DN18

Janavasabhasutta

1 Nātikiyādibyākaraṇa

7D:5962731Evaṁ me sutaṁ—  ekaṁ samayaṁ bhagavā nātikeMahāsaṅgīti 7D:596 (DN18:1):...sutaṁ ekaṁ samayaṁ bhagavā nātike* viharati giñjakāvasathe. Tena kho ...
(Buddhajantītripiṭakagranthamālā, Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Pali Text Society 1): nādike
viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesuMahāsaṅgīti 7D:596 (DN18:1):...upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu* kurupañcālesu majjhasūrasenesu asu ...
(Maramma Tipiṭaka (unspecified)): cetiyavaṁsesu
kurupañcālesu majjhasūrasenesuMahāsaṅgīti 7D:596 (DN18:1):...kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu* asu amutra upapanno, ...
(Buddhajantītripiṭakagranthamālā, Pali Text Society 1): macchasūrasenesu
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): macchasurasenesu
—  “asu amutra upapanno, asu amutra upapannoMahāsaṅgīti 7D:596 (DN18:1):...amutra upapanno, asu amutra upapanno*. Paropaññāsa nātikiyā paricārakā abbhatītā ...
(Pali Text Society 1): uppanno
(Maramma Tipiṭaka (unspecified)): upapannoti
. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakidevaMahāsaṅgīti 7D:596 (DN18:1):...parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva* imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti...
(Maramma Tipiṭaka (unspecified)): sakiṁdeva
imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.

7D:5972742Assosuṁ kho nātikiyā paricārakā—  “bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu—  ‘asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁMahāsaṅgīti 7D:597 (DN18:2):...ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ* sutvā.
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Maramma Tipiṭaka (unspecified)): pañhāveyyākaraṇaṁ
sutvā.

7D:5982753Assosi kho āyasmā ānando—  “bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu—  ‘asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā”ti.

2 Ānandaparikathā

7D:5992764Atha kho āyasmato ānandassa etadahosi—  “ime kho panāpi ahesuṁ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehiMahāsaṅgīti 7D:599 (DN18:4):...kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi* paricārakehi abbhatītehi kālaṅkatehi. Te ...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): māgadhikehi
(Pali Text Society 1): māgadhakehi
paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpiMahāsaṅgīti 7D:599 (DN18:4):...abbhatītehi kālaṅkatehi. Te kho panāpi* ahesuṁ buddhe pasannā dhamme pasannā...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995)): tena kho panāpi
(Pali Text Society 1): te kho panapi
ahesuṁ buddhe pasannā dhamme pasannā saṁghe pasannā sīlesu paripūrakārino. Te abbhatītā kālaṅkatā bhagavatā abyākatā; tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti—  ‘evaṁ no so dhammiko dhammarājā sukhāpetvā kālaṅkato, evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsuMahāsaṅgīti 7D:599 (DN18:4):...tassa dhammikassa dhammarañño vijite phāsu* viharimhāti. So kho ...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): phāsukaṁ
viharimhā’ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṁghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu—  ‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato bhagavatā abyākato. Tassapissa sādhu veyyākaraṇaṁ bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana sambodhi magadhesu. Yattha kho pana bhagavato sambodhi magadhesu, kathaṁ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya. Bhagavā ce kho pana māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanāMahāsaṅgīti 7D:599 (DN18:4):...kālaṅkate upapattīsu na byākareyya, dīnamanā* tenassu māgadhakā paricārakā; yena...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): ninnamanā
(Pali Text Society 1): dīnamānā
tenassu māgadhakā paricārakā; yena kho panassu dīnamanāMahāsaṅgīti 7D:599 (DN18:4):...yena kho panassu dīnamanā* māgadhakā paricārakā kathaṁ te bhagavā...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): ninnamanā
(Pali Text Society 1): dīnamānā
māgadhakā paricārakā kathaṁ te bhagavā na byākareyyā”ti?

7D:6002775Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṁ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca—  “sutaṁ metaṁ, bhante—  ‘bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṁsesu kurupañcālesu majjhasūrasenesu—  “asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā”’ti. Ime kho panāpi, bhante, ahesuṁ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi, bhante, ahesuṁ buddhe pasannā dhamme pasannā saṁghe pasannā sīlesu paripūrakārino, te abbhatītā kālaṅkatā bhagavatā abyākatā. Tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho panāpi, bhante, ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti—  ‘evaṁ no so dhammiko dhammarājā sukhāpetvā kālaṅkato. Evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsu viharimhā’ti. So kho panāpi, bhante, ahosi buddhe pasanno dhamme pasanno saṁghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu—  ‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato bhagavatā abyākato; tassapissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana, bhante, sambodhi magadhesu. Yattha kho pana, bhante, bhagavato sambodhi magadhesu, kathaṁ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya? Bhagavā ce kho pana, bhante, māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṁ te bhagavā na byākareyyā”ti. Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

7D:6012786Atha kho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya nātikaṁ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvāMahāsaṅgīti 7D:601 (DN18:6):...māgadhake paricārake ārabbha aṭṭhiṁ katvā* manasikatvā sabbaṁ cetasā samannāharitvā ...
(Buddhajantītripiṭakagranthamālā, Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Pali Text Society 1): aṭṭhikatvā
manasikatvā sabbaṁ cetasāMahāsaṅgīti 7D:601 (DN18:6):...aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā* samannāharitvā paññatte āsane nisīdi...
(Buddhajantītripiṭakagranthamālā, Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): sabbaṁ cetaso
(Pali Text Society 1): sabbacetaso
samannāharitvā paññatte āsane nisīdi—  “gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁabhisamparāyā”ti. Addasā kho bhagavā māgadhake paricārake—  “yaṁgatikā te bhavanto yaṁabhisamparāyā”ti. Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.

7D:6022797Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca—  “upasantapadissoMahāsaṅgīti 7D:602 (DN18:7):...ānando bhagavantaṁ etadavoca upasantapadisso*, bhante, bhagavā bhātiriva bhagavato...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): upasantapatisso
(Pali Text Society 1): upasantappadisso
(Maramma Tipiṭaka (unspecified)): upasantapatiso
, bhante, bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṁ. Santena nūnajja, bhante, bhagavā vihārena vihāsī”ti?

7D:6038Yadeva kho me tvaṁ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāyāsanā pakkanto, tadevāhaṁ nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdiṁ—  ‘gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁabhisamparāyā’ti. Addasaṁ kho ahaṁ, ānanda, māgadhake paricārake ‘yaṁgatikā te bhavanto yaṁabhisamparāyā’ti.

3 Janavasabhayakkha

7D:6042809Atha kho, ānanda, antarahito yakkho saddamanussāvesi—  ‘janavasabho ahaṁ, bhagavā; janavasabho ahaṁ, sugatā’ti. Abhijānāsi no tvaṁ, ānanda, ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁMahāsaṅgīti 7D:604 (DN18:9):...ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ* yadidaṁ janavasabhoti?
(Pali Text Society 1): sutvā
yadidaṁ janavasabho”ti?

7D:60510Na kho ahaṁ, bhante, abhijānāmi ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ yadidaṁ janavasabhoti, api ca me, bhante, lomāni haṭṭhāni ‘janavasabho’ti nāmadheyyaṁ sutvā. Tassa mayhaṁ, bhante, etadahosi—  ‘na hi nūna so orako yakkho bhavissati yadidaṁ evarūpaṁ nāmadheyyaṁ supaññattaṁ yadidaṁ janavasabho’”ti. “Anantarā kho, ānanda, saddapātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi. Dutiyakampi saddamanussāvesi—  ‘bimbisāro ahaṁ, bhagavā; bimbisāro ahaṁ, sugatāti. Idaṁ sattamaṁ kho ahaṁ, bhante, vessavaṇassa mahārājassa sahabyataṁ upapajjāmi, so tato cuto manussarājā bhavituṁ pahomiMahāsaṅgīti 7D:605 (DN18:10):...tato cuto manussarājā bhavituṁ pahomi*.
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): so ito cuto manussesu rājā bhavituṁ pahomi
(Pali Text Society 1): amanussarājā divi homi
.

7D:60611Ito satta tato satta,
saṁsārāni catuddasa;
Nivāsamabhijānāmi,
yattha me vusitaṁ pure.

7D:60728112Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyā’”ti.

7D:60813Acchariyamidaṁ āyasmato janavasabhassa yakkhassa, abbhutamidaṁ āyasmato janavasabhassa yakkhassa. ‘Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmī’ti ca vadesi, ‘āsā ca pana me santiṭṭhati sakadāgāmitāyā’ti ca vadesi, kutonidānaṁ panāyasmā janavasabho yakkho evarūpaṁ uḷāraṁ visesādhigamaṁ sañjānātī”ti? “‘Na aññatra, bhagavā, tava sāsanā, na aññatraMahāsaṅgīti 7D:608 (DN18:13):...tava sāsanā, na aññatra*, sugata, tava sāsanā; ...
(Buddhajantītripiṭakagranthamālā, Pali Text Society 1): aññattha
, sugata, tava sāsanā; yadagge ahaṁ, bhante, bhagavati ekantikatoMahāsaṅgīti 7D:608 (DN18:13):...ahaṁ, bhante, bhagavati ekantikato* abhippasanno, tadagge ahaṁ, bhante...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): ekantato
(Pali Text Society 1): ekantagato
abhippasanno, tadagge ahaṁ, bhante, dīgharattaṁ avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ—  “gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁabhisamparāyā”ti. Anacchariyaṁ kho panetaṁ, bhante, yaṁ vessavaṇassa mahārājassa tassaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ—  “yaṁgatikā te bhavanto yaṁabhisamparāyā”ti. Tassa mayhaṁ, bhante, etadahosi—  “bhagavantañca dakkhāmi, idañca bhagavato ārocessāmī”ti. Ime kho me, bhante, dvepaccayā bhagavantaṁ dassanāya upasaṅkamituṁ.

4 Devasabhā

7D:60928214Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā. Mahatī ca dibbaparisāMahāsaṅgīti 7D:609 (DN18:14):...sannipatitā. Mahatī ca dibbaparisā* samantato nisinnā honti, cattāro...
(Pali Text Society 1): dibbā parisā
samantato nisinnā hontiMahāsaṅgīti 7D:609 (DN18:14):...dibbaparisā samantato nisinnā honti*, cattāro ca mahārājāno catuddisā ...
(Buddhajantītripiṭakagranthamālā): sannisinnā honti
(Maramma Tipiṭaka (unspecified)): sannisinnā honti sannipatitā
, cattāro ca mahārājāno catuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukhoMahāsaṅgīti 7D:609 (DN18:14):...Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho* nisinno hoti deve purakkhatvā; ...
(Pali Text Society 1): pacchāmukho
(Maramma Tipiṭaka (unspecified)): pacchābhimukho
nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṁ nesaṁ hoti āsanasmiṁ; atha pacchā amhākaṁ āsanaṁ hoti. Ye te, bhante, devā bhagavati brahmacariyaṁ caritvā adhunūpapannā tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā—  “dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi— 

7D:61015Modanti vata bho devā,
tāvatiṁsā sahindakāMahāsaṅgīti 7D:610 (DN18:15):...bho devā,tāvatiṁsā sahindakā*;Tathāgataṁ namassantā,dhammassa...
(Buddhajantītripiṭakagranthamālā): saindakā
;
Tathāgataṁ namassantā,
dhammassa ca sudhammataṁ.

7D:61116Nave deve ca passantā,
vaṇṇavante yasassineMahāsaṅgīti 7D:611 (DN18:16):...ca passantā,vaṇṇavante yasassine*;Sugatasmiṁ brahmacariyaṁ,caritvāna...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Pali Text Society 1): yasassino
;
Sugatasmiṁ brahmacariyaṁ,
caritvāna idhāgate.

7D:61217Te aññe atirocanti,
vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa,
visesūpagatā idha.

7D:61318Idaṁ disvāna nandanti,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammatan”ti.

7D:61419Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā “dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, yenatthena devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁMahāsaṅgīti 7D:614 (DN18:19):...taṁ atthaṁ mantayitvā vuttavacanāpi taṁ* cattāro mahārājāno tasmiṁ atthe ...
(Maramma Tipiṭaka (unspecified)): vuttavacanā nāmidaṁ
cattāro mahārājāno tasmiṁ atthe honti. Paccānusiṭṭhavacanāpi taṁMahāsaṅgīti 7D:614 (DN18:19):...tasmiṁ atthe honti. Paccānusiṭṭhavacanāpi taṁ* cattāro mahārājāno tasmiṁ atthe honti...
(Buddhajantītripiṭakagranthamālā, Pali Text Society 1): paccanusiṭṭhavacanāpi taṁ
(Maramma Tipiṭaka (unspecified)): paccānusiṭṭhavacanā nāmidaṁ
cattāro mahārājāno tasmiṁ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantāMahāsaṅgīti 7D:614 (DN18:19):...sakesu sakesu āsanesu ṭhitā avipakkantā*.
(Maramma Tipiṭaka (unspecified)): adhipakkantā
.

7D:61520Te vuttavākyā rājāno,
paṭiggayhānusāsaniṁ;
Vippasannamanā santā,
aṭṭhaṁsu samhi āsaneti.

7D:61628321Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṁ devānubhāvaṁ. Atha kho, bhante, sakko devānamindo deve tāvatiṁse āmantesi—  “yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṁ pubbanimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātubhavatī”ti.

7D:61722Yathā nimittā dissanti,
brahmā pātubhavissati;
Brahmuno hetaṁ nimittaṁ,
obhāso vipulo mahāti.

5 Sanaṅkumārakathā

7D:61828423Atha kho, bhante, devā tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu—  “obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā”ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṁsu—  “obhāsametaṁ ñassāma yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā”ti. Idaṁ sutvā devā tāvatiṁsā ekaggā samāpajjiṁsu—  “obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā”ti.

7D:61924Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṁ tāvatiṁsānaṁ cakkhupathasmiṁ. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati; evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti—  “yassadāni devassa pallaṅkaṁ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī”ti.

7D:62025Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ; uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ; evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇīMahāsaṅgīti 7D:620 (DN18:25):...sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī* hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Maramma Tipiṭaka (unspecified)): kumāravaṇṇo
hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi. So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi— 

7D:62126Modanti vata bho devā,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammataṁ.

7D:62227Nave deve ca passantā,
vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ,
caritvāna idhāgate.

7D:62328Te aññe atirocanti,
vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa,
visesūpagatā idha.

7D:62429Idaṁ disvāna nandanti,
tāvatiṁsā sahindakā;
Tathāgataṁ namassantā,
dhammassa ca sudhammatan”ti.

7D:62528530Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṁ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti; na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṁ aṭṭhaṅgasamannāgato saro hoti, so vuccati “brahmassaro”ti.

7D:62631Atha kho, bhante, brahmā sanaṅkumāro tettiṁse attabhāve abhinimminitvā devānaṁ tāvatiṁsānaṁ paccekapallaṅkesuMahāsaṅgīti 7D:626 (DN18:31):...tettiṁse attabhāve abhinimminitvā devānaṁ tāvatiṁsānaṁ *paccekapallaṅkesu pallaṅkena nisīditvā deve ...
21Cp:42
pallaṅkenaMahāsaṅgīti 7D:626 (DN18:31):...devānaṁ tāvatiṁsānaṁ paccekapallaṅkesu pallaṅkena* nisīditvā deve tāvatiṁse āmantesi ...
(Buddhajantītripiṭakagranthamālā, Maramma Tipiṭaka (unspecified)): paccekapallaṅkesu paccekapallaṅkena
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): paccekapallaṅke
nisīditvā deve tāvatiṁse āmantesi—  “taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Ye hi keci, bho, buddhaṁ saraṇaṁ gatā dhammaṁ saraṇaṁ gatā saṁghaṁ saraṇaṁ gatā sīlesu paripūrakārino te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tusitānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjanti. Ye sabbanihīnaṁ kāyaṁ paripūrenti, te gandhabbakāyaṁ paripūrentī”ti.

7D:62728632Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti—  “yvāyaṁ mama pallaṅke svāyaṁ ekova bhāsatī”ti.

7D:62833Ekasmiṁ bhāsamānasmiṁ,
sabbe bhāsanti nimmitā;
Ekasmiṁ tuṇhimāsīne,
sabbe tuṇhī bhavanti te.

7D:62934Tadāsu devā maññanti,
tāvatiṁsā sahindakā;
Yvāyaṁ mama pallaṅkasmiṁ,
svāyaṁ ekova bhāsatīti.

7D:63035Atha kho, bhante, brahmā sanaṅkumāro ekattena attānaṁ upasaṁharati, ekattena attānaṁ upasaṁharitvā sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṁse āmantesi— 

6 Bhāvitaiddhipāda

7D:63128736Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāyaMahāsaṅgīti 7D:631 (DN18:36):...sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya* iddhivisavitāya iddhivikubbanatāya. Katame cattāro...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): iddhibahulīkatāya
iddhivisavitāyaMahāsaṅgīti 7D:631 (DN18:36):...iddhipādā paññattā iddhipahutāya iddhivisavitāya* iddhivikubbanatāya. Katame cattāro? Idha...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi): iddhivisevitāya
iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya.

7D:63237Ye hi keci bho atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Passanti no, bhonto devā tāvatiṁsā, mamapimaṁ evarūpaṁ iddhānubhāvan”ti? “Evaṁ, mahābrahme”ti. “Ahampi kho bho imesaṁyeva catunnañca iddhipādānaṁ bhāvitattā bahulīkatattā evaṁ mahiddhiko evaṁmahānubhāvo”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi— 

7 Tividhaokāsādhigama

7D:63328838Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo? Idha bho ekacco saṁsaṭṭho viharati kāmehi saṁsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ asaṁsaṭṭho viharati kāmehi asaṁsaṭṭho akusalehi dhammehi. Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁMahāsaṅgīti 7D:633 (DN18:38):...Seyyathāpi, bho, pamudā pāmojjaṁ* jāyetha; evameva kho, ...
(Pali Text Society 1, Maramma Tipiṭaka (unspecified)): pāmujjaṁ
jāyetha; evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.

7D:63439Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha; evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.

7D:63540Puna caparaṁ, bho, idhekacco ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti. ‘Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ nappajānāti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ, ‘idaṁ kusalan’ti yathābhūtaṁ pajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ pajānāti. ‘Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha; evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi— 

8 Catusatipaṭṭhāna

7D:63628941Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. Katame cattāro? Idha, bho, bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ kāye kāyānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ vedanāsu vedanānupassī viharati…pe…  bahiddhā paravedanāsu ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ citte cittānupassī viharati…pe…  bahiddhā paracitte ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu dhammānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi— 

9 Sattasamādhiparikkhāra

7D:63729042Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa paribhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho, bho, imehi sattahaṅgehi cittassa ekaggatā parikkhatā, ayaṁ vuccati, bho, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiṭṭhissa, bho, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṁ pahoti, sammāñāṇassa sammāvimutti pahoti. Yañhi taṁ, bho, sammā vadamāno vadeyya—  ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa dvārāMahāsaṅgīti 7D:637 (DN18:42):...veditabbo viññūhi apārutā amatassa dvārā*.
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Maramma Tipiṭaka (unspecified)): dvārāti
’ti idameva taṁ sammā vadamāno vadeyya. Svākkhāto hi, bho, bhagavatā dhammo sandiṭṭhiko, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa dvārā.

7D:63843Ye hi keci, bho, buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṁghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā, ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.

7D:63944AtthāyaṁMahāsaṅgīti 7D:639 (DN18:44):Atthāyaṁ* itarā pajā,puññābhāgāti me...
(Chulachomklao Pāḷi Tipiṭaka, Syāmaraṭṭhassa Tepiṭakaṁ (1926–1928), Syāmaraṭṭhassa Tepiṭakaṁ (1995), Phratraipiṭakapāḷi, Pali Text Society 1, 12S1:1097): athāyaṁ
itarā pajā,
puññābhāgāti me mano;
Saṅkhātuṁ nopi sakkomi,
musāvādassa ottappan”ti.

7D:64029145Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṁ cetaso parivitakko udapādi—  “acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī”ti. Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṁ mahārājānaṁ etadavoca—  “taṁ kiṁ maññati bhavaṁ vessavaṇo mahārājā atītampi addhānaṁ evarūpo uḷāro satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu. Anāgatampi addhānaṁ evarūpo uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī”ti.

7D:64129246Imamatthaṁ, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ abhāsi, imamatthaṁ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṁ tāvatiṁsānaṁ bhāsato sammukhā sutaṁMahāsaṅgīti 7D:641 (DN18:46):...tāvatiṁsānaṁ bhāsato sammukhā sutaṁ* sammukhā paṭiggahitaṁ sayaṁ parisāyaṁ ...
(Pali Text Society 1): sutvā
sammukhā paṭiggahitaṁMahāsaṅgīti 7D:641 (DN18:46):...sammukhā sutaṁ sammukhā paṭiggahitaṁ* sayaṁ parisāyaṁ ārocesi.
(Pali Text Society 1): paṭiggahetvā
sayaṁ parisāyaṁ ārocesi’”.

7D:64247Imamatthaṁ janavasabho yakkho vessavaṇassa mahārājassa sayaṁ parisāyaṁ bhāsato sammukhā sutaṁMahāsaṅgīti 7D:642 (DN18:47):...sayaṁ parisāyaṁ bhāsato sammukhā sutaṁ* sammukhā paṭiggahitaṁ bhagavato ārocesi....
(Buddhajantītripiṭakagranthamālā, Pali Text Society 1): sutvā
sammukhā paṭiggahitaṁMahāsaṅgīti 7D:642 (DN18:47):...bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ* bhagavato ārocesi. Imamatthaṁ bhagavā ...
(Pali Text Society 1): paṭiggahetvā
bhagavato ārocesi. Imamatthaṁ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi, imamatthamāyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Tayidaṁ brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitanti.

Janavasabhasuttaṁ niṭṭhitaṁ pañcamaṁ.

DN17 DN19