1. evaṃ T.1.1 V.1.1 P.1.1 M.1.1 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca — “‘kathaṃ nu tvaṃ, mārisa, oghamatarī’ti? ‘appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ V.1.2 oghamatarin’ti. ‘yathā kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī’ti? ‘yadākhvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi T.1.2; yadākhvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi VAR . evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatarin’”ti.
“cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ.
appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattikan”ti. —
idamavoca M.1.2 sā devatā. samanuñño satthā ahosi. atha kho sā devatā — “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
2. sāvatthinidānaṃ P.1.2 . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca --
“jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?
“jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.
“yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?
“nandībhavaparikkhayā T.1.3 VAR, saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā — evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.
3. sāvatthinidānaṃ V.1.3 . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“upanīyati jīvitamappamāyu,
jarūpanītassa na santi tāṇā.
etaṃ bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“upanīyati jīvitamappamāyu,
jarūpanītassa na santi tāṇā.
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.
4. sāvatthinidānaṃ M.1.3 . ekamantaṃ T.1.4 P.1.3 ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti.
etaṃ bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti.
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.
5. sāvatthinidānaṃ V.1.4 . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“kati chinde kati jahe, kati cuttari bhāvaye.
kati saṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.
“pañca chinde pañca jahe, pañca cuttari bhāvaye.
pañca saṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.
6. sāvatthinidānaṃ. ekamantaṃ T.1.5 ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“kati jāgarataṃ suttā, kati suttesu jāgarā.
katibhi VAR rajamādeti, katibhi VAR parisujjhatī”ti.
“pañca jāgarataṃ suttā, pañca suttesu jāgarā.
pañcabhi VAR rajamādeti, pañcabhi VAR parisujjhatī”ti.
7. sāvatthinidānaṃ M.1.4 . ekamantaṃ P.1.4 ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“yesaṃ dhammā appaṭividitā, paravādesu nīyare VAR .
suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti.
“yesaṃ dhammā suppaṭividitā, paravādesu na nīyare.
te sambuddhā sammadaññā, caranti visame saman”ti.
8. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“yesaṃ T.1.6 dhammā susammuṭṭhā, paravādesu nīyare.
suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti.
“yesaṃ V.1.5 dhammā asammuṭṭhā, paravādesu na nīyare.
te sambuddhā sammadaññā, caranti visame saman”ti.
9. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“na mānakāmassa damo idhatthi,
na monamatthi asamāhitassa.
eko araññe viharaṃ pamatto,
na maccudheyyassa tareyya pāran”ti.
“mānaṃ pahāya susamāhitatto,
sucetaso sabbadhi vippamutto.
eko araññe viharaṃ appamatto,
sa maccudheyyassa tareyya pāran”ti.
10. sāvatthinidānaṃ V.1.6 M.1.5 . ekamantaṃ P.1.5 ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi —
“araññe T.1.7 viharantānaṃ, santānaṃ brahmacārinaṃ.
ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī”ti.
“atītaṃ nānusocanti, nappajappanti nāgataṃ.
paccuppannena yāpenti, tena vaṇṇo pasīdati”.
“anāgatappajappāya, atītassānusocanā.
etena bālā sussanti, naḷova harito luto”ti.
naḷavaggo paṭhamo.
tassuddānaṃ —
oghaṃ nimokkhaṃ upaneyyaṃ, accenti katichindi ca.
jāgaraṃ appaṭividitā, susammuṭṭhā mānakāminā.
araññe dasamo vutto, vaggo tena pavuccati.
11. evaṃ T.1.8 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa V.1.7 ārāme. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā VAR tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“na M.1.6 te sukhaṃ pajānanti, ye na passanti nandanaṃ.
āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.
“evaṃ P.1.6 vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi —
“na tvaṃ bāle pajānāsi, yathā arahataṃ vaco.
aniccā sabbasaṅkhārā VAR, uppādavayadhammino.
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.
12. sāvatthinidānaṃ. ekamantaṃ T.1.9 ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“nandati puttehi puttimā,
gomā VAR gohi tatheva nandati.
upadhīhi V.1.8 narassa nandanā,
na hi so nandati yo nirūpadhī”ti.
“socati puttehi puttimā,
gomā gohi tatheva socati.
upadhīhi narassa socanā,
na hi so socati yo nirūpadhī”ti.
13. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ.
natthi sūriyasamā VAR ābhā, samuddaparamā sarā”ti.
“natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ.
natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā”ti.
14. “khattiyo T.1.10 M.1.7 dvipadaṃ seṭṭho, balībaddo VAR catuppadaṃ.
komārī seṭṭhā bhariyānaṃ, yo ca puttāna pubbajo”ti.
“sambuddho dvipadaṃ seṭṭho, ājānīyo catuppadaṃ.
sussūsā seṭṭhā bhariyānaṃ, yo ca puttānamassavo”ti.
15. “ṭhite P.1.7 majjhanhike VAR kāle, sannisīvesu pakkhisu.
saṇateva brahāraññaṃ VAR, taṃ bhayaṃ paṭibhāti man”ti.
“ṭhite majjhanhike kāle, sannisīvesu pakkhisu.
saṇateva brahāraññaṃ, sā rati paṭibhāti man”ti.
16. “niddā V.1.9 tandī vijambhitā VAR, aratī bhattasammado.
etena nappakāsati, ariyamaggo idha pāṇinan”ti.
“niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ.
vīriyena VAR naṃ paṇāmetvā, ariyamaggo visujjhatī”ti.
17. “dukkaraṃ T.1.11 duttitikkhañca, abyattena ca sāmaññaṃ.
bahūhi tattha sambādhā, yattha bālo visīdatī”ti.
“katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye.
pade pade visīdeyya, saṅkappānaṃ vasānugo”ti.
“kummova aṅgāni sake kapāle,
samodahaṃ bhikkhu manovitakke.
anissito aññamaheṭhayāno,
parinibbuto nūpavadeyya kañcī”ti.
18. “hirīnisedho M.1.8 puriso, koci lokasmiṃ vijjati.
yo nindaṃ apabodhati VAR, asso bhadro kasāmivā”ti.
“hirīnisedhā tanuyā, ye caranti sadā satā.
antaṃ dukkhassa pappuyya, caranti visame saman”ti.
19.
“kacci V.1.10 P.1.8 te kuṭikā natthi, kacci natthi kulāvakā.
kacci santānakā natthi, kacci muttosi bandhanā”ti.
“taggha me kuṭikā natthi, taggha natthi kulāvakā.
taggha santānakā natthi, taggha muttomhi bandhanā”ti.
“kintāhaṃ T.1.12 kuṭikaṃ brūmi, kiṃ te brūmi kulāvakaṃ.
kiṃ te santānakaṃ brūmi, kintāhaṃ brūmi bandhanan”ti.
“mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ.
putte santānake brūsi, taṇhaṃ me brūsi bandhanan”ti.
“sāhu te kuṭikā natthi, sāhu natthi kulāvakā.
sāhu santānakā natthi, sāhu muttosi bandhanā”ti.
20. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya ajjhabhāsi —
“abhutvā M.1.9 bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi.
bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā”ti.
“kālaṃ T.1.13 V.1.11 P.1.9 vohaṃ na jānāmi, channo kālo na dissati.
tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā”ti.
atha kho sā devatā pathaviyaṃ VAR patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca — “daharo tvaṃ bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī”ti.
“na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti.
“kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo? kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti?
“ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ. na tāhaṃ VAR sakkomi vitthārena ācikkhituṃ. ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī”ti.
“na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ T.1.14, aññāhi mahesakkhāhi devatāhi parivuto. sace kho tvaṃ, bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā”ti. “evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ P.1.10 nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca --
“idhāhaṃ V.1.12 M.1.10, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi —
“abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi.
bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā”ti.
“evaṃ vutte ahaṃ, bhante, taṃ devataṃ gāthāya paccabhāsiṃ —
“kālaṃ vohaṃ na jānāmi, channo kālo na dissati.
tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā”ti.
“atha kho, bhante, sā devatā pathaviyaṃ patiṭṭhahitvā maṃ etadavoca — ‘daharo T.1.15 tvaṃ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī’”ti.
“evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ — ‘na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi; kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’”ti.
“evaṃ vutte, bhante, sā devatā maṃ etadavoca — ‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo? kathaṃ sandiṭṭhiko P.1.11 ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti? evaṃ vuttāhaṃ, bhante V.1.13, taṃ devataṃ etadavocaṃ — ‘ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena ācikkhituṃ. ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī’”ti.
“evaṃ M.1.11 vutte, bhante, sā devatā maṃ etadavoca — ‘na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. sace kho, tvaṃ bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma T.1.16 dhammassavanāyā’ti. sace, bhante, tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūre”ti.
evaṃ vutte, sā devatā āyasmantaṃ samiddhiṃ etadavoca — “puccha, bhikkhu, puccha, bhikkhu, yamahaṃ anuppattā”ti.
atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi —
“akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā.
akkheyyaṃ apariññāya, yogamāyanti maccuno.
“akkheyyañca pariññāya, akkhātāraṃ na maññati.
tañhi tassa na hotīti, yena naṃ vajjā na tassa atthi.
sace vijānāsi vadehi yakkhā”ti VAR .
“na khvāhaṃ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.
“samo P.1.12 visesī uda vā VAR nihīno,
yo maññatī so vivadetha VAR tena.
tīsu V.1.14 vidhāsu avikampamāno,
samo visesīti na tassa hoti.
sace vijānāsi vadehi yakkhā”ti.
“imassāpi T.1.17 khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.
“pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi VAR taṇhaṃ idha nāmarūpe.
taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ.
devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesu.
sace vijānāsi vadehi yakkhā”ti.
“imassa M.1.12 khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi —
“pāpaṃ na kayirā vacasā manasā,
kāyena vā kiñcana sabbaloke.
kāme pahāya satimā sampajāno,
dukkhaṃ na sevetha anatthasaṃhitan”ti.
nandanavaggo dutiyo.
tassuddānaṃ —
nandanā T.1.18 nandati ceva, natthiputtasamena ca.
khattiyo saṇamāno ca, niddātandī ca dukkaraṃ.
hirī kuṭikā navamo, dasamo vutto samiddhināti.
21. sāvatthinidānaṃ V.1.15 P.1.13 . ekamantaṃ T.1.19 ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sattiyā viya omaṭṭho, ḍayhamānova VAR matthake.
kāmarāgappahānāya, sato bhikkhu paribbaje”ti.
“sattiyā viya omaṭṭho, ḍayhamānova matthake.
sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje”ti.
22.
“nāphusantaṃ phusati ca, phusantañca tato phuse.
tasmā phusantaṃ phusati, appaduṭṭhapadosinan”ti.
“yo M.1.13 appaduṭṭhassa narassa dussati,
suddhassa posassa anaṅgaṇassa.
tameva bālaṃ pacceti pāpaṃ,
sukhumo rajo paṭivātaṃva khitto”ti.
23.
“anto T.1.20 jaṭā bahi jaṭā, jaṭāya jaṭitā pajā.
taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭan”ti.
“sīle V.1.16 patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ.
ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
“yesaṃ rāgo ca doso ca, avijjā ca virājitā.
khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
“yattha nāmañca rūpañca, asesaṃ uparujjhati.
paṭighaṃ rūpasaññā ca, etthesā chijjate VAR jaṭā”ti.
24. “yato P.1.14 yato mano nivāraye,
na dukkhameti naṃ tato tato.
sa sabbato mano nivāraye,
sa sabbato dukkhā pamuccati”.
“na sabbato mano nivāraye,
na mano saṃyatattamāgataṃ.
yato yato ca pāpakaṃ,
tato tato mano nivāraye”ti.
25.
“yo hoti bhikkhu arahaṃ katāvī,
khīṇāsavo antimadehadhārī.
ahaṃ T.1.21 vadāmītipi so vadeyya,
mamaṃ vadantītipi so vadeyyā”ti.
“yo V.1.17 M.1.14 hoti bhikkhu arahaṃ katāvī,
khīṇāsavo antimadehadhārī.
ahaṃ vadāmītipi so vadeyya,
mamaṃ vadantītipi so vadeyya.
loke samaññaṃ kusalo viditvā,
vohāramattena so VAR vohareyyā”ti.
“yo hoti bhikkhu arahaṃ katāvī,
khīṇāsavo antimadehadhārī.
mānaṃ nu kho so upagamma bhikkhu,
ahaṃ vadāmītipi so vadeyya.
mamaṃ vadantītipi so vadeyyā”ti.
“pahīnamānassa na santi ganthā,
vidhūpitā mānaganthassa sabbe.
sa vītivatto maññataṃ VAR sumedho,
ahaṃ P.1.15 vadāmītipi so vadeyya.
“mamaṃ vadantītipi so vadeyya.
loke samaññaṃ kusalo viditvā.
vohāramattena so vohareyyā”ti.
26.
“kati T.1.22 lokasmiṃ pajjotā, yehi loko pakāsati VAR .
bhagavantaṃ VAR puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
“cattāro V.1.18 loke pajjotā, pañcamettha na vijjati.
divā tapati ādicco, rattimābhāti candimā.
“atha aggi divārattiṃ, tattha tattha pakāsati.
sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti.
27.
“kuto M.1.15 sarā nivattanti, kattha vaṭṭaṃ na vattati.
kattha nāmañca rūpañca, asesaṃ uparujjhatī”ti.
“yattha āpo ca pathavī, tejo vāyo na gādhati.
ato sarā nivattanti, ettha vaṭṭaṃ na vattati.
ettha nāmañca rūpañca, asesaṃ uparujjhatī”ti.
28.
“mahaddhanā mahābhogā, raṭṭhavantopi khattiyā.
aññamaññābhigijjhanti, kāmesu analaṅkatā.
“tesu ussukkajātesu, bhavasotānusārisu.
kedha taṇhaṃ VAR pajahiṃsu VAR, ke lokasmiṃ anussukā”ti.
“hitvā T.1.23 agāraṃ pabbajitā, hitvā puttaṃ pasuṃ viyaṃ.
hitvā rāgañca dosañca, avijjañca virājiya.
khīṇāsavā arahanto, te lokasmiṃ anussukā”ti.
29.
“catucakkaṃ V.1.19 P.1.16 navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.
paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.
“chetvā naddhiṃ varattañca, icchā lobhañca pāpakaṃ.
samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.
30.
“eṇijaṅghaṃ kisaṃ vīraṃ, appāhāraṃ alolupaṃ.
sīhaṃ vekacaraṃ nāgaṃ, kāmesu anapekkhinaṃ.
upasaṅkamma pucchāma, kathaṃ dukkhā pamuccatī”ti.
“pañca M.1.16 kāmaguṇā loke, manochaṭṭhā paveditā.
ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī”ti.
sattivaggo tatiyo.
tassuddānaṃ —
sattiyā phusati ceva, jaṭā manonivāraṇā.
arahantena pajjoto, sarā mahaddhanena ca.
catucakkena navamaṃ, eṇijaṅghena te dasāti.
31. evaṃ T.1.24 V.1.20 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ P.1.17 ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha VAR santhavaṃ.
sataṃ saddhammamaññāya, seyyo hoti na pāpiyo”ti.
atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, paññā labbhati VAR nāññato”ti.
atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sokamajjhe na socatī”ti.
atha M.1.17 kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva T.1.25 samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, ñātimajjhe virocatī”ti.
atha V.1.21 kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sattā gacchanti suggatin”ti.
atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.
atha kho aparā devatā bhagavantaṃ etadavoca — “kassa nu kho, bhagavā, subhāsitan”ti? sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha —
“sabbhireva P.1.18 samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.
idamavoca bhagavā. attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.
32. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ T.1.26 gāthaṃ abhāsi —
“maccherā V.1.22 ca pamādā ca, evaṃ dānaṃ na dīyati VAR .
puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.
atha M.1.18 kho aparā devatā bhagavato santike imā gāthāyo abhāsi —
“yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ.
jighacchā ca pipāsā ca, yassa bhāyati maccharī.
tameva bālaṃ phusati, asmiṃ loke paramhi ca.
“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —
“te matesu na mīyanti, panthānaṃva sahabbajaṃ.
appasmiṃ ye pavecchanti, esa dhammo sanantano.
“appasmeke pavecchanti, bahuneke na dicchare.
appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.
atha P.1.19 kho aparā devatā bhagavato santike imā gāthāyo abhāsi —
“duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ.
asanto nānukubbanti, sataṃ dhammo duranvayo VAR .
“tasmā T.1.27 satañca asataṃ VAR, nānā hoti ito gati.
asanto nirayaṃ yanti, santo saggaparāyanā”ti.
atha V.1.23 kho aparā devatā bhagavato santike etadavoca — “kassa nu kho, bhagavā, subhāsitan”ti?
“sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha —
“dhammaṃ care yopi samuñjakaṃ care,
dārañca posaṃ dadamappakasmiṃ.
sataṃ sahassānaṃ sahassayāginaṃ,
kalampi nāgghanti tathāvidhassa te”ti.
atha M.1.19 kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi —
“kenesa yañño vipulo mahaggato,
samena dinnassa na agghameti.
kathaṃ VAR sataṃ sahassānaṃ sahassayāginaṃ,
kalampi nāgghanti tathāvidhassa te”ti.
“dadanti heke visame niviṭṭhā,
chetvā vadhitvā atha socayitvā.
sā T.1.28 dakkhiṇā assumukhā sadaṇḍā,
samena dinnassa na agghameti.
“evaṃ sataṃ sahassānaṃ sahassayāginaṃ.
kalampi nāgghanti tathāvidhassa te”ti.
33. sāvatthinidānaṃ P.1.20 . atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā V.1.24 abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu kho, mārisa, dānaṃ.
maccherā ca pamādā ca, evaṃ dānaṃ na dīyati.
puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu kho, mārisa, dānaṃ.
api ca appakasmimpi sāhu dānaṃ”.
“appasmeke pavecchanti, bahuneke na dicchare.
appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.
atha M.1.20 kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.
api ca saddhāyapi sāhu dānaṃ”.
“dānañca yuddhañca samānamāhu,
appāpi santā bahuke jinanti.
appampi ce saddahāno dadāti,
teneva so hoti sukhī paratthā”ti.
atha T.1.29 kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu V.1.25 kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.
saddhāyapi P.1.21 sāhu dānaṃ; api ca dhammaladdhassāpi sāhu dānaṃ”.
“yo dhammaladdhassa dadāti dānaṃ,
uṭṭhānavīriyādhigatassa jantu.
atikkamma so vetaraṇiṃ yamassa,
dibbāni ṭhānāni upeti macco”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.
saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ.
api T.1.30 ca viceyya dānampi sāhu dānaṃ”.
“viceyya dānaṃ sugatappasatthaṃ,
ye dakkhiṇeyyā idha jīvaloke.
etesu dinnāni mahapphalāni,
bījāni vuttāni yathā sukhette”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —
“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.
saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ.
viceyya dānampi sāhu dānaṃ; api ca pāṇesupi sādhu saṃyamo”.
“yo M.1.21 pāṇabhūtāni VAR aheṭhayaṃ caraṃ,
parūpavādā na karonti pāpaṃ.
bhīruṃ V.1.26 pasaṃsanti na hi tattha sūraṃ,
bhayā hi santo na karonti pāpan”ti.
atha kho aparā devatā bhagavantaṃ etadavoca — “kassa P.1.22 nu kho, bhagavā, subhāsitan”ti?
“sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha —
“saddhā hi dānaṃ bahudhā pasatthaṃ,
dānā ca kho dhammapadaṃva seyyo.
pubbe T.1.31 ca hi pubbatare ca santo,
nibbānamevajjhagamuṃ sapaññā”ti.
34. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“na santi kāmā manujesu niccā,
santīdha kamanīyāni yesu VAR baddho.
yesu pamatto apunāgamanaṃ,
anāgantā puriso maccudheyyā”ti.
“chandajaṃ aghaṃ chandajaṃ dukkhaṃ.
chandavinayā aghavinayo.
aghavinayā dukkhavinayo”ti.
“na V.1.27 te kāmā yāni citrāni loke,
saṅkapparāgo T.1.32 purisassa kāmo.
tiṭṭhanti citrāni tatheva loke,
athettha dhīrā vinayanti chandaṃ.
“kodhaṃ M.1.22 P.1.23 jahe vippajaheyya mānaṃ,
saṃyojanaṃ sabbamatikkameyya.
taṃ nāmarūpasmimasajjamānaṃ,
akiñcanaṃ nānupatanti dukkhā.
“pahāsi saṅkhaṃ na vimānamajjhagā VAR,
acchecchi taṇhaṃ idha nāmarūpe.
taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
pariyesamānā nājjhagamuṃ.
devā manussā idha vā huraṃ vā,
saggesu vā sabbanivesanesū”ti.
“taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),
devā manussā idha vā huraṃ vā.
naruttamaṃ atthacaraṃ narānaṃ,
ye taṃ namassanti pasaṃsiyā te”ti.
“pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),
ye taṃ namassanti tathāvimuttaṃ.
aññāya T.1.33 dhammaṃ vicikicchaṃ pahāya,
saṅgātigā tepi bhavanti bhikkhū”ti.
35. ekaṃ V.1.28 samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. vehāsaṃ P.1.24 ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“aññathā santamattānaṃ, aññathā yo pavedaye.
nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
“yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade.
akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā”ti.
“na yidaṃ bhāsitamattena, ekantasavanena vā.
anukkamitave sakkā, yāyaṃ paṭipadā daḷhā.
yāya dhīrā pamuccanti, jhāyino mārabandhanā.
“na M.1.23 ve dhīrā pakubbanti, viditvā lokapariyāyaṃ.
aññāya nibbutā dhīrā, tiṇṇā loke visattikan”ti.
atha T.1.34 kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ — “accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ VAR, yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. atha kho bhagavā sitaṃ pātvākāsi. atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“accayaṃ V.1.29 desayantīnaṃ, yo ce na paṭigaṇhati.
kopantaro dosagaru, sa veraṃ paṭimuñcatī”ti.
“accayo ce na vijjetha, nocidhāpagataṃ VAR siyā.
verāni na ca sammeyyuṃ, kenīdha VAR kusalo siyā”ti.
“kassaccayā na vijjanti, kassa natthi apāgataṃ.
ko na sammohamāpādi, ko ca dhīro VAR sadā sato”ti.
“tathāgatassa P.1.25 buddhassa, sabbabhūtānukampino.
tassaccayā na vijjanti, tassa natthi apāgataṃ.
so na sammohamāpādi, sova VAR dhīro sadā sato”ti.
“accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati.
kopantaro T.1.35 dosagaru, sa veraṃ paṭimuñcati.
taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccayan”ti.
36. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ M.1.24 obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“saddhā dutiyā purisassa hoti,
no ce assaddhiyaṃ avatiṭṭhati.
yaso V.1.30 ca kittī ca tatvassa hoti,
saggañca so gacchati sarīraṃ vihāyā”ti.
atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —
“kodhaṃ jahe vippajaheyya mānaṃ,
saṃyojanaṃ sabbamatikkameyya.
taṃ nāmarūpasmimasajjamānaṃ,
akiñcanaṃ nānupatanti saṅgā”ti.
“pamādamanuyuñjanti T.1.36, bālā dummedhino janā.
appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
“mā pamādamanuyuñjetha, mā kāmarati santhavaṃ.
appamatto hi jhāyanto, pappoti paramaṃ sukhan”ti.
37. evaṃ P.1.26 me sutaṃ — ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi — “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ VAR bhāseyyāmā”ti.
atha M.1.25 kho tā devatā — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ V.1.31 vā bāhaṃ samiñjeyya. evameva — suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ T.1.37 gāthaṃ abhāsi —
“mahāsamayo pavanasmiṃ, devakāyā samāgatā.
āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅghan”ti.
atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu VAR .
sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā”ti.
atha P.1.27 kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca manejā.
te caranti suddhā vimalā, cakkhumatā sudantā susunāgā”ti.
atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
“ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ.
pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī”ti.
38. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ T.1.38 migadāye. tena kho pana samayena bhagavato pādo sakalikāya VAR khato hoti. bhusā sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā VAR kharā kaṭukā asātā amanāpā; tā sudaṃ bhagavā sato sampajāno V.1.32 adhivāseti avihaññamāno. atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno.
atha M.1.26 kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi — “nāgo P.1.28 vata, bho, samaṇo gotamo; nāgavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “sīho vata, bho, samaṇo gotamo; sīhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha T.1.39 kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “ājānīyo vata, bho, samaṇo gotamo; ājānīyavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “nisabho vata, bho, samaṇo gotamo; nisabhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “dhorayho vata, bho, samaṇo gotamo; dhorayhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “danto vata, bho, samaṇo V.1.33 gotamo; dantavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.
atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ, na cābhinataṃ na T.1.40 cāpanataṃ na M.1.27 ca sasaṅkhāraniggayhavāritagataṃ VAR . yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisāajānīyaṃ P.1.29 purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya kimaññatra adassanā”ti.
“pañcavedā sataṃ samaṃ, tapassī brāhmaṇā caraṃ.
cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.
“taṇhādhipannā vatasīlabaddhā, lūkhaṃ tapaṃ vassasataṃ carantā.
cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.
“na mānakāmassa damo idhatthi, na monamatthi asamāhitassa.
eko araññe viharaṃ pamatto, na maccudheyyassa tareyya pāran”ti.
“mānaṃ pahāya susamāhitatto, sucetaso sabbadhi vippamutto.
eko araññe viharamappamatto, sa maccudheyyassa tareyya pāran”ti.
39. evaṃ T.1.41 me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi —
“vesāliyaṃ V.1.34 vane viharantaṃ, aggaṃ sattassa sambuddhaṃ.
kokanadāhamasmi P.1.30 abhivande, kokanadā pajjunnassa dhītā.
“sutameva pure āsi, dhammo cakkhumatānubuddho.
sāhaṃ dāni sakkhi jānāmi, munino desayato sugatassa.
“ye keci ariyaṃ dhammaṃ, vigarahantā caranti dummedhā.
upenti roruvaṃ ghoraṃ, cirarattaṃ dukkhaṃ anubhavanti.
“ye ca kho ariye dhamme, khantiyā upasamena upetā.
pahāya mānusaṃ dehaṃ, devakāya paripūressantī”ti.
40. evaṃ M.1.28 me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho cūḷakokanadā VAR pajjunnassa dhītā T.1.42 abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi —
“idhāgamā vijjupabhāsavaṇṇā, kokanadā pajjunnassa dhītā.
buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.
“bahunāpi P.1.31 kho taṃ vibhajeyyaṃ, pariyāyena tādiso dhammo.
saṃkhittamatthaṃ VAR lapayissāmi, yāvatā me manasā pariyattaṃ.
“pāpaṃ na kayirā vacasā manasā,
kāyena vā kiñcana sabbaloke.
kāme V.1.35 pahāya satimā sampajāno,
dukkhaṃ na sevetha anatthasaṃhitan”ti.
satullapakāyikavaggo catuttho.
tassuddānaṃ —
sabbhimaccharinā sādhu, na santujjhānasaññino.
saddhā samayo sakalikaṃ, ubho pajjunnadhītaroti.
41. evaṃ T.1.43 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya M.1.29 rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi —
“ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ.
taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.
“evaṃ ādittako loko, jarāya maraṇena ca.
nīharetheva dānena, dinnaṃ hoti sunīhataṃ.
“dinnaṃ V.1.36 P.1.32 sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā.
corā haranti rājāno, aggi ḍahati nassati.
“atha T.1.44 antena jahati, sarīraṃ sapariggahaṃ.
etadaññāya medhāvī, bhuñjetha ca dadetha ca.
datvā ca bhutvā ca yathānubhāvaṃ.
anindito saggamupeti ṭhānan”ti.
42.
“kiṃdado balado hoti, kiṃdado hoti vaṇṇado.
kiṃdado sukhado hoti, kiṃdado hoti cakkhudo.
ko ca sabbadado hoti, taṃ me akkhāhi pucchito”ti.
“annado balado hoti, vatthado hoti vaṇṇado.
yānado sukhado hoti, dīpado hoti cakkhudo.
“so ca sabbadado hoti, yo dadāti upassayaṃ.
amataṃ dado ca so hoti, yo dhammamanusāsatī”ti.
43.
“annamevābhinandanti, ubhaye devamānusā.
atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī”ti.
“ye M.1.30 naṃ dadanti saddhāya, vippasannena cetasā.
tameva annaṃ bhajati, asmiṃ loke paramhi ca.
“tasmā T.1.45 V.1.37 vineyya maccheraṃ, dajjā dānaṃ malābhibhū.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
44.
“ekamūlaṃ dvirāvaṭṭaṃ, timalaṃ pañcapattharaṃ.
samuddaṃ dvādasāvaṭṭaṃ, pātālaṃ atarī isī”ti.
45.
“anomanāmaṃ P.1.33 nipuṇatthadassiṃ, paññādadaṃ kāmālaye asattaṃ.
taṃ passatha sabbaviduṃ sumedhaṃ, ariye pathe kamamānaṃ mahesin”ti.
46.
“accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevitaṃ.
vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī”ti.
“ujuko nāma so maggo, abhayā nāma sā disā.
ratho akūjano nāma, dhammacakkehi saṃyuto.
“hirī tassa apālambo, satyassa parivāraṇaṃ.
dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavaṃ.
“yassa etādisaṃ yānaṃ, itthiyā purisassa vā.
sa ve etena yānena, nibbānasseva santike”ti.
47.
“kesaṃ T.1.46 V.1.38 divā ca ratto ca, sadā puññaṃ pavaḍḍhati.
dhammaṭṭhā sīlasampannā, ke janā saggagāmino”ti.
“ārāmaropā vanaropā, ye janā setukārakā.
papañca udapānañca, ye dadanti upassayaṃ.
“tesaṃ M.1.31 divā ca ratto ca, sadā puññaṃ pavaḍḍhati.
dhammaṭṭhā sīlasampannā, te janā saggagāmino”ti.
48.
“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.
āvutthaṃ VAR dhammarājena, pītisañjananaṃ mama.
“kammaṃ P.1.34 vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
etena maccā sujjhanti, na gottena dhanena vā.
“tasmā hi paṇḍito poso, sampassaṃ atthamattano.
yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
“sāriputtova paññāya, sīlena upasamena ca.
yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
49.
“yedha V.1.39 maccharino loke, kadariyā paribhāsakā.
aññesaṃ dadamānānaṃ, antarāyakarā narā.
“kīdiso T.1.47 tesaṃ vipāko, samparāyo ca kīdiso.
bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
“yedha maccharino loke, kadariyā paribhāsakā.
aññesaṃ dadamānānaṃ, antarāyakarā narā.
“nirayaṃ tiracchānayoniṃ, yamalokaṃ upapajjare.
sace enti manussattaṃ, dalidde jāyare kule.
“coḷaṃ piṇḍo ratī khiḍḍā, yattha kicchena labbhati.
parato āsīsare VAR bālā, tampi tesaṃ na labbhati.
diṭṭhe dhammesa vipāko, samparāye VAR ca duggatī”ti.
“itihetaṃ vijānāma, aññaṃ pucchāma gotama.
yedha laddhā manussattaṃ, vadaññū vītamaccharā.
“buddhe M.1.32 pasannā dhamme ca, saṅghe ca tibbagāravā.
kīdiso tesaṃ vipāko, samparāyo ca kīdiso.
bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
“yedha laddhā manussattaṃ, vadaññū vītamaccharā.
buddhe pasannā dhamme ca, saṅghe ca tibbagāravā.
ete saggā VAR pakāsanti, yattha te upapajjare.
“sace V.1.40 P.1.35 enti manussattaṃ, aḍḍhe ājāyare kule.
coḷaṃ piṇḍo ratī khiḍḍā, yatthākicchena labbhati.
“parasambhatesu T.1.48 bhogesu, vasavattīva modare.
diṭṭhe dhammesa vipāko, samparāye ca suggatī”ti.
50.
“avihaṃ upapannāse, vimuttā satta bhikkhavo.
rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.
“ke ca te ataruṃ paṅkaṃ VAR, maccudheyyaṃ suduttaraṃ.
ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“upako palagaṇḍo ca, pukkusāti ca te tayo.
bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo VAR .
te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ.
kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.
“na aññatra bhagavatā, nāññatra tava sāsanā.
yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
“yattha nāmañca rūpañca, asesaṃ uparujjhati.
taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.
“gambhīraṃ V.1.41 bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ.
kassa tvaṃ T.1.49 dhammamaññāya, vācaṃ bhāsasi īdisan”ti.
“kumbhakāro M.1.33 pure āsiṃ, vekaḷiṅge VAR ghaṭīkaro.
mātāpettibharo āsiṃ, kassapassa upāsako.
“virato P.1.36 methunā dhammā, brahmacārī nirāmiso.
ahuvā te sagāmeyyo, ahuvā te pure sakhā.
“sohamete pajānāmi, vimutte satta bhikkhavo.
rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.
“evametaṃ tadā āsi, yathā bhāsasi bhaggava.
kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
mātāpettibharo āsi, kassapassa upāsako.
“virato methunā dhammā, brahmacārī nirāmiso.
ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.
“evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo.
ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.
ādittavaggo pañcamo.
tassuddānaṃ —
ādittaṃ kiṃdadaṃ annaṃ, ekamūlānomiyaṃ.
accharāvanaropajetaṃ, maccharena ghaṭīkaroti.
51.
“kiṃsu T.1.50 V.1.42 yāva jarā sādhu, kiṃsu sādhu patiṭṭhitaṃ.
kiṃsu narānaṃ ratanaṃ, kiṃsu corehi dūharan”ti.
“sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā.
paññā narānaṃ ratanaṃ, puññaṃ corehi dūharan”ti.
52.
“kiṃsu M.1.34 ajarasā sādhu, kiṃsu sādhu adhiṭṭhitaṃ.
kiṃsu narānaṃ ratanaṃ, kiṃsu corehyahāriyan”ti.
“sīlaṃ P.1.37 ajarasā sādhu, saddhā sādhu adhiṭṭhitā.
paññā narānaṃ ratanaṃ, puññaṃ corehyahāriyan”ti.
53.
“kiṃsu pavasato VAR mittaṃ, kiṃsu mittaṃ sake ghare.
kiṃ mittaṃ atthajātassa, kiṃ mittaṃ samparāyikan”ti.
“sattho pavasato mittaṃ, mātā mittaṃ sake ghare.
sahāyo T.1.51 atthajātassa, hoti mittaṃ punappunaṃ.
sayaṃkatāni puññāni, taṃ mittaṃ samparāyikan”ti.
54.
“kiṃsu V.1.43 vatthu manussānaṃ, kiṃsūdha paramo sakhā.
kiṃsu bhūtā upajīvanti, ye pāṇā pathavissitā”ti VAR .
“puttā vatthu manussānaṃ, bhariyā ca VAR paramo sakhā.
vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.
55.
“kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati.
kiṃsu saṃsāramāpādi, kiṃsu tassa mahabbhayan”ti.
“taṇhā janeti purisaṃ, cittamassa vidhāvati.
satto saṃsāramāpādi, dukkhamassa mahabbhayan”ti.
56.
“kiṃsu M.1.35 janeti purisaṃ, kiṃsu tassa vidhāvati.
kiṃsu saṃsāramāpādi, kismā na parimuccatī”ti.
“taṇhā janeti purisaṃ, cittamassa vidhāvati.
satto saṃsāramāpādi, dukkhā na parimuccatī”ti.
57.
“kiṃsu P.1.38 janeti purisaṃ, kiṃsu tassa vidhāvati.
kiṃsu saṃsāramāpādi, kiṃsu tassa parāyanan”ti.
“taṇhā T.1.52 V.1.44 janeti purisaṃ, cittamassa vidhāvati.
satto saṃsāramāpādi, kammaṃ tassa parāyanan”ti.
58.
“kiṃsu uppatho akkhāto, kiṃsu rattindivakkhayo.
kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakan”ti.
“rāgo uppatho akkhāto, vayo rattindivakkhayo.
itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā.
tapo ca brahmacariyañca, taṃ sinānamanodakan”ti.
59.
“kiṃsu dutiyā VAR purisassa hoti, kiṃsu cenaṃ pasāsati.
kissa cābhirato macco, sabbadukkhā pamuccatī”ti.
“saddhā dutiyā purisassa hoti, paññā cenaṃ pasāsati.
nibbānābhirato macco, sabbadukkhā pamuccatī”ti.
60.
“kiṃsu nidānaṃ gāthānaṃ, kiṃsu tāsaṃ viyañjanaṃ.
kiṃsu sannissitā gāthā, kiṃsu gāthānamāsayo”ti.
“chando M.1.36 nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ.
nāmasannissitā gāthā, kavi gāthānamāsayo”ti.
jarāvaggo chaṭṭho.
tassuddānaṃ —
jarā T.1.53 V.1.45 ajarasā mittaṃ, vatthu tīṇi janāni ca.
uppatho ca dutiyo ca, kavinā pūrito vaggoti.
61.
“kiṃsu T.1.54 P.1.39 sabbaṃ addhabhavi VAR, kismā bhiyyo na vijjati.
kissassu ekadhammassa, sabbeva vasamanvagū”ti VAR .
“nāmaṃ sabbaṃ addhabhavi, nāmā bhiyyo na vijjati.
nāmassa ekadhammassa, sabbeva vasamanvagū”ti.
62.
“kenassu nīyati loko, kenassu parikassati.
kissassu ekadhammassa, sabbeva vasamanvagū”ti.
“cittena nīyati loko, cittena parikassati.
cittassa ekadhammassa, sabbeva vasamanvagū”ti.
63.
“kenassu nīyati loko, kenassu parikassati.
kissassu ekadhammassa, sabbeva vasamanvagū”ti.
“taṇhāya V.1.46 nīyati loko, taṇhāya parikassati.
taṇhāya ekadhammassa, sabbeva vasamanvagū”ti.
64.
“kiṃsu T.1.55 M.1.37 saṃyojano loko, kiṃsu tassa vicāraṇaṃ.
kissassu vippahānena, nibbānaṃ iti vuccatī”ti.
“nandīsaṃyojano VAR loko, vitakkassa vicāraṇaṃ.
taṇhāya vippahānena, nibbānaṃ iti vuccatī”ti.
65.
“kiṃsu sambandhano loko, kiṃsu tassa vicāraṇaṃ.
kissassu vippahānena, sabbaṃ chindati bandhanan”ti.
“nandīsambandhano P.1.40 loko, vitakkassa vicāraṇaṃ.
taṇhāya vippahānena, sabbaṃ chindati bandhanan”ti.
66.
“kenassubbhāhato loko, kenassu parivārito.
kena sallena otiṇṇo, kissa dhūpāyito sadā”ti.
“maccunābbhāhato loko, jarāya parivārito.
taṇhāsallena otiṇṇo, icchādhūpāyito sadā”ti.
67.
“kenassu V.1.47 uḍḍito loko, kenassu parivārito.
kenassu pihito loko, kismiṃ loko patiṭṭhito”ti.
“taṇhāya uḍḍito loko, jarāya parivārito.
maccunā pihito loko, dukkhe loko patiṭṭhito”ti.
68.
“kenassu T.1.56 pihito loko, kismiṃ loko patiṭṭhito.
kenassu uḍḍito loko, kenassu parivārito”ti.
“maccunā M.1.38 pihito loko, dukkhe loko patiṭṭhito.
taṇhāya uḍḍito loko, jarāya parivārito”ti.
69.
“kenassu bajjhatī loko, kissa vinayāya muccati.
kissassu vippahānena, sabbaṃ chindati bandhanan”ti.
“icchāya bajjhatī loko, icchāvinayāya muccati.
icchāya vippahānena, sabbaṃ chindati bandhanan”ti.
70.
“kismiṃ P.1.41 loko samuppanno, kismiṃ kubbati santhavaṃ.
kissa loko upādāya, kismiṃ loko vihaññatī”ti.
“chasu V.1.48 loko samuppanno, chasu kubbati santhavaṃ.
channameva upādāya, chasu loko vihaññatī”ti.
addhavaggo VAR sattamo.
tassuddānaṃ —
nāmaṃ cittañca taṇhā ca, saṃyojanañca bandhanā.
abbhāhatuḍḍito pihito, icchā lokena te dasāti.
71. sāvatthinidānaṃ. ekamantaṃ T.1.57 ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi —
“kiṃsu chetvā VAR sukhaṃ seti, kiṃsu chetvā na socati.
kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.
“kodhaṃ M.1.39 chetvā sukhaṃ seti, kodhaṃ chetvā na socati.
kodhassa visamūlassa, madhuraggassa devate.
vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.
72.
“kiṃsu rathassa paññāṇaṃ, kiṃsu paññāṇamaggino.
kiṃsu raṭṭhassa paññāṇaṃ, kiṃsu paññāṇamitthiyā”ti.
“dhajo V.1.49 P.1.42 rathassa paññāṇaṃ, dhūmo paññāṇamaggino.
rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā”ti.
73.
“kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇo sukhamāvahati.
kiṃsu T.1.58 have sādutaraṃ VAR rasānaṃ, kathaṃjīviṃ VAR jīvitamāhu seṭṭhan”ti.
“saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahati.
saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhan”ti.
74.
“kiṃsu uppatataṃ seṭṭhaṃ, kiṃsu nipatataṃ varaṃ.
kiṃsu pavajamānānaṃ, kiṃsu pavadataṃ varan”ti.
“bījaṃ uppatataṃ seṭṭhaṃ, vuṭṭhi nipatataṃ varā.
gāvo pavajamānānaṃ, putto pavadataṃ varoti.
“vijjā uppatataṃ seṭṭhā, avijjā nipatataṃ varā.
saṅgho pavajamānānaṃ, buddho pavadataṃ varo”ti.
75.
“kiṃsūdha bhītā janatā anekā,
maggo canekāyatanappavutto.
pucchāmi taṃ gotama bhūripañña,
kismiṃ ṭhito paralokaṃ na bhāye”ti.
“vācaṃ V.1.50 M.1.40 manañca paṇidhāya sammā,
kāyena T.1.59 pāpāni akubbamāno.
bavhannapānaṃ gharamāvasanto,
saddho P.1.43 mudū saṃvibhāgī vadaññū.
etesu dhammesu ṭhito catūsu,
dhamme ṭhito paralokaṃ na bhāye”ti.
76.
“kiṃ jīrati kiṃ na jīrati, kiṃsu uppathoti vuccati.
kiṃsu dhammānaṃ paripantho, kiṃsu rattindivakkhayo.
kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakaṃ.
“kati lokasmiṃ chiddāni, yattha vittaṃ VAR na tiṭṭhati.
bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
“rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīrati.
rāgo uppathoti vuccati.
“lobho dhammānaṃ paripantho, vayo rattindivakkhayo.
itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā.
tapo ca brahmacariyañca, taṃ sinānamanodakaṃ.
“cha lokasmiṃ chiddāni, yattha vittaṃ na tiṭṭhati.
ālasyañca VAR pamādo ca, anuṭṭhānaṃ asaṃyamo.
niddā tandī VAR ca te chidde, sabbaso taṃ vivajjaye”ti.
77.
“kiṃsu T.1.60 V.1.51 issariyaṃ loke, kiṃsu bhaṇḍānamuttamaṃ.
kiṃsu satthamalaṃ loke, kiṃsu lokasmimabbudaṃ.
“kiṃsu harantaṃ vārenti, haranto pana ko piyo.
kiṃsu punappunāyantaṃ, abhinandanti paṇḍitā”ti.
“vaso M.1.41 issariyaṃ loke, itthī bhaṇḍānamuttamaṃ.
kodho satthamalaṃ loke, corā lokasmimabbudā.
“coraṃ harantaṃ vārenti, haranto samaṇo piyo.
samaṇaṃ punappunāyantaṃ, abhinandanti paṇḍitā”ti.
78.
“kimatthakāmo P.1.44 na dade, kiṃ macco na pariccaje.
kiṃsu muñceyya kalyāṇaṃ, pāpikaṃ na ca mocaye”ti.
“attānaṃ na dade poso, attānaṃ na pariccaje.
vācaṃ muñceyya kalyāṇaṃ, pāpikañca na mocaye”ti.
79.
“kiṃsu bandhati pātheyyaṃ, kiṃsu bhogānamāsayo.
kiṃsu naraṃ parikassati, kiṃsu lokasmi dujjahaṃ.
kismiṃ baddhā puthū sattā, pāsena sakuṇī yathā”ti.
“saddhā T.1.61 V.1.52 bandhati pātheyyaṃ, sirī bhogānamāsayo.
icchā naraṃ parikassati, icchā lokasmi dujjahā.
icchābaddhā puthū sattā, pāsena sakuṇī yathā”ti.
80.
“kiṃsu lokasmi pajjoto, kiṃsu lokasmi jāgaro.
kiṃsu kamme sajīvānaṃ, kimassa iriyāpatho.
“kiṃsu alasaṃ analasañca VAR, mātā puttaṃva posati.
kiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.
“paññā lokasmi pajjoto, sati lokasmi jāgaro.
gāvo kamme sajīvānaṃ, sītassa iriyāpatho.
“vuṭṭhi alasaṃ analasañca, mātā puttaṃva posati.
vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.
81.
“kesūdha M.1.42 araṇā loke, kesaṃ vusitaṃ na nassati.
kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā.
“kiṃsu P.1.45 mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.
kiṃsu idha jātihīnaṃ, abhivādenti khattiyā”ti.
“samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati.
samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā.
“samaṇaṃ T.1.62 V.1.53 mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.
samaṇīdha jātihīnaṃ, abhivādenti khattiyā”ti.
chetvāvaggo aṭṭhamo.
tassuddānaṃ —
chetvā rathañca cittañca, vuṭṭhi bhītā najīrati.
issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti.
devatāsaṃyuttaṃ samattaṃ.
82. evaṃ T.1.63 V.1.54 P.1.46 M.1.43 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca — “bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti. “tena hi kassapa, taññevettha paṭibhātū”ti.
“subhāsitassa sikkhetha, samaṇūpāsanassa ca.
ekāsanassa ca raho, cittavūpasamassa cā”ti.
idamavoca kassapo devaputto; samanuñño satthā ahosi. atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
83. sāvatthinidānaṃ. ekamantaṃ ṭhito kho kassapo devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“bhikkhu T.1.64 V.1.55 siyā jhāyī vimuttacitto,
ākaṅkhe ce hadayassānupattiṃ.
lokassa ñatvā udayabbayañca,
sucetaso anissito tadānisaṃso”ti.
84. sāvatthinidānaṃ P.1.47 . atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi M.1.44 . ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati.
kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.
“kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.
kodhassa visamūlassa, madhuraggassa vatrabhū.
vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.
85. sāvatthinidānaṃ. ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“kati T.1.65 lokasmiṃ pajjotā, yehi loko pakāsati.
bhavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
“cattāro V.1.56 loke pajjotā, pañcamettha na vijjati.
divā tapati ādicco, rattimābhāti candimā.
“atha aggi divārattiṃ, tattha tattha pakāsati.
sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti.
86. sāvatthinidānaṃ. atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“karaṇīyametaṃ brāhmaṇena, padhānaṃ akilāsunā.
kāmānaṃ vippahānena, na tenāsīsate bhavan”ti.
“natthi kiccaṃ brāhmaṇassa (dāmalīti bhagavā),
katakicco hi brāhmaṇo.
“yāva M.1.45 na gādhaṃ labhati nadīsu,
āyūhati P.1.48 sabbagattebhi jantu.
gādhañca laddhāna thale ṭhito yo,
nāyūhatī T.1.66 pāragato hi sova VAR .
“esūpamā dāmali brāhmaṇassa,
khīṇāsavassa nipakassa jhāyino.
pappuyya jātimaraṇassa antaṃ,
nāyūhatī pāragato hi so”ti VAR .
87. sāvatthinidānaṃ V.1.57 . ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca — “dukkaraṃ bhagavā, sudukkaraṃ bhagavā”ti.
“dukkaraṃ vāpi karonti (kāmadāti bhagavā),
sekhā sīlasamāhitā.
ṭhitattā anagāriyupetassa,
tuṭṭhi hoti sukhāvahā”ti.
“dullabhā bhagavā yadidaṃ tuṭṭhī”ti.
“dullabhaṃ vāpi labhanti (kāmadāti bhagavā),
cittavūpasame ratā.
yesaṃ divā ca ratto ca,
bhāvanāya rato mano”ti.
“dussamādahaṃ bhagavā yadidaṃ cittan”ti.
“dussamādahaṃ vāpi samādahanti (kāmadāti bhagavā),
indriyūpasame ratā.
te chetvā maccuno jālaṃ,
ariyā gacchanti kāmadā”ti.
“duggamo M.1.46 bhagavā visamo maggo”ti.
“duggame visame vāpi, ariyā gacchanti kāmada.
anariyā visame magge, papatanti avaṃsirā.
ariyānaṃ samo maggo, ariyā hi visame samā”ti.
88. sāvatthinidānaṃ V.1.58 . ekamantaṃ T.1.67 ṭhito kho pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“sambādhe vata okāsaṃ, avindi bhūrimedhaso.
yo jhānamabujjhi VAR buddho, paṭilīnanisabho munī”ti.
“sambādhe vāpi vindanti (pañcālacaṇḍāti bhagavā),
dhammaṃ nibbānapattiyā.
ye satiṃ paccalatthaṃsu,
sammā te susamāhitā”ti.
89. sāvatthinidānaṃ. atha P.1.49 kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi —
“chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.
nappahāya munī kāme, nekattamupapajjati.
“kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame.
sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
“akataṃ T.1.68 dukkaṭaṃ VAR seyyo, pacchā tapati dukkaṭaṃ.
katañca sukataṃ seyyo, yaṃ katvā nānutappati.
“kuso V.1.59 M.1.47 yathā duggahito, hatthamevānukantati.
sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
“yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.
saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalan”ti.
idamavoca tāyano devaputto; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, tāyano devaputto mama santike imā gāthāyo abhāsi —
“chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.
nappahāya munī kāme, nekattamupapajjati.
“kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame.
sithilo P.1.50 hi paribbājo, bhiyyo ākirate rajaṃ.
“akataṃ dukkaṭaṃ seyyo, pacchā tapati dukkaṭaṃ.
katañca sukataṃ seyyo, yaṃ katvā nānutappati.
“kuso T.1.69 yathā duggahito, hatthamevānukantati.
sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
“yaṃ V.1.60 kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.
saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalan”ti.
“idamavoca, bhikkhave, tāyano devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. uggaṇhātha, bhikkhave, tāyanagāthā; pariyāpuṇātha, bhikkhave, tāyanagāthā; dhāretha, bhikkhave, tāyanagāthā. atthasaṃhitā, bhikkhave, tāyanagāthā ādibrahmacariyikā”ti.
90. sāvatthinidānaṃ M.1.48 . tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“namo te buddha vīratthu, vippamuttosi sabbadhi.
sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā”ti.
atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi —
“tathāgataṃ arahantaṃ, candimā saraṇaṃ gato.
rāhu candaṃ pamuñcassu, buddhā lokānukampakā”ti.
atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo T.1.70 lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi —
“kiṃ nu santaramānova, rāhu candaṃ pamuñcasi.
saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī”ti.
“sattadhā V.1.61 me phale muddhā, jīvanto na sukhaṃ labhe.
buddhagāthābhigītomhi, no ce muñceyya candiman”ti.
91. sāvatthinidānaṃ. tena P.1.51 kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“namo te buddha vīratthu, vippamuttosi sabbadhi.
sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā”ti.
atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi —
“tathāgataṃ M.1.49 arahantaṃ, sūriyo saraṇaṃ gato.
rāhu sūriyaṃ VAR pamuñcassu, buddhā lokānukampakā.
“yo andhakāre tamasi pabhaṅkaro,
verocano maṇḍalī uggatejo.
mā T.1.71 rāhu gilī caramantalikkhe,
pajaṃ mamaṃ rāhu pamuñca sūriyan”ti.
atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi —
“kiṃ nu santaramānova, rāhu sūriyaṃ pamuñcasi.
saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī”ti.
“sattadhā V.1.62 me phale muddhā, jīvanto na sukhaṃ labhe.
buddhagāthābhigītomhi, no ce muñceyya sūriyan”ti.
paṭhamo vaggo.
tassuddānaṃ —
dve kassapā ca māgho ca, māgadho dāmali kāmado.
pañcālacaṇḍo tāyano, candimasūriyena te dasāti.
92. sāvatthinidānaṃ T.1.72 . atha kho candimaso VAR devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā P.1.52 tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi M.1.50 . ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“te hi sotthiṃ gamissanti, kacche vāmakase magā.
jhānāni upasampajja, ekodi nipakā satā”ti.
“te hi pāraṃ gamissanti, chetvā jālaṃva ambujo.
jhānāni upasampajja, appamattā raṇañjahā”ti.
93. ekamantaṃ V.1.63 ṭhito kho veṇḍu VAR devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“sukhitāva te VAR manujā, sugataṃ payirupāsiya.
yuñjaṃ VAR gotamasāsane, appamattā nu sikkhare”ti.
“ye T.1.73 me pavutte siṭṭhipade VAR (veṇḍūti bhagavā),
anusikkhanti jhāyino.
kāle te appamajjantā,
na maccuvasagā siyun”ti.
94. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“bhikkhu siyā jhāyī vimuttacitto,
ākaṅkhe ce hadayassānupattiṃ.
lokassa ñatvā udayabbayañca,
sucetaso anissito tadānisaṃso”ti.
95. ekamantaṃ M.1.51 ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“pucchāmi taṃ gotama bhūripañña,
anāvaṭaṃ bhagavato ñāṇadassanaṃ.
kathaṃvidhaṃ T.1.74 V.1.64 P.1.53 sīlavantaṃ vadanti,
kathaṃvidhaṃ paññavantaṃ vadanti.
kathaṃvidho dukkhamaticca iriyati,
kathaṃvidhaṃ devatā pūjayantī”ti.
“yo sīlavā paññavā bhāvitatto,
samāhito jhānarato satīmā.
sabbassa sokā vigatā pahīnā,
khīṇāsavo antimadehadhārī.
“tathāvidhaṃ sīlavantaṃ vadanti,
tathāvidhaṃ paññavantaṃ vadanti.
tathāvidho dukkhamaticca iriyati,
tathāvidhaṃ devatā pūjayantī”ti.
96. ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“kathaṃsu VAR tarati oghaṃ, rattindivamatandito.
appatiṭṭhe anālambe, ko gambhīre na sīdatī”ti.
“sabbadā sīlasampanno, paññavā susamāhito.
āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.
“virato T.1.75 kāmasaññāya, rūpasaṃyojanātigo.
nandīrāgaparikkhīṇo, so gambhīre na sīdatī”ti.
97. ekamantaṃ V.1.65 M.1.52 ṭhito kho vāsudatto devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“sattiyā viya omaṭṭho, ḍayhamānova VAR matthake.
kāmarāgappahānāya, sato bhikkhu paribbaje”ti.
“sattiyā viya omaṭṭho, ḍayhamānova matthake.
sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje”ti.
98. ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ VAR mano.
anuppannesu P.1.54 kicchesu VAR, atho uppatitesu ca.
sace atthi anutrastaṃ, taṃ me akkhāhi pucchito”ti.
“nāññatra bojjhā tapasā VAR, nāññatrindriyasaṃvarā.
nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinan”ti.
“idamavoca ... pe ... tatthevantaradhāyī”ti.
99. evaṃ T.1.76 me sutaṃ — ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā V.1.66 yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca — “nandasi, samaṇā”ti? “kiṃ laddhā, āvuso”ti? “tena hi, samaṇa, socasī”ti? “kiṃ jīyittha, āvuso”ti? “tena hi, samaṇa, neva nandasi na ca VAR socasī”ti? “evamāvuso”ti.
“kacci M.1.53 tvaṃ anagho VAR bhikkhu, kacci nandī VAR na vijjati.
kacci taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
“anagho ve ahaṃ yakkha, atho nandī na vijjati.
atho maṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
“kathaṃ tvaṃ anagho bhikkhu, kathaṃ nandī na vijjati.
kathaṃ taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
“aghajātassa ve nandī, nandījātassa ve aghaṃ.
anandī anagho bhikkhu, evaṃ jānāhi āvuso”ti.
“cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ.
anandiṃ anaghaṃ bhikkhuṃ, tiṇṇaṃ loke visattikan”ti.
100. rājagahanidānaṃ T.1.77 . ekamantaṃ ṭhito kho uttaro devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“upanīyati P.1.55 jīvitamappamāyu,
jarūpanītassa na santi tāṇā.
etaṃ V.1.67 bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“upanīyati jīvitamappamāyu,
jarūpanītassa na santi tāṇā.
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.
101. ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi —
“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.
āvutthaṃ dhammarājena, pītisañjananaṃ mama.
“kammaṃ M.1.54 vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
etena maccā sujjhanti, na gottena dhanena vā.
“tasmā hi paṇḍito poso, sampassaṃ atthamattano.
yoniso T.1.78 P.1.56 vicine dhammaṃ, evaṃ tattha visujjhati.
“sāriputtova paññāya, sīlena upasamena ca.
yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
idamavoca anāthapiṇḍiko devaputto. idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
atha V.1.68 kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi —
“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.
āvutthaṃ dhammarājena, pītisañjananaṃ mama.
“kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
etena maccā sujjhanti, na gottena dhanena vā.
“tasmā hi paṇḍito poso, sampassaṃ atthamattano.
yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
“sāriputtova paññāya, sīlena upasamena ca.
yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
“idamavoca, bhikkhave, so devaputto. idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
evaṃ T.1.79 vutte, āyasmā ānando bhagavantaṃ etadavoca — “so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti. “sādhu M.1.55 sādhu, ānanda, yāvatakaṃ kho, ānanda, takkāya pattabbaṃ anuppattaṃ taṃ tayā. anāthapiṇḍiko hi so, ānanda, devaputto”ti.
anāthapiṇḍikavaggo dutiyo.
tassuddānaṃ —
candimaso V.1.69 VAR ca veṇḍu VAR ca, dīghalaṭṭhi ca nandano.
candano vāsudatto ca, subrahmā kakudhena ca.
uttaro navamo vutto, dasamo anāthapiṇḍikoti.
102. evaṃ T.1.80 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, paññā labbhati nāññato.
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sokamajjhe na socati.
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ P.1.57 saddhammamaññāya, ñātimajjhe virocati.
“sabbhireva V.1.70 M.1.56 samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ T.1.81 saddhammamaññāya, sattā gacchanti suggatiṃ.
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.
atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi —
“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.
103. ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi —
“caranti bālā dummedhā, amitteneva attanā.
karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
“na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati.
yassa assumukho rodaṃ, vipākaṃ paṭisevati.
“tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati.
yassa patīto sumano, vipākaṃ paṭisevati.
“paṭikacceva VAR taṃ kayirā, yaṃ jaññā hitamattano.
na sākaṭikacintāya, mantā dhīro parakkame.
“yathā sākaṭiko maṭṭhaṃ VAR, samaṃ hitvā mahāpathaṃ.
visamaṃ maggamāruyha, akkhacchinnova jhāyati.
“evaṃ T.1.82 V.1.71 dhammā apakkamma, adhammamanuvattiya.
mando maccumukhaṃ patto, akkhacchinnova jhāyatī”ti.
104. ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“annamevābhinandanti M.1.57, ubhaye devamānusā.
atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī”ti.
“ye naṃ dadanti saddhāya, vippasannena cetasā.
tameva annaṃ bhajati, asmiṃ loke paramhi ca.
“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
“acchariyaṃ P.1.58, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā —
“ye naṃ dadanti saddhāya, vippasannena cetasā.
tameva annaṃ bhajati, asmiṃ loke paramhi ca.
“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
“bhūtapubbāhaṃ, bhante, sirī VAR nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbakayācakānaṃ. atha kho T.1.83 maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca VAR — ‘devassa kho VAR dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti? so khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ. tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.
“atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti V.1.72 . tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti M.1.58 ? so khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ. tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
“atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa P.1.59 mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante T.1.84 kinti vadeyyan’ti? so khvāhaṃ bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ. tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
“atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti? so khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
“atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ — ‘na kho dāni devassa koci dānaṃ dīyatī’ti. evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ — ‘tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbaka-yācakānan’ti V.1.73 . so khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi — ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā —
“ye T.1.85 naṃ dadanti saddhāya, vippasannena cetasā.
tameva annaṃ bhajati, asmiṃ loke paramhi ca.
“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
105. ekamantaṃ M.1.59 P.1.60 ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“avihaṃ upapannāse, vimuttā satta bhikkhavo.
rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.
“ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ.
ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“upako palagaṇḍo VAR ca, pukkusāti ca te tayo.
bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo VAR .
te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ.
kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.
“na V.1.74 aññatra bhagavatā, nāññatra tava sāsanā.
yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
“yattha nāmañca rūpañca, asesaṃ uparujjhati.
taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.
“gambhīraṃ T.1.86 bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ.
kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.
“kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro.
mātāpettibharo āsiṃ, kassapassa upāsako.
“virato methunā dhammā, brahmacārī nirāmiso.
ahuvā te sagāmeyyo, ahuvā te pure sakhā.
“sohamete pajānāmi, vimutte satta bhikkhavo.
rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.
“evametaṃ tadā āsi, yathā bhāsasi bhaggava.
kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
“mātāpettibharo M.1.60 āsi, kassapassa upāsako.
virato methunā dhammā, brahmacārī nirāmiso.
ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.
“evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo.
ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.
106. evaṃ V.1.75 P.1.61 me sutaṃ — ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
atha kho T.1.87 jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi —
“sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā.
anicchā piṇḍamesanā VAR, anicchā sayanāsanaṃ.
loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
“dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya.
bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
“saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ VAR .
apaviddhā anāthā te, yathā petā tatheva te VAR .
“ye kho pamattā viharanti, te me sandhāya bhāsitaṃ.
ye appamattā viharanti, namo tesaṃ karomahan”ti.
107. sāvatthinidānaṃ. ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca — “yattha nu kho, bhante, na jāyati na jīyati na mīyati VAR na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa M.1.61 anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ V.1.76 vā”ti? “yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ T.1.88 patteyyanti vadāmī”ti.
“acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā — ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti.
“bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. tassa mayhaṃ, bhante, evarūpo P.1.62 javo ahosi; seyyathāpi nāma daḷhadhammā VAR dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya. tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo. tassa mayhaṃ, bhante, evarūpaṃ icchāgataṃ uppajji — ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. so khvāhaṃ, bhante, evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asita-pīta-khāyita-sāyitā aññatra uccāra-passāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāva kālaṅkato.
“acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā — ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti.
“na kho T.1.89 panāhaṃ, āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. api ca khvāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
“gamanena na pattabbo, lokassanto kudācanaṃ.
na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
“tasmā V.1.77 M.1.62 have lokavidū sumedho,
lokantagū vusitabrahmacariyo.
lokassa antaṃ samitāvi ñatvā,
nāsīsati lokamimaṃ parañcā”ti.
108. ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi —
“accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti.
etaṃ T.1.90 P.1.63 bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti.
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.
109. ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.
paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.
“chetvā naddhiṃ varattañca, icchālobhañca pāpakaṃ.
samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.
110. sāvatthinidānaṃ V.1.78 . atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca — “tuyhampi no, ānanda, sāriputto ruccatī”ti?
“kassa M.1.63 hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? paṇḍito, bhante, āyasmā sāriputto T.1.91 . mahāpañño, bhante, āyasmā sāriputto. puthupañño, bhante, āyasmā sāriputto. hāsapañño VAR, bhante, āyasmā sāriputto. javanapañño, bhante, āyasmā sāriputto. tikkhapañño, bhante, āyasmā sāriputto. nibbedhikapañño, bhante, āyasmā sāriputto. appiccho, bhante, āyasmā sāriputto. santuṭṭho, bhante, āyasmā sāriputto. pavivitto, bhante, āyasmā sāriputto. asaṃsaṭṭho, bhante, āyasmā sāriputto. āraddhavīriyo, bhante, āyasmā sāriputto. vattā, bhante, āyasmā sāriputto. vacanakkhamo, bhante, āyasmā sāriputto. codako, bhante, āyasmā sāriputto. pāpagarahī, bhante, āyasmā sāriputto. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā”ti?
“evametaṃ P.1.64, ānanda, evametaṃ, ānanda! kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyya? paṇḍito, ānanda, sāriputto. mahāpañño, ānanda, sāriputto. puthupañño, ānanda, sāriputto. hāsapañño, ānanda, sāriputto. javanapañño, ānanda, sāriputto. tikkhapañño, ānanda, sāriputto. nibbedhikapañño, ānanda, sāriputto. appiccho, ānanda, sāriputto. santuṭṭho, ānanda, sāriputto. pavivitto, ānanda, sāriputto. asaṃsaṭṭho, ānanda, sāriputto. āraddhavīriyo, ānanda, sāriputto. vattā, ānanda, sāriputto. vacanakkhamo, ānanda, sāriputto T.1.92 . codako, ānanda, sāriputto. pāpagarahī, ānanda, sāriputto. kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyyā”ti?
atha kho susimo VAR devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya V.1.79 parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho susimo devaputto bhagavantaṃ etadavoca --
“evametaṃ M.1.64, bhagavā, evametaṃ, sugata. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? paṇḍito, bhante, āyasmā sāriputto. mahāpañño, bhante, puthupañño, bhante, hāsapañño, bhante, javanapañño, bhante, tikkhapañño, bhante, nibbedhikapañño, bhante, appiccho, bhante, santuṭṭho, bhante, pavivitto, bhante, asaṃsaṭṭho, bhante, āraddhavīriyo, bhante, vattā, bhante, vacanakkhamo, bhante, codako, bhante, pāpagarahī, bhante, āyasmā sāriputto. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya?
“ahampi hi, bhante, yaññadeva devaputtaparisaṃ upasaṅkamiṃ, etadeva bahulaṃ saddaṃ suṇāmi — ‘paṇḍito āyasmā sāriputto; mahāpañño āyasmā, puthupañño āyasmā, hāsapañño āyasmā, javanapañño āyasmā, tikkhapañño āyasmā, nibbedhikapañño āyasmā, appiccho āyasmā, santuṭṭho āyasmā, pavivitto āyasmā, asaṃsaṭṭho āyasmā, āraddhavīriyo āyasmā, vattā āyasmā, vacanakkhamo āyasmā, codako āyasmā, pāpagarahī āyasmā sāriputto’ti T.1.93 . kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā”ti?
atha kho susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
“seyyathāpi nāma maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā P.1.65 āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
“seyyathāpi nāma nikkhaṃ jambonadaṃ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale V.1.80 nikkhittaṃ bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
“seyyathāpi M.1.65 nāma saradasamaye viddhe vigatavalāhake deve rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa T.1.94 devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
“seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno VAR sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
atha kho susimo devaputto āyasmantaṃ sāriputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“paṇḍitoti samaññāto, sāriputto akodhano.
appiccho sorato danto, satthuvaṇṇābhato isī”ti.
atha kho bhagavā āyasmantaṃ sāriputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya paccabhāsi —
“paṇḍitoti samaññāto, sāriputto akodhano.
appiccho sorato danto, kālaṃ kaṅkhati sudanto” VAR ti.
111. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho sambahulā nānātitthiyasāvakā devaputtā T.1.95 asamo ca sahali VAR ca nīko VAR ca ākoṭako ca vegabbhari ca VAR māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā V.1.81 kevalakappaṃ P.1.66 veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā M.1.66 ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“idha chinditamārite, hatajānīsu kassapo.
na pāpaṃ samanupassati, puññaṃ vā pana attano.
sa ve vissāsamācikkhi, satthā arahati mānanan”ti.
atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“tapojigucchāya susaṃvutatto,
vācaṃ pahāya kalahaṃ janena.
samosavajjā virato saccavādī,
na hi nūna tādisaṃ karoti VAR pāpan”ti.
atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ VAR ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“jegucchī T.1.96 nipako bhikkhu, cātuyāmasusaṃvuto.
diṭṭhaṃ sutañca ācikkhaṃ, na hi nūna kibbisī siyā”ti.
atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“pakudhako kātiyāno nigaṇṭho,
ye cāpime makkhalipūraṇāse.
gaṇassa V.1.82 satthāro sāmaññappattā,
na hi nūna te sappurisehi dūre”ti.
atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi —
“sahācaritena VAR chavo sigālo VAR,
na kotthuko sīhasamo kadāci.
naggo musāvādī gaṇassa satthā,
saṅkassarācāro na sataṃ sarikkho”ti.
atha M.1.67 P.1.67 kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi —
“tapojigucchāya āyuttā, pālayaṃ pavivekiyaṃ.
rūpe ca ye niviṭṭhāse, devalokābhinandino.
te ve sammānusāsanti, paralokāya mātiyā”ti.
atha T.1.97 kho bhagavā, ‘māro ayaṃ pāpimā’ iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi —
“ye keci rūpā idha vā huraṃ vā,
ye cantalikkhasmiṃ pabhāsavaṇṇā.
sabbeva te te namucippasatthā,
āmisaṃva macchānaṃ vadhāya khittā”ti.
atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi —
“vipulo V.1.83 rājagahīyānaṃ, giriseṭṭho pavuccati.
seto himavataṃ seṭṭho, ādicco aghagāminaṃ.
“samuddo udadhinaṃ seṭṭho, nakkhattānañca candimā VAR .
sadevakassa lokassa, buddho aggo pavuccatī”ti.
nānātitthiyavaggo tatiyo.
tassuddānaṃ —
sivo khemo ca serī ca, ghaṭī jantu ca rohito.
nando nandivisālo ca, susimo nānātitthiyena te dasāti.
devaputtasaṃyuttaṃ samattaṃ.
112. evaṃ T.1.98 V.1.84 M.1.68 P.1.68 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “bhavampi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānātī”ti? “yañhi taṃ, mahārāja, sammā vadamāno vadeyya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, mameva VAR taṃ sammā vadamāno vadeyya. ahañhi, mahārāja, anuttaraṃ sammāsambodhiṃ abhisambuddho”ti.
“yepi te, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ — pūraṇo kassapo, makkhali gosālo, nigaṇṭho nāṭaputto, sañcayo belaṭṭhaputto, pakudho kaccāyano, ajito kesakambalo; tepi mayā T.1.99 ‘anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānāthā’ti puṭṭhā samānā anuttaraṃ sammāsambodhiṃ abhisambuddhoti na paṭijānanti. kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyā”ti?
“cattāro P.1.69 kho me, mahārāja, daharāti na uññātabbā, daharāti na paribhotabbā. katame cattāro? khattiyo kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo. urago kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo. aggi V.1.85 kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo. bhikkhu, kho, mahārāja, daharoti na uññātabbo, daharoti na paribhotabbo. ime kho, mahārāja, cattāro daharāti na uññātabbā, daharāti na paribhotabbā”ti.
idamavoca M.1.69 bhagavā. idaṃ vatvāna sugato athāparaṃ etadavoca satthā —
“khattiyaṃ jātisampannaṃ, abhijātaṃ yasassinaṃ.
daharoti nāvajāneyya, na naṃ paribhave naro.
“ṭhānañhi so manujindo, rajjaṃ laddhāna khattiyo.
so kuddho rājadaṇḍena, tasmiṃ pakkamate bhusaṃ.
tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
“gāme vā yadi vā raññe, yattha passe bhujaṅgamaṃ.
daharoti nāvajāneyya, na naṃ paribhave naro.
“uccāvacehi T.1.100 vaṇṇehi, urago carati tejasī VAR .
so āsajja ḍaṃse bālaṃ, naraṃ nāriñca ekadā.
tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
“pahūtabhakkhaṃ jālinaṃ, pāvakaṃ kaṇhavattaniṃ.
daharoti nāvajāneyya, na naṃ paribhave naro.
“laddhā hi so upādānaṃ, mahā hutvāna pāvako.
so āsajja ḍahe VAR bālaṃ, naraṃ nāriñca ekadā.
tasmā taṃ parivajjeyya, rakkhaṃ jīvitamattano.
“vanaṃ yadaggi ḍahati VAR, pāvako kaṇhavattanī.
jāyanti tattha pārohā, ahorattānamaccaye.
“yañca V.1.86 kho sīlasampanno, bhikkhu ḍahati tejasā.
na tassa puttā pasavo, dāyādā vindare dhanaṃ.
anapaccā adāyādā, tālāvatthū bhavanti te.
“tasmā P.1.70 hi paṇḍito poso, sampassaṃ atthamattano.
bhujaṅgamaṃ pāvakañca, khattiyañca yasassinaṃ.
bhikkhuñca sīlasampannaṃ, sammadeva samācare”ti.
evaṃ vutte, rājā pasenadi kosalo bhagavantaṃ etadavoca — “abhikkantaṃ, bhante, abhikkantaṃ, bhante! seyyathāpi bhante, nikkujjitaṃ VAR vā ukkujjeyya M.1.70, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya T.1.101, andhakāre vā telapajjotaṃ dhāreyya — ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
113. sāvatthinidānaṃ. atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “kati nu kho, bhante, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti?
“tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. katame tayo? lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. doso kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya V.1.87 . ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. idamavoca ... pe ...
“lobho T.1.102 doso ca moho ca, purisaṃ pāpacetasaṃ.
hiṃsanti attasambhūtā, tacasāraṃva samphalan”ti VAR .
114. sāvatthinidānaṃ P.1.71 . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “atthi nu kho, bhante, jātassa aññatra jarāmaraṇā”ti? “natthi kho, mahārāja, jātassa aññatra jarāmaraṇā. yepi te, mahārāja, khattiyamahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā M.1.71 pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. yepi te, mahārāja, brāhmaṇamahāsālā ... pe ... gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. yepi te, mahārāja, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pāyaṃ kāyo bhedanadhammo nikkhepanadhammo”ti. idamavoca ... pe ...
“jīranti ve rājarathā sucittā,
atho sarīrampi jaraṃ upeti.
satañca dhammo na jaraṃ upeti,
santo have sabbhi pavedayantī”ti.
115. sāvatthinidānaṃ T.1.103 . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca V.1.88 — “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘kesaṃ nu kho piyo attā, kesaṃ appiyo attā’ti? tassa mayhaṃ, bhante, etadahosi — ‘ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā’. kiñcāpi te evaṃ vadeyyuṃ — ‘piyo no attā’ti, atha kho tesaṃ appiyo attā. taṃ kissa hetu? yañhi appiyo appiyassa P.1.72 kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. kiñcāpi te evaṃ vadeyyuṃ — ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. taṃ kissa hetu? yañhi piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! ye hi keci, mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā. kiñcāpi te evaṃ vadeyyuṃ — ‘piyo no attā’ti, atha kho tesaṃ appiyo attā. taṃ kissa hetu? yañhi, mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. ye ca kho keci, mahārāja T.1.104, kāyena M.1.72 sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. kiñcāpi te evaṃ vadeyyuṃ — ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. taṃ kissa hetu? yañhi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti. idamavoca ... pe ...
“attānañce piyaṃ jaññā, na naṃ pāpena saṃyuje.
na hi taṃ sulabhaṃ hoti, sukhaṃ dukkaṭakārinā.
“antakenādhipannassa, jahato mānusaṃ bhavaṃ.
kiñhi tassa sakaṃ hoti, kiñca ādāya gacchati.
kiñcassa anugaṃ hoti, chāyāva anapāyinī VAR .
“ubho V.1.89 puññañca pāpañca, yaṃ macco kurute idha.
tañhi tassa sakaṃ hoti, tañca VAR ādāya gacchati.
tañcassa VAR anugaṃ hoti, chāyāva anapāyinī.
“tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
116. sāvatthinidānaṃ. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko T.1.105 udapādi — ‘kesaṃ nu kho rakkhito attā, kesaṃ arakkhito attā’ti? tassa mayhaṃ, bhante, etadahosi — ‘ye kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ arakkhito attā. kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo P.1.73 vā rakkheyya; atha kho tesaṃ arakkhito attā. taṃ kissa hetu? bāhirā hesā rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya M.1.73, na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. taṃ kissa hetu? ajjhattikā hesā rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā’”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! ye hi keci, mahārāja, kāyena duccaritaṃ caranti ... pe ... tesaṃ arakkhito attā. taṃ kissa hetu? bāhirā hesā, mahārāja, rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. ye ca kho keci, mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo T.1.106 rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. taṃ kissa hetu? ajjhattikā V.1.90 hesā, mahārāja, rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā”ti. idamavoca ... pe ...
“kāyena saṃvaro sādhu, sādhu vācāya saṃvaro.
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro.
sabbattha saṃvuto lajjī, rakkhitoti pavuccatī”ti.
117. sāvatthinidānaṃ. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘appakā te sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na ca sattesu vippaṭipajjanti. atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti P.1.74, ca kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantī’”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! appakā te, mahārāja, sattā lokasmiṃ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na T.1.107 ca sattesu vippaṭipajjanti. atha kho eteva bahutarā sattā lokasmiṃ, ye uḷāre uḷāre bhoge labhitvā M.1.74 majjanti ceva pamajjanti ca kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantī”ti. idamavoca ... pe ...
“sārattā kāmabhogesu, giddhā kāmesu mucchitā.
atisāraṃ na bujjhanti, migā kūṭaṃva oḍḍitaṃ.
pacchāsaṃ kaṭukaṃ hoti, vipāko hissa pāpako”ti.
118. sāvatthinidānaṃ V.1.91 . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “idhāhaṃ, bhante, aḍḍakaraṇe VAR nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante. tassa mayhaṃ, bhante, etadahosi — ‘alaṃ dāni me aḍḍakaraṇena, bhadramukho dāni aḍḍakaraṇena paññāyissatī’”ti.
“(evametaṃ, mahārāja, evametaṃ mahārāja!) VAR yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā T.1.108 pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti; tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyā”ti. idamavoca ... pe ...
“sārattā kāmabhogesu, giddhā kāmesu mucchitā.
atisāraṃ na bujjhanti, macchā khippaṃva oḍḍitaṃ.
pacchāsaṃ kaṭukaṃ hoti, vipāko hissa pāpako”ti.
119. sāvatthinidānaṃ P.1.75 . tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca — “atthi nu kho te, mallike, kocañño attanā piyataro”ti? “natthi kho me, mahārāja, kocañño attanā piyataro. tuyhaṃ pana, mahārāja, atthañño M.1.75 koci attanā piyataro”ti? “mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi V.1.92 kosalo bhagavantaṃ etadavoca — “idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ — ‘atthi nu kho te, mallike, kocañño T.1.109 attanā piyataro’ti? evaṃ vutte, bhante, mallikā devī maṃ etadavoca — ‘natthi kho me, mahārāja, kocañño attanā piyataro. tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’ti? evaṃ vuttāhaṃ, bhante, mallikaṃ deviṃ etadavocaṃ — ‘mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“sabbā disā anuparigamma cetasā,
nevajjhagā piyataramattanā kvaci.
evaṃ piyo puthu attā paresaṃ,
tasmā na hiṃse paramattakāmo”ti.
120. sāvatthinidānaṃ. tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca P.1.76 ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya T.1.110 sāvatthiṃ piṇḍāya pavisiṃsu. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ — “idha, bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito M.1.76 hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya V.1.93 . yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī”ti.
atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷhaṃ.
mahāyaññā mahārambhā VAR, na te honti mahapphalā.
“ajeḷakā ca gāvo ca, vividhā yattha haññare.
na taṃ sammaggatā yaññaṃ, upayanti mahesino.
“ye ca yaññā nirārambhā, yajanti anukulaṃ sadā.
ajeḷakā ca gāvo ca, vividhā nettha haññare.
etaṃ T.1.111 sammaggatā yaññaṃ, upayanti mahesino.
“etaṃ yajetha medhāvī, eso yañño mahapphalo.
etañhi yajamānassa, seyyo hoti na pāpiyo.
yañño ca vipulo hoti, pasīdanti ca devatā”ti.
121. tena kho pana samayena raññā pasenadinā kosalena mahājanakāyo bandhāpito hoti, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhi.
atha P.1.77 kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ — “idha, bhante, raññā pasenadinā kosalena mahājanakāyo V.1.94 bandhāpito, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhī”ti.
atha M.1.77 kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“na T.1.112 taṃ daḷhaṃ bandhanamāhu dhīrā,
yadāyasaṃ dārujaṃ pabbajañca.
sārattarattā maṇikuṇḍalesu,
puttesu dāresu ca yā apekkhā.
“etaṃ daḷhaṃ bandhanamāhu dhīrā,
ohārinaṃ sithilaṃ duppamuñcaṃ.
etampi chetvāna paribbajanti,
anapekkhino kāmasukhaṃ pahāyā”ti.
paṭhamo vaggo.
tassuddānaṃ —
daharo puriso jarā, piyaṃ attānarakkhito.
appakā aḍḍakaraṇaṃ, mallikā yaññabandhananti.
122. ekaṃ T.1.113 samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. atha V.1.95 kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
tena P.1.78 kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya VAR bhagavato avidūre atikkamanti. atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ M.1.78 pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi — “rājāhaṃ, bhante, pasenadi kosalo ... pe ... rājāhaṃ, bhante, pasenadi kosalo”ti.
atha kho rājā pasenadi kosalo acirapakkantesu tesu T.1.114 sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā”ti.
“dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena — ‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’”ti.
“saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. āpadāsu kho, mahārāja, thāmo veditabbo. so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. sākacchāya P.1.79, kho, mahārāja, paññā veditabbā. sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no T.1.115 amanasikarotā; paññavatā, no duppaññenā”ti.
“acchariyaṃ V.1.96, bhante, abbhutaṃ bhante! yāva subhāsitamidaṃ, bhante, bhagavatā — ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena — ime vā arahanto, ime vā arahattamaggaṃ samāpannā’ti. saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. saṃvohārena kho mahārāja M.1.79, soceyyaṃ veditabbaṃ. tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. āpadāsu kho, mahārāja, thāmo veditabbo. so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. sākacchāya kho, mahārāja, paññā veditabbā. sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti.
“ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti. tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi VAR . idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā VAR pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī”ti.
atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“na vaṇṇarūpena naro sujāno,
na vissase ittaradassanena.
susaññatānañhi viyañjanena,
asaññatā lokamimaṃ caranti.
“patirūpako mattikākuṇḍalova,
lohaḍḍhamāsova suvaṇṇachanno.
caranti T.1.116 loke VAR parivārachannā,
anto asuddhā bahi sobhamānā”ti.
123. sāvatthinidānaṃ V.1.97 . tena kho pana samayena pañcannaṃ rājūnaṃ pasenadipamukhānaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi — “kiṃ nu kho kāmānaṃ aggan”ti? tatrekacce VAR evamāhaṃsu — “rūpā kāmānaṃ aggan”ti. ekacce evamāhaṃsu M.1.80 — “saddā kāmānaṃ aggan”ti. ekacce evamāhaṃsu — “gandhā kāmānaṃ aggan”ti. ekacce evamāhaṃsu — “rasā kāmānaṃ aggan”ti. ekacce evamāhaṃsu P.1.80 — “phoṭṭhabbā kāmānaṃ aggan”ti. yato kho te rājāno nāsakkhiṃsu aññamaññaṃ saññāpetuṃ.
atha kho rājā pasenadi kosalo te rājāno etadavoca — “āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṃ etamatthaṃ paṭipucchissāma. yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti VAR . “evaṃ, mārisā”ti kho te rājāno rañño pasenadissa kosalassa paccassosuṃ.
atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca T.1.117 — “idha, bhante, amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi — ‘kiṃ nu kho kāmānaṃ aggan’ti? ekacce evamāhaṃsu — ‘rūpā kāmānaṃ aggan’ti. ekacce evamāhaṃsu — ‘saddā kāmānaṃ aggan’ti. ekacce evamāhaṃsu — ‘gandhā kāmānaṃ aggan’ti. ekacce evamāhaṃsu — ‘rasā kāmānaṃ aggan’ti. ekacce evamāhaṃsu — ‘phoṭṭhabbā kāmānaṃ aggan’ti. kiṃ nu kho, bhante, kāmānaṃ aggan”ti?
“manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. teva VAR, mahārāja, rūpā ekaccassa manāpā honti, teva VAR rūpā ekaccassa amanāpā honti. yehi ca yo rūpehi attamano hoti paripuṇṇasaṅkappo, so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. te tassa rūpā paramā honti. te tassa rūpā anuttarā honti.
“teva V.1.98, mahārāja, saddā ekaccassa manāpā honti, teva saddā ekaccassa amanāpā honti. yehi ca yo saddehi attamano hoti paripuṇṇasaṅkappo, so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā M.1.81 paṇītataraṃ vā na pattheti. te tassa saddā paramā honti. te tassa saddā anuttarā honti.
“teva, mahārāja, gandhā ekaccassa manāpā honti, teva gandhā ekaccassa amanāpā honti. yehi ca yo gandhehi attamano hoti paripuṇṇasaṅkappo, so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. te tassa gandhā paramā honti. te tassa gandhā anuttarā honti.
“teva, mahārāja, rasā ekaccassa manāpā honti, teva rasā ekaccassa amanāpā honti. yehi ca yo rasehi attamano hoti paripuṇṇasaṅkappo, so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. te tassa rasā paramā honti. te tassa rasā anuttarā honti.
“teva, mahārāja, phoṭṭhabbā ekaccassa manāpā honti, teva phoṭṭhabbā ekaccassa amanāpā honti. yehi P.1.81 ca yo phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. te tassa T.1.118 phoṭṭhabbā paramā honti. te tassa phoṭṭhabbā anuttarā hontī”ti.
tena kho pana samayena candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti. atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ candanaṅgalikā”ti bhagavā avoca.
atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi —
“padumaṃ V.1.99 yathā kokanadaṃ sugandhaṃ,
pāto siyā phullamavītagandhaṃ.
aṅgīrasaṃ passa virocamānaṃ,
tapantamādiccamivantalikkhe”ti.
atha M.1.82 kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ. atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti.
124 . sāvatthinidānaṃ. tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ VAR bhuñjati. atha kho rājā pasenadi T.1.119 kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“manujassa sadā satīmato,
mattaṃ jānato laddhabhojane.
tanukassa VAR bhavanti vedanā,
saṇikaṃ jīrati āyupālayan”ti.
tena P.1.82 kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi — “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) VAR bhāsa. ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) VAR niccaṃ bhikkhaṃ pavattayissāmī”ti. “evaṃ devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati —
“manujassa V.1.100 sadā satīmato,
mattaṃ jānato laddhabhojane.
tanukassa T.1.120 bhavanti vedanā,
saṇikaṃ jīrati āyupālayan”ti.
atha M.1.83 kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya VAR saṇṭhāsi. atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi — “ubhayena vata maṃ so bhagavā atthena anukampi — diṭṭhadhammikena ceva atthena samparāyikena cā”ti.
125. sāvatthinidānaṃ. atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. assosi kho rājā pasenadi kosalo — “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. atha P.1.83 kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. parājito ca rājā pasenadi kosalo sakameva VAR rājadhāniṃ sāvatthiṃ paccuyyāsi VAR .
atha T.1.121 kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ --
“idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. assosi kho, bhante, rājā pasenadi kosalo — ‘rājā V.1.101 kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. atha kho, bhante, rājā pasenadi kosalo M.1.84 caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. tasmiṃ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsī”ti.
“rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. ajjeva VAR, bhikkhave T.1.122, rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ seti parājito”ti. idamavoca ... pe ...
“jayaṃ veraṃ pasavati, dukkhaṃ seti parājito.
upasanto sukhaṃ seti, hitvā jayaparājayan”ti.
126. VAR atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ P.1.84 senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. assosi kho rājā pasenadi kosalo — “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. tasmiṃ kho pana saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. atha kho rañño pasenadissa kosalassa etadahosi — “kiñcāpi kho myāyaṃ M.1.85 rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ V.1.102 assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ T.1.123 pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan”ti VAR .
atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajji VAR .
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ --
“idha P.1.85, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. assosi kho, bhante, rājā pasenadi kosalo — ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. tasmiṃ kho pana, bhante, saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. atha kho, bhante, rañño pasenadissa T.1.124 kosalassa etadahosi — ‘kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan’”ti.
“atha M.1.86 kho, bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā V.1.103 sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjī”ti. atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“vilumpateva puriso, yāvassa upakappati.
yadā caññe vilumpanti, so vilutto viluppati VAR .
“ṭhānañhi maññati bālo, yāva pāpaṃ na paccati.
yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.
“hantā labhati VAR hantāraṃ, jetāraṃ labhate jayaṃ.
akkosako ca akkosaṃ, rosetārañca rosako.
atha kammavivaṭṭena, so vilutto viluppatī”ti.
127. sāvatthinidānaṃ T.1.125 P.1.86 . atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi — “mallikā, deva, devī dhītaraṃ vijātā”ti. evaṃ vutte, rājā pasenadi kosalo anattamano ahosi.
atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanataṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“itthīpi hi ekacciyā, seyyā posa janādhipa.
medhāvinī sīlavatī, sassudevā patibbatā.
“tassā V.1.104 yo jāyati poso, sūro hoti disampati.
tādisā subhagiyā VAR putto, rajjampi anusāsatī”ti.
128. sāvatthinidānaṃ M.1.87 . ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “atthi nu kho, bhante, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati — diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti?
“atthi kho, mahārāja, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati — diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti.
“katamo T.1.126 pana, bhante, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati — diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti?
“appamādo kho, mahārāja, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati — diṭṭhadhammikañceva atthaṃ samparāyikañcāti. seyyathāpi, mahārāja, yāni kānici jaṅgalānaṃ VAR pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati — yadidaṃ mahantattena; evameva kho, mahārāja, appamādo eko dhammo, yo ubho P.1.87 atthe samadhiggayha tiṭṭhati — diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti. idamavoca ... pe ...
“āyuṃ arogiyaṃ vaṇṇaṃ, saggaṃ uccākulīnataṃ.
ratiyo patthayantena, uḷārā aparāparā.
“appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā.
appamatto ubho atthe, adhiggaṇhāti paṇḍito.
“diṭṭhe V.1.105 dhamme ca yo attho, yo cattho samparāyiko.
atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti.
129. sāvatthinidānaṃ. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “idha mayhaṃ T.1.127, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘svākkhāto bhagavatā dhammo, so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassā’”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! svākkhāto M.1.88, mahārāja, mayā dhammo. so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti.
“ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nagarakaṃ nāma sakyānaṃ nigamo. atha kho, mahārāja, ānando bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho, mahārāja, ānando bhikkhu maṃ etadavoca — ‘upaḍḍhamidaṃ, bhante, brahmacariyassa — yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’”ti.
“evaṃ vuttāhaṃ, mahārāja, ānandaṃ bhikkhuṃ etadavocaṃ — ‘mā hevaṃ, ānanda, mā hevaṃ, ānanda! sakalameva hidaṃ, ānanda, brahmacariyaṃ — yadidaṃ kalyāṇamittatā P.1.88 kalyāṇasahāyatā kalyāṇasampavaṅkatā. kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati’”.
“kathañca, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko T.1.128 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti V.1.106 vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti ... pe ... sammāvācaṃ bhāveti ... pe ... sammākammantaṃ bhāveti ... pe ... sammāājīvaṃ bhāveti ... pe ... sammāvāyāmaṃ bhāveti ... pe ... sammāsatiṃ bhāveti ... pe ... sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ — yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.
“mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, byādhidhammā sattā byādhito parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ M.1.89 brahmacariyaṃ — yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.
“tasmātiha te, mahārāja, evaṃ sikkhitabbaṃ — ‘kalyāṇamitto bhavissāmi kalyāṇasahāyo kalyāṇasampavaṅko’ti. evañhi te T.1.129, mahārāja, sikkhitabbaṃ.
“kalyāṇamittassa te, mahārāja, kalyāṇasahāyassa kalyāṇasampavaṅkassa ayaṃ eko P.1.89 dhammo upanissāya vihātabbo — appamādo kusalesu dhammesu.
“appamattassa te, mahārāja, viharato appamādaṃ upanissāya, itthāgārassa anuyantassa evaṃ bhavissati — ‘rājā kho appamatto viharati, appamādaṃ upanissāya. handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’”ti.
“appamattassa V.1.107 te, mahārāja, viharato appamādaṃ upanissāya, khattiyānampi anuyantānaṃ evaṃ bhavissati — ‘rājā kho appamatto viharati appamādaṃ upanissāya. handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’”ti.
“appamattassa te, mahārāja, viharato appamādaṃ upanissāya, balakāyassapi evaṃ bhavissati — ‘rājā kho appamatto viharati appamādaṃ upanissāya. handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’”ti.
“appamattassa te, mahārāja, viharato appamādaṃ upanissāya, negamajānapadassapi evaṃ bhavissati — ‘rājā kho appamatto viharati, appamādaṃ upanissāya. handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’”ti?
“appamattassa te, mahārāja, viharato appamādaṃ upanissāya, attāpi gutto rakkhito bhavissati — itthāgārampi guttaṃ rakkhitaṃ bhavissati, kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatī”ti. idamavoca ... pe ...
“bhoge T.1.130 patthayamānena, uḷāre aparāpare.
appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā.
“appamatto ubho atthe, adhiggaṇhāti paṇḍito.
diṭṭhe M.1.90 dhamme ca yo attho, yo cattho samparāyiko.
atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti.
130. sāvatthinidānaṃ. atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca — “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti?
“idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. asīti, bhante, satasahassāni hiraññasseva, ko pana P.1.90 vādo rūpiyassa V.1.108 ! tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi — kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. evarūpo vatthabhogo ahosi — sāṇaṃ dhāreti tipakkhavasanaṃ. evarūpo yānabhogo ahosi — jajjararathakena yāti paṇṇachattakena dhāriyamānenā”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! asappuriso kho, mahārāja, uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise T.1.131 sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. tassa te bhoge evaṃ sammā aparibhuñjiyamāne VAR rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. evaṃsa te VAR, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.
“seyyathāpi, mahārāja, amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. taṃ jano neva hareyya na piveyya na nahāyeyya na yathāpaccayaṃ vā kareyya. evañhi taṃ, mahārāja, udakaṃ sammā aparibhuñjiyamānaṃ VAR parikkhayaṃ gaccheyya M.1.91, no paribhogaṃ. evameva kho, mahārāja, asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. evaṃsa te VAR, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.
“sappuriso ca kho, mahārāja, uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ T.1.132 sukhavipākaṃ saggasaṃvattanikaṃ. tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti V.1.109 P.1.91, na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayaṃ.
“seyyathāpi, mahārāja, gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. tañca udakaṃ jano hareyyapi piveyyapi nahāyeyyapi yathāpaccayampi kareyya. evañhi taṃ, mahārāja, udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya, no parikkhayaṃ. evameva kho, mahārāja, sappuriso uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti, na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayan”ti.
“amanussaṭṭhāne M.1.92 udakaṃva sītaṃ,
tadapeyyamānaṃ parisosameti.
evaṃ dhanaṃ kāpuriso labhitvā,
nevattanā bhuñjati no dadāti.
dhīro ca viññū adhigamma bhoge,
so bhuñjati kiccakaro ca hoti.
so ñātisaṅghaṃ nisabho bharitvā,
anindito saggamupeti ṭhānan”ti.
131. atha T.1.133 kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā V.1.110 ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca — “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti?
“idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. sataṃ, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa! tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi — kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. evarūpo vatthabhogo ahosi — sāṇaṃ dhāreti tipakkhavasanaṃ P.1.92 . evarūpo yānabhogo ahosi — jajjararathakena yāti paṇṇachattakena dhāriyamānenā”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! bhūtapubbaṃ so, mahārāja, seṭṭhi gahapati taggarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi. ‘detha samaṇassa piṇḍan’ti vatvā uṭṭhāyāsanā pakkāmi. datvā ca pana pacchā vippaṭisārī ahosi — ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyun’ti. bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi.
“yaṃ kho so, mahārāja, seṭṭhi gahapati taggarasikhiṃ paccekasambuddhaṃ piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji. tasseva T.1.134 kammassa vipākāvasesena imissāyeva sāvatthiyā M.1.93 sattakkhattuṃ seṭṭhittaṃ kāresi. yaṃ kho so, mahārāja, seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi — ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyun’ti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya cittaṃ namati, nāssuḷārāya yānabhogāya cittaṃ namati, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. yaṃ kho so, mahārāja, seṭṭhi gahapati bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ paveseti. tassa kho, mahārāja, seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ, navañca puññaṃ anupacitaṃ. ajja pana, mahārāja, seṭṭhi gahapati mahāroruve niraye paccatī”ti V.1.111 . “evaṃ, bhante, seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapanno”ti. “evaṃ P.1.93, mahārāja, seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapanno”ti. idamavoca ... pe ....
“dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, pariggahaṃ vāpi yadatthi kiñci.
dāsā kammakarā pessā, ye cassa anujīvino.
“sabbaṃ T.1.135 nādāya gantabbaṃ, sabbaṃ nikkhippagāminaṃ VAR .
yañca karoti kāyena, vācāya uda cetasā.
“tañhi tassa sakaṃ hoti, tañca ādāya gacchati.
tañcassa anugaṃ hoti, chāyāva anapāyinī.
“tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
dutiyo vaggo.
tassuddānaṃ —
jaṭilā pañca rājāno, doṇapākakurena ca.
saṅgāmena dve vuttāni, mallikā VAR dve appamādena ca.
aputtakena dve vuttā, vaggo tena pavuccatīti.
132. sāvatthinidānaṃ T.1.136 V.1.112 M.1.94 . atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca — “cattārome, mahārāja, puggalā santo saṃvijjamānā lokasmiṃ. katame cattāro? tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano”.
“kathañca, mahārāja puggalo tamotamaparāyano hoti? idha, mahārāja, ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā venakule VAR vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike P.1.94, yattha kasirena ghāsacchādo labbhati. so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho VAR kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. so kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
“seyyathāpi, mahārāja T.1.137, puriso andhakārā vā andhakāraṃ gaccheyya, tamā vā tamaṃ gaccheyya, lohitamalā vā lohitamalaṃ gaccheyya. tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. evaṃ kho, mahārāja, puggalo tamotamaparāyano hoti.
“kathañca, mahārāja, puggalo tamojotiparāyano hoti? idha, mahārāja, ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. so ca kho hoti dubbaṇṇo duddasiko M.1.95 okoṭimako bavhābādho, kāṇo vā V.1.113 kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. so kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
“seyyathāpi, mahārāja, puriso pathaviyā vā pallaṅkaṃ āroheyya, pallaṅkā vā assapiṭṭhiṃ āroheyya, assapiṭṭhiyā vā hatthikkhandhaṃ āroheyya, hatthikkhandhā vā pāsādaṃ āroheyya. tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. evaṃ kho, mahārāja, puggalo tamojotiparāyano hoti.
“kathañca, mahārāja, puggalo jotitamaparāyano hoti? idha T.1.138, mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate P.1.95 pahūtavittūpakaraṇe pahūtadhanadhaññe. so ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. so kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
“seyyathāpi, mahārāja, puriso pāsādā vā hatthikkhandhaṃ oroheyya, hatthikkhandhā vā assapiṭṭhiṃ oroheyya, assapiṭṭhiyā vā pallaṅkaṃ oroheyya, pallaṅkā vā pathaviṃ oroheyya, pathaviyā vā andhakāraṃ paviseyya. tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. evaṃ kho, mahārāja, puggalo jotitamaparāyano hoti.
“kathañca, mahārāja, puggalo jotijotiparāyano hoti? idha, mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule M.1.96 vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe T.1.139 pahūtadhanadhaññe. so ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato V.1.114, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. so kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
“seyyathāpi, mahārāja, puriso pallaṅkā vā pallaṅkaṃ saṅkameyya, assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya, hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya, pāsādā vā pāsādaṃ saṅkameyya. tathūpamāhaṃ, mahārāja, imaṃ puggalaṃ vadāmi. evaṃ kho, mahārāja, puggalo jotijotiparāyano hoti. ime P.1.96 kho, mahārāja, cattāro puggalā santo saṃvijjamānā lokasmin”ti. idamavoca ... pe ...
“daliddo puriso rāja, assaddho hoti maccharī.
kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro.
“samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake.
akkosati paribhāsati, natthiko hoti rosako.
“dadamānaṃ nivāreti, yācamānāna bhojanaṃ.
tādiso puriso rāja, mīyamāno janādhipa.
upeti nirayaṃ ghoraṃ, tamotamaparāyano.
“daliddo puriso rāja, saddho hoti amaccharī.
dadāti T.1.140 seṭṭhasaṅkappo, abyaggamanaso naro.
“samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake.
uṭṭhāya abhivādeti, samacariyāya sikkhati.
“dadamānaṃ V.1.115 na vāreti VAR, yācamānāna bhojanaṃ.
tādiso puriso rāja, mīyamāno janādhipa.
upeti tidivaṃ ṭhānaṃ, tamojotiparāyano.
“aḍḍho M.1.97 ce VAR puriso rāja, assaddho hoti maccharī.
kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro.
“samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake.
akkosati paribhāsati, natthiko hoti rosako.
“dadamānaṃ nivāreti, yācamānāna bhojanaṃ.
tādiso puriso rāja, mīyamāno janādhipa.
upeti nirayaṃ ghoraṃ, jotitamaparāyano.
“aḍḍho ce puriso rāja, saddho hoti amaccharī.
dadāti seṭṭhasaṅkappo, abyaggamanaso naro.
“samaṇe brāhmaṇe vāpi, aññe vāpi vanibbake.
uṭṭhāya abhivādeti, samacariyāya sikkhati.
“dadamānaṃ na vāreti, yācamānāna bhojanaṃ.
tādiso puriso rāja, mīyamāno janādhipa.
upeti tidivaṃ ṭhānaṃ, jotijotiparāyano”ti.
133. sāvatthinidānaṃ T.1.141 . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā P.1.97 etadavoca — “handa, kuto nu tvaṃ, mahārāja, āgacchasi divādivassā”ti?
“ayyikā V.1.116 me, bhante, kālaṅkatā jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā vīsavassasatikā jātiyā. ayyikā kho pana me, bhante, piyā hoti manāpā. hatthiratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, hatthiratanampāhaṃ dadeyyaṃ — ‘mā me ayyikā kālamakāsī’ti. assaratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, assaratanampāhaṃ dadeyyaṃ — ‘mā me ayyikā kālamakāsī’ti. gāmavarena cepāhaṃ bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, gāmavarampāhaṃ dadeyyaṃ — ‘mā me ayyikā kālamakāsī’ti. janapadapadesena VAR cepāhaṃ, bhante, labheyyaṃ M.1.98 ‘mā me ayyikā kālamakāsī’ti, janapadapadesampāhaṃ dadeyyaṃ — ‘mā me ayyikā kālamakāsī’ti. ‘sabbe sattā, mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’ti. ‘acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā — sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’”ti.
“evametaṃ, mahārāja, evametaṃ, mahārāja! sabbe sattā maraṇadhammā T.1.142 maraṇapariyosānā maraṇaṃ anatītā. seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni; evameva kho, mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā”ti. idamavoca ... pe ...
“sabbe sattā marissanti, maraṇantañhi jīvitaṃ.
yathākammaṃ gamissanti, puññapāpaphalūpagā.
nirayaṃ pāpakammantā, puññakammā ca suggatiṃ.
“tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ.
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
134. sāvatthinidānaṃ P.1.98 . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca V.1.117 — “kati nu kho, bhante, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti? “tayo kho, mahārāja, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. katame tayo? lobho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. doso T.1.143 kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. moho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. ime kho, mahārāja, tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. idamavoca ... pe ...
“lobho M.1.99 doso ca moho ca, purisaṃ pāpacetasaṃ.
hiṃsanti attasambhūtā, tacasāraṃva samphalan”ti.
135. sāvatthinidānaṃ. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “kattha nu kho, bhante, dānaṃ dātabban”ti? “yattha kho, mahārāja, cittaṃ pasīdatī”ti. “kattha pana, bhante, dinnaṃ mahapphalan”ti? “aññaṃ kho etaṃ, mahārāja, kattha dānaṃ dātabbaṃ, aññaṃ panetaṃ kattha dinnaṃ mahapphalanti? sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle. tena hi, mahārāja, taññevettha paṭipucchissāmi. yathā, te khameyya, tathā naṃ byākareyyāsi. taṃ kiṃ maññasi, mahārāja, idha tyassa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabyūḷho VAR . atha āgaccheyya khattiyakumāro asikkhito akatahattho akatayoggo akatūpāsano P.1.99 bhīru chambhī utrāsī palāyī. bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā”ti? “nāhaṃ, bhante, bhareyyaṃ taṃ purisaṃ, na ca me attho tādisena purisenā”ti. “atha āgaccheyya brāhmaṇakumāro asikkhito ... pe ... atha āgaccheyya vessakumāro asikkhito ... pe ... atha āgaccheyya suddakumāro asikkhito ... pe ... na ca me attho tādisena purisenā”ti.
“taṃ kiṃ maññasi, mahārāja, idha tyassa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabyūḷho. atha āgaccheyya V.1.118 khattiyakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā”ti? “bhareyyāhaṃ, bhante T.1.144, taṃ purisaṃ, attho ca me tādisena purisenā”ti. “atha āgaccheyya brāhmaṇakumāro ... pe ... atha āgaccheyya vessakumāro ... pe ... atha āgaccheyya suddakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā”ti? “bhareyyāhaṃ, bhante, taṃ purisaṃ, attho ca me tādisena purisenā”ti.
“evameva kho, mahārāja, yasmā kasmā cepi VAR kulā agārasmā anagāriyaṃ pabbajito hoti, so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato, tasmiṃ M.1.100 dinnaṃ mahapphalaṃ hoti. katamāni pañcaṅgāni pahīnāni honti? kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. imāni pañcaṅgāni pahīnāni honti. katamehi pañcahaṅgehi T.1.145 samannāgato hoti? asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato P.1.100 hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. imehi pañcahaṅgehi samannāgato hoti. iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalan”ti. idamavoca bhagavā ... pe ... satthā —
“issattaṃ VAR balavīriyañca VAR, yasmiṃ vijjetha māṇave.
taṃ yuddhattho bhare rājā, nāsūraṃ jātipaccayā.
“tatheva khantisoraccaṃ, dhammā yasmiṃ patiṭṭhitā.
ariyavuttiṃ medhāviṃ, hīnajaccampi pūjaye.
“kāraye assame ramme, vāsayettha bahussute.
papañca vivane kayirā, dugge saṅkamanāni ca.
“annaṃ V.1.119 pānaṃ khādanīyaṃ, vatthasenāsanāni ca.
dadeyya ujubhūtesu, vippasannena cetasā.
“yathā hi megho thanayaṃ, vijjumālī satakkaku.
thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.
“tatheva saddho sutavā, abhisaṅkhacca bhojanaṃ.
vanibbake tappayati, annapānena paṇḍito.
“āmodamāno pakireti, detha dethāti bhāsati.
taṃ T.1.146 hissa gajjitaṃ hoti, devasseva pavassato.
sā puññadhārā vipulā, dātāraṃ abhivassatī”ti.
136. sāvatthinidānaṃ M.1.101 . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca — “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti? “yāni tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni bhavanti, tesu khvāhaṃ, etarahi ussukkamāpanno”ti.
“taṃ kiṃ maññasi, mahārāja, idha te puriso āgaccheyya P.1.101 puratthimāya disāya saddhāyiko paccayiko. so taṃ upasaṅkamitvā evaṃ vadeyya — ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya. tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati. yaṃ te, mahārāja, karaṇīyaṃ, taṃ karohī’ti. atha dutiyo puriso āgaccheyya pacchimāya disāya ... pe ... atha tatiyo puriso āgaccheyya uttarāya disāya ... pe ... atha catuttho puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. so taṃ T.1.147 upasaṅkamitvā evaṃ vadeyya — ‘yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi V.1.120 dakkhiṇāya disāya. tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati. yaṃ te, mahārāja, karaṇīyaṃ taṃ karohī’ti. evarūpe te, mahārāja, mahati mahabbhaye samuppanne dāruṇe manussakkhaye VAR dullabhe manussatte kimassa karaṇīyan”ti?
“evarūpe me, bhante, mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyā”ti?
“ārocemi kho te, mahārāja, paṭivedemi kho te, mahārāja, adhivattati kho taṃ, mahārāja, jarāmaraṇaṃ. adhivattamāne ce te, mahārāja, jarāmaraṇe kimassa karaṇīyan”ti? “adhivattamāne ca me, bhante, jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāya? yāni tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ M.1.102 kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti; tesampi, bhante, hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. yānipi tāni, bhante, raññaṃ khattiyānaṃ muddhāvasittānaṃ ... pe ... ajjhāvasantānaṃ assayuddhāni bhavanti ... pe ... rathayuddhāni bhavanti T.1.148 ... pe ... pattiyuddhāni bhavanti; tesampi P.1.102, bhante, pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. santi kho pana, bhante, imasmiṃ rājakule mantino mahāmattā, ye pahonti VAR āgate paccatthike mantehi bhedayituṃ. tesampi, bhante, mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. saṃvijjati kho pana, bhante, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca, yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ. tesampi, bhante, dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe. adhivattamāne ca me, bhante, jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyā”ti?
“evametaṃ, mahārāja, evametaṃ, mahārāja! adhivattamāne jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyā”ti? idamavoca bhagavā ... pe ... satthā —
“yathāpi V.1.121 selā vipulā, nabhaṃ āhacca pabbatā.
samantānupariyāyeyyuṃ, nippothento catuddisā.
“evaṃ jarā ca maccu ca, adhivattanti pāṇine VAR .
khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse.
na T.1.149 kiñci VAR parivajjeti, sabbamevābhimaddati.
“na tattha hatthīnaṃ bhūmi, na rathānaṃ na pattiyā.
na cāpi mantayuddhena, sakkā jetuṃ dhanena vā.
“tasmā hi paṇḍito poso, sampassaṃ atthamattano.
buddhe dhamme ca saṅghe ca, dhīro saddhaṃ nivesaye.
“yo M.1.103 dhammaṃ cari VAR kāyena, vācāya uda cetasā.
idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti.
tatiyo vaggo.
tassuddānaṃ —
puggalo ayyikā loko, issattaṃ VAR pabbatūpamā.
desitaṃ buddhaseṭṭhena, imaṃ kosalapañcakanti.
kosalasaṃyuttaṃ samattaṃ.
137. evaṃ T.1.150 V.1.122 P.1.103 M.1.104 me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “mutto vatamhi tāya dukkarakārikāya. sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya. sādhu vatamhi mutto bodhiṃ samajjhagan”ti VAR .
atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“tapokammā apakkamma, yena na sujjhanti māṇavā.
asuddho maññasi suddho, suddhimaggā aparaddho” VAR ti.
atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi —
“anatthasaṃhitaṃ T.1.151 ñatvā, yaṃ kiñci amaraṃ tapaṃ VAR .
sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani VAR .
“sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ.
pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā”ti.
atha V.1.123 kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti, dukkhī dummano tatthevantaradhāyīti.
138. evaṃ M.1.105 me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho P.1.104 . tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. seyyathāpi nāma mahāariṭṭhako maṇi, evamassa sīsaṃ hoti. seyyathāpi nāma suddhaṃ rūpiyaṃ, evamassa dantā honti. seyyathāpi nāma mahatī naṅgalīsā VAR, evamassa soṇḍo hoti. atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi —
“saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ.
alaṃ te tena pāpima, nihato tvamasi antakā”ti.
atha T.1.152 kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
139. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. atha kho māro pāpimā, bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti, subhā ceva asubhā ca. atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi —
“saṃsaraṃ V.1.124 dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ.
alaṃ te tena pāpima, nihato tvamasi antaka.
“ye M.1.106 ca kāyena vācāya, manasā ca susaṃvutā.
na te māravasānugā, na te mārassa baddhagū” VAR ti.
atha kho māro ... pe ... tatthevantaradhāyīti.
140. evaṃ P.1.105 me sutaṃ — ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti T.1.153 te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā”ti. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“baddhosi mārapāsena, ye dibbā ye ca mānusā.
mārabandhanabaddhosi, na me samaṇa mokkhasī”ti.
“muttāhaṃ VAR mārapāsena, ye dibbā ye ca mānusā.
mārabandhanamuttomhi, nihato tvamasi antakā”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
141. ekaṃ V.1.125 samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“muttāhaṃ, bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. tumhepi, bhikkhave, muttā sabbapāsehi ye dibbā ye ca mānusā. caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya T.1.154 sukhāya devamanussānaṃ. mā ekena dve agamittha. desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ M.1.107 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. santi sattā apparajakkhajātikā, assavanatā dhammassa P.1.106 parihāyanti. bhavissanti dhammassa aññātāro. ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā”ti. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“baddhosi sabbapāsehi, ye dibbā ye ca mānusā.
mahābandhanabaddhosi, na me samaṇa mokkhasī”ti.
“muttāhaṃ sabbapāsehi, ye dibbā ye ca mānusā.
mahābandhanamuttomhi, nihato tvamasi antakā”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
142. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
atha T.1.155 V.1.126 kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. seyyathāpi nāma mahantaṃ soṇḍikākiḷañjaṃ, evamassa phaṇo hoti. seyyathāpi nāma mahatī kosalikā kaṃsapāti, evamassa akkhīni bhavanti. seyyathāpi nāma deve gaḷagaḷāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti.
atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi —
“yo suññagehāni sevati,
seyyo so muni attasaññato.
vossajja careyya tattha so,
patirūpañhi tathāvidhassa taṃ.
“carakā M.1.108 bahū bheravā bahū,
atho ḍaṃsasarīsapā VAR bahū.
lomampi P.1.107 na tattha iñjaye,
suññāgāragato mahāmuni.
“nabhaṃ T.1.156 phaleyya pathavī caleyya,
sabbepi pāṇā uda santaseyyuṃ.
sallampi ce urasi pakappayeyyuṃ,
upadhīsu tāṇaṃ na karonti buddhā”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
143. ekaṃ V.1.127 samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho bhagavā bahudevarattiṃ abbhokāse caṅkamitvā rattiyā paccūsasamayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“kiṃ soppasi kiṃ nu soppasi,
kimidaṃ soppasi dubbhago VAR viya.
suññamagāranti soppasi,
kimidaṃ soppasi sūriye uggate”ti.
“yassa T.1.157 jālinī visattikā,
taṇhā natthi kuhiñci netave.
sabbūpadhiparikkhayā buddho,
soppati kiṃ tavettha mārā”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
144. evaṃ M.1.109 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi —
“nandati puttehi puttimā, gomā gobhi tatheva nandati.
upadhīhi P.1.108 narassa nandanā, na hi so nandati yo nirūpadhī”ti.
“socati V.1.128 puttehi puttimā, gomā gobhi tatheva socati.
upadhīhi narassa socanā, na hi so socati yo nirūpadhī”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
145. evaṃ T.1.158 me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“appamidaṃ, bhikkhave, manussānaṃ āyu. gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. natthi jātassa amaraṇaṃ. yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti.
atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“dīghamāyu manussānaṃ, na naṃ hīḷe suporiso.
careyya khīramattova, natthi maccussa āgamo”ti.
“appamāyu manussānaṃ, hīḷeyya naṃ suporiso.
careyyādittasīsova, natthi maccussa nāgamo”ti.
atha kho māro ... pe ... tatthevantaradhāyīti.
146. evaṃ V.1.129 M.1.110 me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tatra kho bhagavā ... pe ... etadavoca --
“appamidaṃ, bhikkhave, manussānaṃ āyu. gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. natthi jātassa amaraṇaṃ. yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti.
atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā T.1.159 bhagavantaṃ gāthāya ajjhabhāsi —
“nāccayanti P.1.109 ahorattā, jīvitaṃ nūparujjhati.
āyu anupariyāyati, maccānaṃ nemīva rathakubbaran”ti.
“accayanti ahorattā, jīvitaṃ uparujjhati.
āyu khīyati maccānaṃ, kunnadīnaṃva odakan”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
paṭhamo vaggo.
tassuddānaṃ —
tapokammañca nāgo ca, subhaṃ pāsena te duve.
sappo supati nandanaṃ, āyunā apare duveti.
147. ekaṃ T.1.160 V.1.130 samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā M.1.111 tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.
atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi —
“sacepi kevalaṃ sabbaṃ, gijjhakūṭaṃ calessasi VAR .
neva sammāvimuttānaṃ, buddhānaṃ atthi iñjitan”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
148. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa T.1.161 ārāme. tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
atha P.1.110 kho mārassa pāpimato etadahosi — “ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“kinnu V.1.131 sīhova nadasi, parisāyaṃ visārado.
paṭimallo hi te atthi, vijitāvī nu maññasī”ti.
“nadanti ve mahāvīrā, parisāsu visāradā.
tathāgatā balappattā, tiṇṇā loke visattikan”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
149. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. tena kho pana samayena bhagavato pādo sakalikāya M.1.112 khato hoti, bhusā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi T.1.162 pāde pādaṃ accādhāya sato sampajāno. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“mandiyā nu kho sesi udāhu kāveyyamatto,
atthā nu te sampacurā na santi.
eko vivitte sayanāsanamhi,
niddāmukho kimidaṃ soppase vā”ti.
“na mandiyā sayāmi nāpi kāveyyamatto,
atthaṃ sameccāhamapetasoko.
eko vivitte sayanāsanamhi,
sayāmahaṃ sabbabhūtānukampī.
“yesampi sallaṃ urasi paviṭṭhaṃ,
muhuṃ muhuṃ hadayaṃ vedhamānaṃ.
tepīdha V.1.132 soppaṃ labhare sasallā,
tasmā P.1.111 ahaṃ na supe vītasallo.
“jaggaṃ na saṅke napi bhemi sottuṃ,
rattindivā nānutapanti māmaṃ.
hāniṃ na passāmi kuhiñci loke,
tasmā supe sabbabhūtānukampī”ti.
atha T.1.163 kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
150. ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. tena kho pana samayena bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.
atha M.1.113 kho mārassa pāpimato etadahosi — “ayaṃ kho samaṇo gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti. yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“netaṃ tava patirūpaṃ, yadaññamanusāsasi.
anurodhavirodhesu, mā sajjittho tadācaran”ti.
“hitānukampī sambuddho, yadaññamanusāsati.
anurodhavirodhehi, vippamutto tathāgato”ti.
atha V.1.133 kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
151. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha T.1.164 kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“antalikkhacaro pāso, yvāyaṃ carati mānaso.
tena taṃ bādhayissāmi, na me samaṇa mokkhasī”ti.
“rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā.
ettha me vigato chando, nihato tvamasi antakā”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
152. sāvatthinidānaṃ P.1.112 . tena kho pana samayena bhagavā pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti VAR samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā VAR manasi M.1.114 katvā sabbacetasā VAR samannāharitvā ohitasotā dhammaṃ suṇanti.
atha kho mārassa pāpimato etadahosi — “ayaṃ kho samaṇo gotamo pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā V.1.134 dhammaṃ suṇanti. yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti.
tena kho pana samayena sambahulā pattā abbhokāse nikkhittā honti. atha T.1.165 kho māro pāpimā balībaddavaṇṇaṃ abhinimminitvā yena te pattā tenupasaṅkami. atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca — “bhikkhu, bhikkhu, eso balībaddo patte bhindeyyā”ti. evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca — “na so, bhikkhu, balībaddo. māro eso pāpimā tumhākaṃ vicakkhukammāya āgato”ti. atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi —
“rūpaṃ vedayitaṃ saññā, viññāṇaṃ yañca saṅkhataṃ.
nesohamasmi netaṃ me, evaṃ tattha virajjati.
“evaṃ virattaṃ khemattaṃ, sabbasaṃyojanātigaṃ.
anvesaṃ sabbaṭṭhānesu, mārasenāpi nājjhagā”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
153. ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. tena P.1.113 kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
atha M.1.115 kho mārassa pāpimato etadahosi — “ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sappahaṃseti T.1.166 . te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā V.1.135 dhammaṃ suṇanti. yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati VAR . atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca — “bhikkhu, bhikkhu, esā pathavī maññe undrīyatī”ti. evaṃ vutte, bhagavā taṃ bhikkhuṃ etadavoca — “nesā bhikkhu pathavī undrīyati. māro eso pāpimā tumhākaṃ vicakkhukammāya āgato”ti. atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi —
“rūpā saddā rasā gandhā, phassā dhammā ca kevalā.
etaṃ lokāmisaṃ ghoraṃ, ettha loko vimucchito.
“etañca samatikkamma, sato buddhassa sāvako.
māradheyyaṃ atikkamma, ādiccova virocatī”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
154. ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. tena P.1.114 kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ T.1.167 pāhunakāni bhavanti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti — mā samaṇo gotamo piṇḍamalatthāti.
atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena VAR pattena paṭikkami. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca — “api M.1.116 tvaṃ, samaṇa, piṇḍamalatthā”ti? “tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ V.1.136 na labheyyan”ti. “tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī”ti.
“apuññaṃ pasavi māro, āsajja naṃ tathāgataṃ.
kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
“susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ.
pītibhakkhā bhavissāma, devā ābhassarā yathā”ti.
atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
155. sāvatthinidānaṃ. tena kho pana samayena bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti T.1.168 . te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
atha P.1.115 kho mārassa pāpimato etadahosi — “ayaṃ kho samaṇo gotamo bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya ... pe ... yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghapācanayaṭṭhiṃ gahetvā haṭahaṭakeso sāṇasāṭinivattho kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca — “api, samaṇa, balībadde addasā”ti? “kiṃ pana, pāpima, te balībaddehī”ti? “mameva, samaṇa, cakkhu, mama rūpā, mama cakkhusamphassaviññāṇāyatanaṃ. kuhiṃ me, samaṇa, gantvā mokkhasi? mameva, samaṇa, sotaṃ, mama saddā ... pe ... mameva, samaṇa, ghānaṃ, mama gandhā; mameva, samaṇa, jivhā, mama rasā; mameva, samaṇa, kāyo, mama phoṭṭhabbā; mameva, samaṇa, mano, mama dhammā, mama manosamphassaviññāṇāyatanaṃ. kuhiṃ me, samaṇa, gantvā mokkhasī”ti?
“taveva V.1.137 M.1.117, pāpima, cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṃ. yattha ca kho, pāpima, natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. taveva, pāpima T.1.169, sotaṃ, tava saddā, tava sotasamphassaviññāṇāyatanaṃ. yattha ca kho, pāpima, natthi sotaṃ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. taveva P.1.116, pāpima, ghānaṃ, tava gandhā, tava ghānasamphassaviññāṇāyatanaṃ. yattha ca kho, pāpima, natthi ghānaṃ, natthi gandhā, natthi ghānasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. taveva, pāpima, jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṃ ... pe ... taveva, pāpima, kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṃ ... pe ... taveva, pāpima, mano, tava dhammā, tava manosamphassaviññāṇāyatanaṃ. yattha ca kho, pāpima, natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṃ, agati tava tattha, pāpimā”ti.
“yaṃ vadanti mama yidanti, ye vadanti mamanti ca.
ettha ce te mano atthi, na me samaṇa mokkhasī”ti.
“yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ.
evaṃ pāpima jānāhi, na me maggampi dakkhasī”ti.
atha kho māro pāpimā ... pe ... tatthevantaradhāyīti.
156. ekaṃ samayaṃ bhagavā kosalesu viharati himavantapadese VAR araññakuṭikāyaṃ. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso T.1.170 parivitakko udapādi — “sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā”ti?
atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca — “kāretu, bhante, bhagavā rajjaṃ, kāretu, sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā”ti. “kiṃ pana me tvaṃ, pāpima, passasi yaṃ maṃ tvaṃ evaṃ vadesi — ‘kāretu, bhante, bhagavā rajjaṃ, kāretu sugato V.1.138, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ M.1.118 dhammenā’”ti? “bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. ākaṅkhamāno ca, bhante, bhagavā himavantaṃ pabbatarājaṃ suvaṇṇaṃ tveva adhimucceyya suvaṇṇañca panassā”ti VAR .
“pabbatassa P.1.117 suvaṇṇassa, jātarūpassa kevalo.
dvittāva nālamekassa, iti vidvā samañcare.
“yo dukkhamaddakkhi yatonidānaṃ,
kāmesu so jantu kathaṃ nameyya.
upadhiṃ viditvā saṅgoti loke,
tasseva jantu vinayāya sikkhe”ti.
atha kho T.1.171 māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.
dutiyo vaggo.
tassuddānaṃ —
pāsāṇo sīho sakalikaṃ VAR, patirūpañca mānasaṃ.
pattaṃ āyatanaṃ piṇḍaṃ, kassakaṃ rajjena te dasāti.
157. evaṃ T.1.172 V.1.139 me sutaṃ — ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti. atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca — “daharā bhavanto M.1.119 pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. bhuñjantu bhavanto mānusake kāme. mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā”ti. “na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti. evaṃ P.1.118 vutte, māro pāpimā sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
atha T.1.173 kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ — “idha mayaṃ, bhante, bhagavato avidūre appamattā ātāpino pahitattā viharāma. atha kho, bhante, aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ tenupasaṅkami; upasaṅkamitvā amhe etadavoca — ‘daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. bhuñjantu bhavanto mānusake kāme. mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā’ti. evaṃ vutte, mayaṃ, bhante, taṃ brāhmaṇaṃ etadavocumha — ‘na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. kālikā hi, brāhmaṇa, kāmā V.1.140 vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. evaṃ vutte, bhante, so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkanto”ti.
“neso, bhikkhave, brāhmaṇo. māro eso pāpimā tumhākaṃ vicakkhukammāya āgato”ti. atha kho bhagavā etamatthaṃ viditvā T.1.174 tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“yo M.1.120 dukkhamaddakkhi yatonidānaṃ,
kāmesu so jantu kathaṃ nameyya.
upadhiṃ viditvā saṅgoti loke,
tasseva jantu vinayāya sikkhe”ti.
158. ekaṃ P.1.119 samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. tena kho pana samayena āyasmā samiddhi bhagavato avidūre appamatto ātāpī pahitatto viharati. atha kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā”ti. atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati.
atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno T.1.175 āyasmā samiddhi bhagavantaṃ etadavoca — “idhāhaṃ, bhante, bhagavato avidūre appamatto ātāpī pahitatto viharāmi. tassa mayhaṃ, bhante, rahogatassa V.1.141 paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā’ti. tassa mayhaṃ, bhante, avidūre mahābhayabheravasaddo ahosi, apissudaṃ pathavī maññe undrīyatī”ti.
“nesā, samiddhi, pathavī undrīyati. māro eso pāpimā tuyhaṃ vicakkhukammāya āgato. gaccha tvaṃ, samiddhi, tattheva appamatto ātāpī pahitatto viharāhī”ti. “evaṃ, bhante”ti kho āyasmā samiddhi bhagavato paṭissutvā M.1.121 P.1.120 uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpī pahitatto vihāsi. dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa ... pe ... dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya ... pe ... apissudaṃ pathavī maññe undrīyati. atha kho āyasmā samiddhi māraṃ T.1.176 pāpimantaṃ gāthāya ajjhabhāsi —
“saddhāyāhaṃ pabbajito, agārasmā anagāriyaṃ.
sati paññā ca me buddhā, cittañca susamāhitaṃ.
kāmaṃ karassu rūpāni, neva maṃ byādhayissasī”ti.
atha kho māro pāpimā “jānāti maṃ samiddhi bhikkhū”ti dukkhī dummano tatthevantaradhāyīti.
159. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. atha kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi V.1.142 . dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. tatiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. tatiyampi kho āyasmā godhiko tamhā ... pe ... parihāyi. catutthampi kho āyasmā godhiko appamatto ... pe ... vimuttiṃ phusi T.1.177 . catutthampi kho āyasmā godhiko tamhā ... pe ... parihāyi. pañcamampi P.1.121 kho āyasmā godhiko ... pe ... cetovimuttiṃ phusi. pañcamampi kho āyasmā ... pe ... vimuttiyā parihāyi. chaṭṭhampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. chaṭṭhampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. sattamampi M.1.122 kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi.
atha kho āyasmato godhikassa etadahosi — “yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. yaṃnūnāhaṃ satthaṃ āhareyyan”ti. atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi —
“mahāvīra mahāpañña, iddhiyā yasasā jala.
sabbaverabhayātīta, pāde vandāmi cakkhuma.
“sāvako te mahāvīra, maraṇaṃ maraṇābhibhū.
ākaṅkhati cetayati, taṃ nisedha jutindhara.
“kathañhi bhagavā tuyhaṃ, sāvako sāsane rato.
appattamānaso sekkho, kālaṃ kayirā janesutā”ti.
tena kho pana samayena āyasmato godhikena satthaṃ āharitaṃ hoti. atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ T.1.178 pāpimantaṃ gāthāya ajjhabhāsi —
“evañhi V.1.143 dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ.
samūlaṃ taṇhamabbuyha, godhiko parinibbuto”ti.
atha kho bhagavā bhikkhū āmantesi — “āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha godhikena kulaputtena satthaṃ āharitan”ti. “evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ VAR . tena P.1.122 kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ.
atha M.1.123 kho bhagavā bhikkhū āmantesi — “passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisan”ti? “evaṃ, bhante”. “eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati — ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhitan’ti? appatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto”ti. atha T.1.179 kho māro pāpimā beluvapaṇḍuvīṇaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ.
anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato”ti.
“yo VAR dhīro dhitisampanno, jhāyī jhānarato sadā.
ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.
“jetvāna V.1.144 maccuno VAR senaṃ, anāgantvā punabbhavaṃ.
samūlaṃ taṇhamabbuyha, godhiko parinibbuto”ti.
“tassa sokaparetassa, vīṇā kacchā abhassatha.
tato so dummano yakkho, tatthevantaradhāyathā”ti VAR .
160. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho hoti otārāpekkho otāraṃ alabhamāno. atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“sokāvatiṇṇo P.1.123 nu vanamhi jhāyasi,
vittaṃ nu jīno uda patthayāno.
āguṃ nu gāmasmimakāsi kiñci,
kasmā T.1.180 janena na karosi sakkhiṃ.
sakkhī na sampajjati kenaci te”ti.
“sokassa M.1.124 mūlaṃ palikhāya sabbaṃ,
anāgu jhāyāmi asocamāno.
chetvāna sabbaṃ bhavalobhajappaṃ,
anāsavo jhāyāmi pamattabandhū”ti.
“yaṃ vadanti mama yidanti, ye vadanti mamanti ca.
ettha ce te mano atthi, na me samaṇa mokkhasī”ti.
“yaṃ V.1.145 vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ.
evaṃ pāpima jānāhi, na me maggampi dakkhasī”ti.
“sace maggaṃ anubuddhaṃ, khemaṃ amatagāminaṃ.
apehi gaccha tvameveko, kimaññamanusāsasī”ti.
“amaccudheyyaṃ pucchanti, ye janā pāragāmino.
tesāhaṃ puṭṭho akkhāmi, yaṃ saccaṃ taṃ nirūpadhin”ti.
“seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. tatrassa kakkaṭako. atha kho, bhante, sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ; upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhapeyyuṃ. yaṃ yadeva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā T.1.181 kumārikāyo vā kaṭṭhena vā kathalāya vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. evañhi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ otarituṃ. evameva kho, bhante, yāni kānici visūkāyikāni VAR visevitāni vipphanditāni, sabbāni tāni VAR bhagavatā sañchinnāni sambhaggāni P.1.124 sampalibhaggāni. abhabbo dānāhaṃ, bhante, puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkho”ti. atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi —
“medavaṇṇañca pāsāṇaṃ, vāyaso anupariyagā.
apettha muduṃ vindema, api assādanā siyā.
“aladdhā M.1.125 tattha assādaṃ, vāyasetto apakkame.
kākova selamāsajja, nibbijjāpema gotamā”ti.
161. atha V.1.146 kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre pathaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhanto. atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu; upasaṅkamitvā māraṃ pāpimantaṃ gāthāya T.1.182 ajjhabhāsiṃsu —
“kenāsi dummano tāta, purisaṃ kaṃ nu socasi.
mayaṃ taṃ rāgapāsena, āraññamiva kuñjaraṃ.
bandhitvā ānayissāma, vasago te bhavissatī”ti.
“arahaṃ sugato loke, na rāgena suvānayo.
māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusan”ti.
atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ — “pāde te, samaṇa, paricāremā”ti. atha kho bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ — “uccāvacā kho purisānaṃ adhippāyā. yaṃnūna mayaṃ ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmā”ti. atha P.1.125 kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ — “pāde te, samaṇa, paricāremā”ti. tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ — “uccāvacā kho purisānaṃ adhippāyā T.1.183 . yaṃnūna mayaṃ ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmā”ti. atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ M.1.126 avijātavaṇṇasataṃ V.1.147 abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ — “pāde te, samaṇa, paricāremā”ti. tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
atha kho taṇhā ca ... pe ... yaṃnūna mayaṃ ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti. atha kho taṇhā ca ... pe ... sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ — “pāde te, samaṇa, paricāremā”ti. tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
atha kho taṇhā ca ... pe ... yaṃnūna mayaṃ ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimmineyyāmāti. atha kho taṇhā ca ... pe ... duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā ... pe ... yathā taṃ anuttare upadhisaṅkhaye vimutto. atha kho taṇhā ca ... pe ... majjhimitthivaṇṇasataṃ abhinimmineyyāmāti. atha kho taṇhā ca ... pe ... majjhimitthivaṇṇasataṃ abhinimminitvā ... pe ... anuttare upadhisaṅkhaye vimutto.
atha kho taṇhā ca ... pe ... mahitthivaṇṇasataṃ abhinimmineyyāmāti T.1.184 . atha kho taṇhā ca ... pe ... mahitthivaṇṇasataṃ abhinimminitvā yena bhagavā ... pe ... anuttare upadhisaṅkhaye vimutto. atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ — saccaṃ kira no pitā avoca —
“arahaṃ sugato loke, na rāgena suvānayo.
māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusan”ti.
“yañhi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya, uṇhaṃ lohitaṃ vā mukhato uggaccheyya, ummādaṃ P.1.126 vā pāpuṇeyya cittakkhepaṃ V.1.148 vā. seyyathā vā pana naḷo harito luto ussussati visussati milāyati; evameva ussusseyya visusseyya milāyeyyā”ti.
atha M.1.127 kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi —
“sokāvatiṇṇo nu vanamhi jhāyasi,
vittaṃ nu jīno uda patthayāno.
āguṃ nu gāmasmimakāsi kiñci,
kasmā janena na karosi sakkhiṃ.
sakkhī na sampajjati kenaci te”ti.
“atthassa T.1.185 pattiṃ hadayassa santiṃ,
jetvāna senaṃ piyasātarūpaṃ.
ekohaṃ VAR jhāyaṃ sukhamanubodhiṃ,
tasmā janena na karomi sakkhiṃ.
sakkhī na sampajjati kenaci me”ti.
atha kho arati VAR māradhītā bhagavantaṃ gāthāya ajjhabhāsi —
“kathaṃ vihārībahulodha bhikkhu,
pañcoghatiṇṇo atarīdha chaṭṭhaṃ.
kathaṃ jhāyiṃ VAR bahulaṃ kāmasaññā,
paribāhirā honti aladdha yo tan”ti.
“passaddhakāyo suvimuttacitto,
asaṅkharāno satimā anoko.
aññāya V.1.149 dhammaṃ avitakkajhāyī,
na kuppati na sarati na thino VAR .
“evaṃvihārībahulodha bhikkhu,
pañcoghatiṇṇo atarīdha chaṭṭhaṃ.
evaṃ jhāyiṃ bahulaṃ kāmasaññā,
paribāhirā honti aladdha yo tan”ti.
atha M.1.128 P.1.127 kho ragā VAR māradhītā bhagavato santike gāthāya ajjhabhāsi —
“acchejja T.1.186 taṇhaṃ gaṇasaṅghacārī,
addhā carissanti VAR bahū ca saddhā.
bahuṃ vatāyaṃ janataṃ anoko,
acchejja nessati maccurājassa pāran”ti.
“nayanti ve mahāvīrā, saddhammena tathāgatā.
dhammena nayamānānaṃ, kā usūyā vijānatan”ti.
atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo. disvāna gāthāhi ajjhabhāsi —
“bālā kumudanāḷehi, pabbataṃ abhimatthatha VAR .
giriṃ nakhena khanatha, ayo dantehi khādatha.
“selaṃva sirasūhacca VAR, pātāle gādhamesatha.
khāṇuṃva urasāsajja, nibbijjāpetha gotamā”ti.
“daddallamānā V.1.150 āgañchuṃ, taṇhā ca aratī ragā.
tā tattha panudī satthā, tūlaṃ bhaṭṭhaṃva māluto”ti.
tatiyo vaggo.
tassuddānaṃ —
sambahulā T.1.187 samiddhi ca, godhikaṃ sattavassāni.
dhītaraṃ desitaṃ buddha, seṭṭhena imaṃ mārapañcakanti.
mārasaṃyuttaṃ samattaṃ.
162. evaṃ T.1.188 V.1.151 P.1.128 M.1.129 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āḷavikā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī. atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi.
bhuñjassu kāmaratiyo, māhu pacchānutāpinī”ti.
atha kho āḷavikāya bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho āḷavikāya bhikkhuniyā etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho āḷavikā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ T.1.189 gāthāhi paccabhāsi —
“atthi nissaraṇaṃ loke, paññāya me suphussitaṃ VAR .
pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.
“sattisūlūpamā V.1.152 kāmā, khandhāsaṃ adhikuṭṭanā.
yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahū”ti.
atha P.1.129 kho māro pāpimā “jānāti maṃ āḷavikā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
163. sāvatthinidānaṃ M.1.130 . atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ.
na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā”ti.
atha kho somāya bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho somāya bhikkhuniyā T.1.190 etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho somā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“itthibhāvo kiṃ kayirā, cittamhi susamāhite.
ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
“yassa V.1.153 nūna siyā evaṃ, itthāhaṃ purisoti vā.
kiñci vā pana aññasmi VAR, taṃ māro vattumarahatī”ti.
atha kho māro pāpimā “jānāti maṃ somā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
164. sāvatthinidānaṃ. atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā P.1.130 yena andhavanaṃ tenupasaṅkami M.1.131, divāvihārāya. andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“kiṃ T.1.191 nu tvaṃ mataputtāva, ekamāsi rudammukhī.
vanamajjhagatā ekā, purisaṃ nu gavesasī”ti.
atha kho kisāgotamiyā bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho kisāgotamiyā bhikkhuniyā etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti.
atha kho kisāgotamī bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“accantaṃ V.1.154 mataputtāmhi, purisā etadantikā.
na socāmi na rodāmi, na taṃ bhāyāmi āvuso.
“sabbattha vihatā nandī, tamokkhandho padālito.
jetvāna maccuno VAR senaṃ, viharāmi anāsavā”ti.
atha kho māro pāpimā “jānāti maṃ kisāgotamī bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
165. sāvatthinidānaṃ. atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā ... pe ... aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“daharā T.1.192 M.1.132 P.1.131 tvaṃ rūpavatī, ahañca daharo susu.
pañcaṅgikena turiyena, ehayyebhiramāmase”ti VAR .
atha kho vijayāya bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho vijayāya bhikkhuniyā etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho vijayā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā.
niyyātayāmi tuyheva, māra nāhaṃ tenatthikā.
“iminā V.1.155 pūtikāyena, bhindanena pabhaṅgunā.
aṭṭīyāmi harāyāmi, kāmataṇhā samūhatā.
“ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino VAR .
yā ca santā samāpatti, sabbattha vihato tamo”ti.
atha kho māro pāpimā “jānāti maṃ vijayā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
166. sāvatthinidānaṃ. atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā ... pe ... aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi. atha T.1.193 kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“supupphitaggaṃ upagamma bhikkhuni,
ekā tuvaṃ tiṭṭhasi sālamūle.
na catthi te dutiyā vaṇṇadhātu,
bāle na tvaṃ bhāyasi dhuttakānan”ti.
atha M.1.133 kho uppalavaṇṇāya bhikkhuniyā etadahosi — “ko P.1.132 nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho uppalavaṇṇāya bhikkhuniyā etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho uppalavaṇṇā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“sataṃ V.1.156 sahassānipi dhuttakānaṃ,
idhāgatā tādisakā bhaveyyuṃ.
lomaṃ na iñjāmi na santasāmi,
na māra bhāyāmi tamekikāpi.
“esā antaradhāyāmi, kucchiṃ vā pavisāmi te.
pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.
“cittasmiṃ T.1.194 vasībhūtāmhi, iddhipādā subhāvitā.
sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso”ti.
atha kho māro pāpimā “jānāti maṃ uppalavaṇṇā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
167. sāvatthinidānaṃ. atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā ... pe ... aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca — “kiṃ nu tvaṃ, bhikkhuni, na rocesī”ti? “jātiṃ khvāhaṃ, āvuso, na rocemī”ti.
“kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati.
ko nu taṃ idamādapayi, jātiṃ mā roca VAR bhikkhunī”ti.
“jātassa maraṇaṃ hoti, jāto dukkhāni phussati VAR .
bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.
“buddho M.1.134 dhammamadesesi, jātiyā samatikkamaṃ.
sabbadukkhappahānāya, so maṃ sacce nivesayi.
“ye V.1.157 P.1.133 ca rūpūpagā sattā, ye ca arūpaṭṭhāyino.
nirodhaṃ appajānantā, āgantāro punabbhavan”ti.
atha kho māro pāpimā “jānāti maṃ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
168. sāvatthinidānaṃ T.1.195 . atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā ... pe ... aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca — “kattha nu tvaṃ, bhikkhuni, uppajjitukāmā”ti? “na khvāhaṃ, āvuso, katthaci uppajjitukāmā”ti.
“tāvatiṃsā ca yāmā ca, tusitā cāpi devatā.
nimmānaratino devā, ye devā vasavattino.
tattha cittaṃ paṇidhehi, ratiṃ paccanubhossasī”ti.
“tāvatiṃsā ca yāmā ca, tusitā cāpi devatā.
nimmānaratino devā, ye devā vasavattino.
kāmabandhanabaddhā te, enti māravasaṃ puna.
“sabbo ādīpito VAR loko, sabbo loko padhūpito.
sabbo pajjalito VAR loko, sabbo loko pakampito.
“akampitaṃ apajjalitaṃ VAR, aputhujjanasevitaṃ.
agati yattha mārassa, tattha me nirato mano”ti.
atha V.1.158 kho māro pāpimā “jānāti maṃ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
169. sāvatthinidānaṃ M.1.135 . atha kho sīsupacālā VAR bhikkhunī pubbaṇhasamayaṃ nivāsetvā T.1.196 ... pe ... aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca — “kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti? “na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.
“kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi.
na ca rocesi pāsaṇḍaṃ, kimiva carasi momūhā”ti.
“ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te.
na tesaṃ dhammaṃ rocemi, te dhammassa akovidā.
“atthi P.1.134 sakyakule jāto, buddho appaṭipuggalo.
sabbābhibhū māranudo, sabbatthamaparājito.
“sabbattha mutto asito, sabbaṃ passati cakkhumā.
sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
so mayhaṃ bhagavā satthā, tassa rocemi sāsanan”ti.
atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
170. sāvatthinidānaṃ V.1.159 . atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā ... pe ... aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo ... pe ... selaṃ T.1.197 bhikkhuniṃ gāthāya ajjhabhāsi —
“kenidaṃ pakataṃ bimbaṃ, kvanu VAR bimbassa kārako.
kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatī”ti.
atha kho selāya bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho selāya bhikkhuniyā M.1.136 etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho selā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“nayidaṃ attakataṃ VAR bimbaṃ, nayidaṃ parakataṃ VAR aghaṃ.
hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.
“yathā aññataraṃ bījaṃ, khette vuttaṃ virūhati.
pathavīrasañcāgamma, sinehañca tadūbhayaṃ.
“evaṃ khandhā ca dhātuyo, cha ca āyatanā ime.
hetuṃ paṭicca sambhūtā, hetubhaṅgā nirujjhare”ti.
atha kho māro pāpimā “jānāti maṃ selā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
171. sāvatthinidānaṃ V.1.160 . atha kho vajirā bhikkhunī pubbaṇhasamayaṃ T.1.198 nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā P.1.135 yena andhavanaṃ tenupasaṅkami divāvihārāya. andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi —
“kenāyaṃ pakato satto, kuvaṃ sattassa kārako.
kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatī”ti.
atha kho vajirāya bhikkhuniyā etadahosi — “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? atha kho vajirāya bhikkhuniyā etadahosi — “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. atha kho M.1.137 vajirā bhikkhunī “māro ayaṃ pāpimā” iti viditvā, māraṃ pāpimantaṃ gāthāhi paccabhāsi —
“kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te.
suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.
“yathā hi aṅgasambhārā, hoti saddo ratho iti.
evaṃ khandhesu santesu, hoti sattoti sammuti VAR .
“dukkhameva T.1.199 hi sambhoti, dukkhaṃ tiṭṭhati veti ca.
nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī”ti.
atha V.1.161 kho māro pāpimā “jānāti maṃ vajirā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
bhikkhunīsaṃyuttaṃ samattaṃ.
tassuddānaṃ —
āḷavikā ca somā ca, gotamī vijayā saha.
uppalavaṇṇā ca cālā, upacālā sīsupacālā ca.
selā vajirāya te dasāti.
172. evaṃ T.1.200 V.1.162 P.1.136 M.1.138 me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. ahañceva kho pana dhammaṃ deseyyaṃ; pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā”ti. apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā —
“kicchena me adhigataṃ, halaṃ dāni pakāsituṃ.
rāgadosaparetehi, nāyaṃ dhammo susambudho.
“paṭisotagāmiṃ T.1.201 nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ.
rāgarattā na dakkhanti, tamokhandhena āvuṭā”ti VAR .
itiha P.1.137 bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya.
atha V.1.163 kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi — “nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati VAR, no dhammadesanāyā”ti. atha M.1.139 kho brahmā sahampati — seyyathāpi nāma balavā puriso samiñjitaṃ VAR vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke antarahito bhagavato purato pāturahosi. atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro”ti. idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca —
“pāturahosi magadhesu pubbe,
dhammo asuddho samalehi cintito.
apāpuretaṃ VAR amatassa dvāraṃ,
suṇantu T.1.202 dhammaṃ vimalenānubuddhaṃ.
“sele yathā pabbatamuddhaniṭṭhito,
yathāpi passe janataṃ samantato.
tathūpamaṃ dhammamayaṃ sumedha,
pāsādamāruyha samantacakkhu.
sokāvatiṇṇaṃ VAR janatamapetasoko,
avekkhassu jātijarābhibhūtaṃ.
“uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa VAR vicara loke.
desassu VAR bhagavā dhammaṃ,
aññātāro bhavissantī”ti.
atha P.1.138 kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā V.1.164 lokaṃ volokesi. addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine M.1.140 VAR viharante. seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā T.1.203 padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni VAR anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi —
“apārutā tesaṃ amatassa dvārā,
ye sotavanto pamuñcantu saddhaṃ.
vihiṃsasaññī paguṇaṃ na bhāsiṃ,
dhammaṃ paṇītaṃ manujesu brahme”ti.
atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
173. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. atha P.1.139 kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “dukkhaṃ kho agāravo viharati appatisso, kaṃ nu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā VAR upanissāya vihareyyan”ti?
atha M.1.141 kho bhagavato etadahosi — “aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ T.1.204 V.1.165 . na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
“aparipuṇṇassa kho samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake loke ... pe ... attanā samādhisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
“aparipuṇṇassa paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake ... pe ... attanā paññāsampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
“aparipuṇṇassa kho vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake ... pe ... attanā vimuttisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
“aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā T.1.205 sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ. yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyan”ti.
atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke V.1.166 antarahito bhagavato purato pāturahosi. atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “evametaṃ P.1.140, bhagavā, evametaṃ, sugata! yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi M.1.142 bhagavanto dhammaññeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garuṃ katvā upanissāya viharissanti. bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaññeva sakkatvā garuṃ katvā upanissāya viharatū”ti. idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca —
“ye T.1.206 ca atītā sambuddhā, ye ca buddhā anāgatā.
yo cetarahi sambuddho, bahūnaṃ VAR sokanāsano.
“sabbe saddhammagaruno, vihaṃsu VAR viharanti ca.
tathāpi viharissanti, esā buddhāna dhammatā.
“tasmā hi attakāmena VAR, mahattamabhikaṅkhatā.
saddhammo garukātabbo, saraṃ buddhāna sāsanan”ti.
174. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarissā brāhmaṇiyā brahmadevo nāma putto bhagavato santike agārasmā anagāriyaṃ pabbajito hoti.
atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva — yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “khīṇā jāti V.1.167, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
atha kho āyasmā brahmadevo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena sakamātu nivesanaṃ tenupasaṅkami. tena P.1.141 kho pana T.1.207 samayena āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti M.1.143 . atha kho brahmuno sahampatissa etadahosi — “ayaṃ kho āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti. yaṃnūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyan”ti. atha kho brahmā sahampati — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke antarahito āyasmato brahmadevassa mātu nivesane pāturahosi. atha kho brahmā sahampati vehāsaṃ ṭhito āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāya ajjhabhāsi —
“dūre ito brāhmaṇi brahmaloko,
yassāhutiṃ paggaṇhāsi niccaṃ.
netādiso brāhmaṇi brahmabhakkho,
kiṃ jappasi brahmapathaṃ ajānaṃ VAR .
“eso hi te brāhmaṇi brahmadevo,
nirūpadhiko atidevapatto.
akiñcano bhikkhu anaññaposī,
yo te so VAR piṇḍāya gharaṃ paviṭṭho.
“āhuneyyo vedagu bhāvitatto,
narānaṃ devānañca dakkhiṇeyyo.
bāhitvā pāpāni anūpalitto,
ghāsesanaṃ T.1.208 iriyati sītibhūto.
“na V.1.168 tassa pacchā na puratthamatthi,
santo vidhūmo anigho nirāso.
nikkhittadaṇḍo tasathāvaresu,
so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.
“visenibhūto upasantacitto,
nāgova danto carati anejo.
bhikkhu susīlo suvimuttacitto,
so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.
“tasmiṃ M.1.144 pasannā avikampamānā,
patiṭṭhapehi P.1.142 dakkhiṇaṃ dakkhiṇeyye.
karohi puññaṃ sukhamāyatikaṃ,
disvā muniṃ brāhmaṇi oghatiṇṇan”ti.
“tasmiṃ pasannā avikampamānā,
patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye.
akāsi puññaṃ sukhamāyatikaṃ,
disvā muniṃ brāhmaṇī oghatiṇṇan”ti.
175. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena bakassa brahmuno evarūpaṃ pāpakaṃ T.1.209 diṭṭhigataṃ uppannaṃ hoti — “idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca panaññaṃ uttariṃ VAR nissaraṇaṃ natthī”ti.
atha V.1.169 kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. addasā kho bako brahmā bhagavantaṃ dūratova āgacchantaṃ. disvāna bhagavantaṃ etadavoca — “ehi kho mārisa, svāgataṃ te, mārisa! cirassaṃ kho mārisa! imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. idañhi, mārisa, niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati. ito ca panaññaṃ uttari nissaraṇaṃ natthī”ti.
evaṃ vutte, bhagavā bakaṃ brahmānaṃ etadavoca — “avijjāgato vata, bho, bako brahmā; avijjāgato vata, bho, bako brahmā. yatra M.1.145 hi nāma aniccaṃyeva samānaṃ niccanti vakkhati, adhuvaṃyeva samānaṃ dhuvanti vakkhati, asassataṃyeva samānaṃ sassatanti vakkhati, akevalaṃyeva P.1.143 samānaṃ kevalanti vakkhati, cavanadhammaṃyeva samānaṃ acavanadhammanti vakkhati. yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, tañca tathā vakkhati — ‘idañhi na jāyati na jīyati na mīyati na cavati na T.1.210 upapajjati’. santañca panaññaṃ uttari nissaraṇaṃ, ‘natthaññaṃ uttari nissaraṇan’ti vakkhatī”ti.
“dvāsattati gotama puññakammā,
vasavattino jātijaraṃ atītā.
ayamantimā vedagū brahmupapatti,
asmābhijappanti janā anekā”ti.
“appañhi etaṃ na hi dīghamāyu,
yaṃ tvaṃ baka maññasi dīghamāyuṃ.
sataṃ sahassānaṃ VAR nirabbudānaṃ,
āyuṃ pajānāmi tavāhaṃ brahme”ti.
“anantadassī bhagavāhamasmi,
jātijaraṃ sokamupātivatto.
kiṃ V.1.170 me purāṇaṃ vatasīlavattaṃ,
ācikkha me taṃ yamahaṃ vijaññā”ti.
“yaṃ tvaṃ apāyesi bahū manusse,
pipāsite ghammani samparete.
taṃ te purāṇaṃ vatasīlavattaṃ,
suttappabuddhova anussarāmi.
“yaṃ eṇikūlasmiṃ janaṃ gahītaṃ,
amocayī gayhakaṃ nīyamānaṃ.
taṃ T.1.211 te purāṇaṃ vatasīlavattaṃ,
suttappabuddhova anussarāmi.
“gaṅgāya M.1.146 sotasmiṃ gahītanāvaṃ,
luddena nāgena manussakamyā.
pamocayittha balasā pasayha,
taṃ te purāṇaṃ vatasīlavattaṃ,
suttappabuddhova anussarāmi.
“kappo P.1.144 ca te baddhacaro ahosiṃ,
sambuddhimantaṃ VAR vatinaṃ amaññi.
taṃ te purāṇaṃ vatasīlavattaṃ,
suttappabuddhova anussarāmī”ti.
“addhā pajānāsi mametamāyuṃ,
aññepi VAR jānāsi tathā hi buddho.
tathā hi tyāyaṃ jalitānubhāvo,
obhāsayaṃ tiṭṭhati brahmalokan”ti.
176. sāvatthinidānaṃ V.1.171 . tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti — “natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyā”ti. atha T.1.212 kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso ... pe ... tasmiṃ brahmaloke pāturahosi. atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
atha kho āyasmato mahāmoggallānassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahāmoggallāno VAR bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahāmoggallāno M.1.147 puratthimaṃ disaṃ nissāya VAR tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
atha kho āyasmato mahākassapassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā ... pe ... disvāna — seyyathāpi nāma balavā puriso ... pe ... evameva — jetavane P.1.145 antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
atha T.1.213 kho āyasmato mahākappinassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā ... pe ... tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso ... pe ... evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
atha V.1.172 kho āyasmato anuruddhassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā anuruddho ... pe ... tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso ... pe ... tasmiṃ brahmaloke pāturahosi. atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi —
“ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu.
passasi vītivattantaṃ, brahmaloke pabhassaran”ti.
“na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
passāmi vītivattantaṃ, brahmaloke pabhassaraṃ.
svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato”ti.
atha T.1.214 M.1.148 kho bhagavā taṃ brahmānaṃ saṃvejetvā — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — tasmiṃ brahmaloke antarahito jetavane pāturahosi. atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi — “ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi — ‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā P.1.146; seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’”ti? “evaṃ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca — “atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā; seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho”ti? atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi —
“tevijjā V.1.173 iddhipattā ca, cetopariyāyakovidā.
khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
atha T.1.215 kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami; upasaṅkamitvā taṃ brahmānaṃ etadavoca — “āyasmā mārisa, mahāmoggallāno evamāha —
“tevijjā iddhipattā ca, cetopariyāyakovidā.
khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
idamavoca so brahmapārisajjo. attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.
177. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso M.1.149 ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ VAR upanissāya aṭṭhaṃsu. atha kho subrahmā paccekabrahmā suddhāvāsaṃ paccekabrahmānaṃ etadavoca — “akālo kho tāva, mārisa, bhagavantaṃ payirupāsituṃ; divāvihāragato bhagavā paṭisallīno ca. asuko ca brahmaloko iddho ceva phīto ca, brahmā ca tatra pamādavihāraṃ viharati. āyāma, mārisa, yena so brahmaloko tenupasaṅkamissāma; upasaṅkamitvā taṃ brahmānaṃ saṃvejeyyāmā”ti. “evaṃ P.1.147, mārisā”ti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.
atha kho subrahmā ca paccekabrahmā T.1.216 suddhāvāso ca paccekabrahmā — seyyathāpi nāma balavā puriso ... pe ... evameva — bhagavato purato antarahitā tasmiṃ brahmaloke pāturahesuṃ. addasā kho so brahmā te brahmāno dūratova āgacchante. disvāna te brahmāno etadavoca — “handa kuto nu tumhe, mārisā, āgacchathā”ti? “āgatā kho mayaṃ, mārisa, amha tassa bhagavato V.1.174 santikā arahato sammāsambuddhassa. gaccheyyāsi pana tvaṃ, mārisa, tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassā”ti?
evaṃ vutto VAR kho so brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attānaṃ abhinimminitvā subrahmānaṃ paccekabrahmānaṃ etadavoca — “passasi me no tvaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti? “passāmi kho tyāhaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti. “so khvāhaṃ, mārisa, evaṃmahiddhiko evaṃmahānubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmī”ti?
atha kho subrahmā paccekabrahmā dvisahassakkhattuṃ attānaṃ abhinimminitvā taṃ brahmānaṃ etadavoca — “passasi me no tvaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti? “passāmi kho tyāhaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti. “tayā ca kho, mārisa, mayā ca sveva bhagavā mahiddhikataro ceva mahānubhāvataro ca. gaccheyyāsi tvaṃ, mārisa, tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassā”ti? atha T.1.217 kho so brahmā subrahmānaṃ paccekabrahmānaṃ gāthāya ajjhabhāsi —
“tayo M.1.150 P.1.148 supaṇṇā caturo ca haṃsā,
byagghīnisā pañcasatā ca jhāyino.
tayidaṃ vimānaṃ jalate ca VAR brahme,
obhāsayaṃ uttarassaṃ disāyan”ti.
“kiñcāpi te taṃ jalate vimānaṃ,
obhāsayaṃ uttarassaṃ disāyaṃ.
rūpe raṇaṃ disvā sadā pavedhitaṃ,
tasmā na rūpe ramatī sumedho”ti.
atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatthevantaradhāyiṃsu V.1.175 . agamāsi ca kho so brahmā aparena samayena bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.
178. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho subrahmā paccekabrahmā kokālikaṃ bhikkhuṃ ārabbha T.1.218 bhagavato santike imaṃ gāthaṃ abhāsi —
“appameyyaṃ paminanto, kodha vidvā vikappaye.
appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe puthujjanan”ti.
179. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho suddhāvāso paccekabrahmā katamodakatissakaṃ VAR bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“appameyyaṃ M.1.151 P.1.149 paminanto, kodha vidvā vikappaye.
appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissavan”ti.
180. sāvatthinidānaṃ. tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno. atha kho turū VAR paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ V.1.176 ṭhito kokālikaṃ bhikkhuṃ etadavoca — “pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. “kosi tvaṃ, āvuso”ti? “ahaṃ turū paccekabrahmā”ti. “nanu tvaṃ, āvuso, bhagavatā T.1.219 anāgāmī byākato, atha kiñcarahi idhāgato? passa, yāvañca te idaṃ aparaddhan”ti.
“purisassa hi jātassa, kuṭhārī VAR jāyate mukhe.
yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
“yo nindiyaṃ pasaṃsati,
taṃ vā nindati yo pasaṃsiyo.
vicināti mukhena so kaliṃ,
kalinā tena sukhaṃ na vindati.
“appamattako ayaṃ kali,
yo akkhesu dhanaparājayo.
sabbassāpi sahāpi attanā,
ayameva mahantataro kali.
yo sugatesu manaṃ padosaye.
“sataṃ sahassānaṃ nirabbudānaṃ,
chattiṃsati pañca ca abbudāni.
yamariyagarahī VAR nirayaṃ upeti,
vācaṃ manañca paṇidhāya pāpakan”ti.
181. sāvatthinidānaṃ M.1.152 . atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami P.1.150; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho kokāliko bhikkhu V.1.177 bhagavantaṃ etadavoca — “pāpicchā, bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. evaṃ T.1.220 vutte, bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca — “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca — “kiñcāpi ... pe ... icchānaṃ vasaṃ gatā”ti. tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ ... pe ... pesalā sāriputtamoggallānā”ti.
atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi VAR sabbo kāyo phuṭo ahosi. sāsapamattiyo hutvā muggamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ, kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ, beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ, billamattiyo T.1.221 hutvā pabhijjiṃsu. pubbañca lohitañca pagghariṃsu. atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi P.1.151 . kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā.
atha M.1.153 kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca — “kokāliko, bhante, bhikkhu kālaṅkato. kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
atha V.1.178 kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, brahmā sahampati maṃ etadavoca — ‘kokāliko, bhante, bhikkhu kālaṅkato. kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā’ti. idamavoca, bhikkhave T.1.222, brahmā sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca — “kīvadīghaṃ nu kho, bhante, padume niraye āyuppamāṇan”ti? “dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ. taṃ na sukaraṃ saṅkhātuṃ — ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā”ti. “sakkā pana, bhante, upamaṃ kātun”ti? “sakkā P.1.152, bhikkhū”ti bhagavā avoca --
“seyyathāpi, bhikkhu vīsatikhāriko kosalako tilavāho. tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya; khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudanirayo. seyyathāpi, bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo. seyyathāpi, bhikkhu, vīsati ababā nirayā, evameko M.1.154 aṭaṭo nirayo. seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā, evameko ahaho nirayo. seyyathāpi, bhikkhu, vīsati ahahā nirayā, evameko kumudo nirayo. seyyathāpi, bhikkhu, vīsati kumudā nirayā, evameko sogandhiko nirayo. seyyathāpi, bhikkhu, vīsati sogandhikā nirayā, evameko uppalanirayo. seyyathāpi, bhikkhu, vīsati uppalā nirayā, evameko puṇḍariko nirayo. seyyathāpi T.1.223, bhikkhu, vīsati puṇḍarikā nirayā, evameko padumo nirayo. padume pana, bhikkhu, niraye kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā —
“purisassa V.1.179 hi jātassa,
kuṭhārī jāyate mukhe.
yāya chindati attānaṃ,
bālo dubbhāsitaṃ bhaṇaṃ.
“yo nindiyaṃ pasaṃsati,
taṃ vā nindati yo pasaṃsiyo.
vicināti mukhena so kaliṃ,
kalinā tena sukhaṃ na vindati.
“appamattako ayaṃ kali,
yo akkhesu dhanaparājayo.
sabbassāpi sahāpi attanā,
ayameva mahantaro kali.
yo sugatesu manaṃ padosaye.
“sataṃ sahassānaṃ nirabbudānaṃ,
chattiṃsati pañca ca abbudāni.
yamariyagarahī P.1.153 nirayaṃ upeti,
vācaṃ manañca paṇidhāya pāpakan”ti.
paṭhamo vaggo.
tassuddānaṃ —
āyācanaṃ T.1.224 M.1.155 gāravo brahmadevo,
bako ca brahmā aparā ca diṭṭhi.
pamādakokālikatissako ca,
turū ca brahmā aparo ca kokālikoti.
182. evaṃ T.1.225 V.1.180 me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre. atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi —
“khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino.
vijjācaraṇasampanno, so seṭṭho devamānuse”ti.
idamavoca brahmā sanaṅkumāro. samanuñño satthā ahosi. atha kho brahmā sanaṅkumāro “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
183. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ T.1.226 pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ P.1.154 ṭhito kho brahmā sahampati devadattaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —
“phalaṃ M.1.156 ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ.
sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā”ti.
184. ekaṃ V.1.181 samayaṃ bhagavā māgadhesu viharati andhakavinde. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi —
“sevetha pantāni senāsanāni,
careyya saṃyojanavippamokkhā.
sace ratiṃ nādhigaccheyya tattha,
saṅghe vase rakkhitatto satīmā.
“kulākulaṃ piṇḍikāya caranto,
indriyagutto T.1.227 nipako satīmā.
sevetha pantāni senāsanāni,
bhayā pamutto abhaye vimutto.
“yattha bheravā sarīsapā VAR,
vijju sañcarati thanayati devo.
andhakāratimisāya rattiyā,
nisīdi tattha bhikkhu vigatalomahaṃso.
“idañhi jātu me diṭṭhaṃ, nayidaṃ itihītihaṃ.
ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyinaṃ.
“bhiyyo VAR pañcasatā sekkhā, dasā ca dasadhā dasa.
sabbe sotasamāpannā, atiracchānagāmino.
“athāyaṃ V.1.182 M.1.157 VAR itarā pajā, puññabhāgāti me mano.
saṅkhātuṃ nopi sakkomi, musāvādassa ottapan”ti VAR .
185. evaṃ P.1.155 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati ... pe ... tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca —
“bhūtapubbaṃ, bhikkhave, rājā ahosi aruṇavā nāma. rañño kho pana, bhikkhave, aruṇavato aruṇavatī nāma rājadhānī ahosi. aruṇavatiṃ kho pana, bhikkhave, rājadhāniṃ VAR sikhī bhagavā T.1.228 arahaṃ sammāsambuddho upanissāya vihāsi. sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘āyāma, brāhmaṇa, yena aññataro brahmaloko tenupasaṅkamissāma, yāva bhattassa kālo bhavissatī’ti. ‘evaṃ, bhante’ti kho bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — aruṇavatiyā rājadhāniyā antarahitā tasmiṃ brahmaloke pāturahesuṃ.
“atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘paṭibhātu, brāhmaṇa, taṃ brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathā’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā, brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. tatra sudaṃ, bhikkhave, brahmā ca brahmaparisā ca brahmapārisajjā P.1.156 ca ujjhāyanti khiyyanti VAR vipācenti — ‘acchariyaṃ vata M.1.158, bho, abbhutaṃ vata bho, kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ desessatī’”ti T.1.229 !
“atha V.1.183 kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca — acchariyaṃ vata, bho, abbhutaṃ vata, bho, kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ desessatīti! tena hi tvaṃ brāhmaṇa, bhiyyosomattāya brahmānañca brahmaparisañca brahmapārisajje ca saṃvejehī’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṃ desesi, adissamānenapi kāyena dhammaṃ desesi, dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānena uparimena upaḍḍhakāyena dhammaṃ desesi, dissamānenapi uparimena upaḍḍhakāyena adissamānena heṭṭhimena upaḍḍhakāyena dhammaṃ desesi. tatra sudaṃ, bhikkhave, brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ — ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā’”ti!
“atha kho abhibhū bhikkhu sikhiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca — ‘abhijānāmi khvāhaṃ, bhante, bhikkhusaṅghassa majjhe evarūpiṃ vācaṃ bhāsitā — pahomi khvāhaṃ āvuso, brahmaloke ṭhito sahassilokadhātuṃ T.1.230 VAR sarena viññāpetun’ti. ‘etassa, brāhmaṇa, kālo, etassa, brāhmaṇa, kālo; yaṃ tvaṃ, brāhmaṇa, brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpeyyāsī’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi —
“ārambhatha VAR nikkamatha VAR, yuñjatha buddhasāsane.
dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
“yo P.1.157 imasmiṃ dhammavinaye, appamatto vihassati.
pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.
“atha M.1.159 kho, bhikkhave, sikhī ca bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṃvejetvā — seyyathāpi nāma ... pe ... tasmiṃ brahmaloke antarahitā aruṇavatiyā rājadhāniyā pāturahesuṃ. atha kho, bhikkhave, sikhī bhagavā V.1.184 arahaṃ sammāsambuddho bhikkhū āmantesi — ‘assuttha no, tumhe, bhikkhave, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti? ‘assumha kho mayaṃ, bhante, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti. ‘yathā kathaṃ pana tumhe, bhikkhave, assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’”ti? evaṃ kho mayaṃ, bhante, assumha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa —
“ārambhatha nikkamatha, yuñjatha buddhasāsane.
dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
“yo T.1.231 imasmiṃ dhammavinaye, appamatto vihassati.
pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.
“‘evaṃ kho mayaṃ, bhante, assumha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti. ‘sādhu sādhu, bhikkhave; sādhu kho tumhe, bhikkhave! assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’”ti.
idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
186. ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. atha kho bhagavā bhikkhū āmantesi — “handa dāni, bhikkhave P.1.158, āmantayāmi vo — ‘vayadhammā saṅkhārā, appamādena sampādethā’ti. ayaṃ tathāgatassa pacchimā vācā”.
atha M.1.160 kho bhagavā paṭhamaṃ jhānaṃ VAR samāpajji. paṭhamā jhānā VAR vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā catutthaṃ V.1.185 jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. nevasaññānāsaññāyatanā T.1.232 vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. ākāsānañcāyatanā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji. paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi. parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi —
“sabbeva nikkhipissanti, bhūtā loke samussayaṃ.
yattha etādiso satthā, loke appaṭipuggalo.
tathāgato balappatto, sambuddho parinibbuto”ti.
parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi —
“aniccā vata saṅkhārā, uppādavayadhammino.
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.
parinibbute T.1.233 M.1.161 bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi —
“tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ.
sabbākāravarūpete, sambuddhe parinibbute”ti.
parinibbute V.1.186 P.1.159 bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi —
“nāhu assāsapassāso, ṭhitacittassa tādino.
anejo santimārabbha, cakkhumā parinibbuto VAR .
“asallīnena cittena, vedanaṃ ajjhavāsayi.
pajjotasseva nibbānaṃ, vimokkho cetaso ahū”ti.
dutiyo vaggo.
tassuddānaṃ —
brahmāsanaṃ devadatto, andhakavindo aruṇavatī.
parinibbānena ca desitaṃ, idaṃ brahmapañcakanti.
brahmasaṃyuttaṃ samattaṃ. VAR
VAR
VAR
VAR
VAR
187. evaṃ T.1.235 V.1.187 P.1.160 M.1.162 me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī VAR nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca. atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā tikkhattuṃ udānaṃ udānesi —
“namo tassa bhagavato arahato sammāsambuddhassa.
namo tassa bhagavato arahato sammāsambuddhassa.
namo tassa bhagavato arahato sammāsambuddhassā”ti.
evaṃ vutte, bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca — “evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. idāni tyāhaṃ, vasali, tassa satthuno vādaṃ āropessāmī”ti. “na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. api ca tvaṃ, brāhmaṇa, gaccha, gantvā vijānissasī”ti VAR .
atha T.1.236 kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ P.1.161 nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi —
“kiṃsu V.1.188 chetvā sukhaṃ seti, kiṃsu chetvā na socati.
kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.
“kodhaṃ M.1.163 chetvā sukhaṃ seti, kodhaṃ chetvā na socati.
kodhassa visamūlassa, madhuraggassa brāhmaṇa.
vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.
evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. esāhaṃ, bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto T.1.237 ātāpī pahitatto viharanto nacirasseva — yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ — brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
188. ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. assosi kho akkosakabhāradvājo brāhmaṇo — “bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā P.1.162 bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
evaṃ V.1.189 vutte, bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca — “taṃ kiṃ maññasi, brāhmaṇa, api nu kho te āgacchanti mittāmaccā ñātisālohitā atithiyo VAR ”ti? “appekadā me, bho gotama, āgacchanti mittāmaccā M.1.164 ñātisālohitā atithiyo”ti. “‘taṃ kiṃ maññasi, brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā’”ti? “‘appekadā nesāhaṃ, bho gotama, anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā’”ti. “‘sace kho pana te, brāhmaṇa, nappaṭiggaṇhanti T.1.238, kassa taṃ hotī’”ti? “‘sace te, bho gotama, nappaṭiggaṇhanti, amhākameva taṃ hotī’”ti. “evameva kho, brāhmaṇa, yaṃ tvaṃ amhe anakkosante akkosasi, arosente rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hoti”.
“yo kho, brāhmaṇa, akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati, brāhmaṇa, sambhuñjati vītiharatīti. te mayaṃ tayā neva sambhuñjāma na vītiharāma. tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hotī”ti. “bhavantaṃ kho gotamaṃ sarājikā parisā evaṃ jānāti — ‘arahaṃ samaṇo gotamo’ti. atha ca pana bhavaṃ gotamo kujjhatī”ti.
“akkodhassa kuto kodho, dantassa samajīvino.
sammadaññā vimuttassa, upasantassa tādino.
“tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati.
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“ubhinnamatthaṃ carati, attano ca parassa ca.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“ubhinnaṃ tikicchantānaṃ, attano ca parassa ca.
janā maññanti bāloti, ye dhammassa akovidā”ti.
evaṃ V.1.190 P.1.163 vutte, akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... esāhaṃ T.1.239 bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. labheyyāhaṃ, bhante, bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto M.1.165 nacirasseva — yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ — brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā”ti abbhaññāsi. aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
189. ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. assosi kho asurindakabhāradvājo brāhmaṇo — “bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. evaṃ vutte, bhagavā tuṇhī ahosi. atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “jitosi, samaṇa, jitosi, samaṇā”ti.
“jayaṃ T.1.240 ve maññati bālo, vācāya pharusaṃ bhaṇaṃ.
jayañcevassa taṃ hoti, yā titikkhā vijānato.
“tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati.
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“ubhinnamatthaṃ carati, attano ca parassa ca.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“ubhinnaṃ V.1.191 tikicchantānaṃ, attano ca parassa ca.
janā maññanti bāloti, ye dhammassa akovidā”ti.
evaṃ P.1.164 vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... abbhaññāsi. aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
190. ekaṃ M.1.166 samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. assosi kho bilaṅgikabhāradvājo brāhmaṇo — “bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. atha kho bhagavā bilaṅgikassa bhāradvājassa brāhmaṇassa cetasā cetoparivitakkamaññāya bilaṅgikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi T.1.241 —
“yo appaduṭṭhassa narassa dussati,
suddhassa posassa anaṅgaṇassa.
tameva bālaṃ pacceti pāpaṃ,
sukhumo rajo paṭivātaṃva khitto”ti.
evaṃ vutte, vilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... abbhaññāsi. aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
191. sāvatthinidānaṃ. atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ P.1.165 nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā”ti.
“yathā T.1.242 V.1.192 nāmaṃ tathā cassa, siyā kho tvaṃ ahiṃsako.
yo ca kāyena vācāya, manasā ca na hiṃsati.
sa ve ahiṃsako hoti, yo paraṃ na vihiṃsatī”ti.
evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... abbhaññāsi. aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosī”ti.
192. sāvatthinidānaṃ M.1.167 . atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi —
“antojaṭā bahijaṭā, jaṭāya jaṭitā pajā.
taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭan”ti.
“sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ.
ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
“yesaṃ rāgo ca doso ca, avijjā ca virājitā.
khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
“yattha nāmañca rūpañca, asesaṃ uparujjhati.
paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā”ti.
evaṃ T.1.243 vutte, jaṭābhāradvājo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
193. sāvatthinidānaṃ V.1.193 . atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ P.1.166 nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi —
“na brāhmaṇo VAR sujjhati koci, loke sīlavāpi tapokaraṃ.
vijjācaraṇasampanno, so sujjhati na aññā itarā pajā”ti.
“bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo.
antokasambu saṅkiliṭṭho, kuhanaṃ upanissito.
“khattiyo M.1.168 brāhmaṇo vesso, suddo caṇḍālapukkuso.
āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo.
pappoti paramaṃ suddhiṃ, evaṃ jānāhi brāhmaṇā”ti.
evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
194. ekaṃ T.1.244 samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti — “aggiṃ juhissāmi, aggihuttaṃ paricarissāmī”ti.
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami V.1.194; upasaṅkamitvā ekamantaṃ aṭṭhāsi. addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. disvāna bhagavantaṃ gāthāya ajjhabhāsi —
“tīhi vijjāhi sampanno, jātimā sutavā bahū.
vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasan”ti.
“bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo.
antokasambu saṃkiliṭṭho, kuhanāparivārito.
“pubbenivāsaṃ P.1.167 yo vedī, saggāpāyañca passati.
atho jātikkhayaṃ patto, abhiññāvosito muni.
“etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasan”ti.
“bhuñjatu bhavaṃ gotamo. brāhmaṇo bhavan”ti.
“gāthābhigītaṃ T.1.245 M.1.169 me abhojaneyyaṃ,
sampassataṃ brāhmaṇa nesa dhammo.
gāthābhigītaṃ panudanti buddhā,
dhamme sati brāhmaṇa vuttiresā.
“aññena ca kevalinaṃ mahesiṃ,
khīṇāsavaṃ kukkuccavūpasantaṃ.
annena pānena upaṭṭhahassu,
khettañhi taṃ puññapekkhassa hotī”ti.
evaṃ V.1.195 vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosī”ti.
195. ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi — “ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti? addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ. disvāna vāmena hatthena T.1.246 habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami. atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. atha kho sundarikabhāradvājo brāhmaṇo ‘muṇḍo ayaṃ P.1.168 bhavaṃ, muṇḍako ayaṃ bhavan’ti tatova puna nivattitukāmo ahosi. atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi — ‘muṇḍāpi hi idhekacce brāhmaṇā bhavanti; yaṃnūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyyan’ti.
atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca — ‘kiṃjacco bhavan’ti?
“mā M.1.170 jātiṃ puccha caraṇañca puccha,
kaṭṭhā have jāyati jātavedo.
nīcākulīnopi muni dhitimā,
ājānīyo hoti hirīnisedho.
“saccena danto damasā upeto,
vedantagū vusitabrahmacariyo.
yaññopanīto V.1.196 tamupavhayetha,
kālena so juhati dakkhiṇeyye”ti.
“addhā suyiṭṭhaṃ suhutaṃ mama yidaṃ,
yaṃ tādisaṃ vedagumaddasāmi.
tumhādisānañhi T.1.247 adassanena,
añño jano bhuñjati habyasesan”ti.
“bhuñjatu bhavaṃ gotamo. brāhmaṇo bhavan”ti.
“gāthābhigītaṃ me abhojaneyyaṃ,
sampassataṃ brāhmaṇa nesa dhammo.
gāthābhigītaṃ panudanti buddhā,
dhamme sati brāhmaṇa vuttiresā.
“aññena ca kevalinaṃ mahesiṃ,
khīṇāsavaṃ kukkuccavūpasantaṃ.
annena pānena upaṭṭhahassu,
khettañhi taṃ puññapekkhassa hotī”ti.
“atha kassa cāhaṃ, bho gotama, imaṃ habyasesaṃ dammī”ti? “na khvāhaṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso habyaseso bhutto sammā pariṇāmaṃ gaccheyya P.1.169 aññatra, brāhmaṇa, tathāgatassa vā tathāgatasāvakassa vā. tena hi tvaṃ, brāhmaṇa, taṃ habyasesaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehī”ti.
atha kho sundarikabhāradvājo brāhmaṇo taṃ habyasesaṃ appāṇake udake opilāpesi. atha kho so habyaseso udake pakkhitto cicciṭāyati M.1.171 ciṭiciṭāyati sandhūpāyati sampadhūpāyati V.1.197 . seyyathāpi nāma T.1.248 phālo VAR divasaṃsantatto VAR udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati; evameva so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.
atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi —
“mā brāhmaṇa dāru samādahāno,
suddhiṃ amaññi bahiddhā hi etaṃ.
na hi tena suddhiṃ kusalā vadanti,
yo bāhirena parisuddhimicche.
“hitvā ahaṃ brāhmaṇa dārudāhaṃ
ajjhattamevujjalayāmi VAR jotiṃ.
niccagginī niccasamāhitatto,
arahaṃ ahaṃ brahmacariyaṃ carāmi.
“māno hi te brāhmaṇa khāribhāro,
kodho dhumo bhasmani mosavajjaṃ.
jivhā sujā hadayaṃ jotiṭhānaṃ,
attā sudanto purisassa joti.
“dhammo T.1.249 rahado brāhmaṇa sīlatittho,
anāvilo sabbhi sataṃ pasattho.
yattha have vedaguno sinātā,
anallagattāva VAR taranti pāraṃ.
“saccaṃ dhammo saṃyamo brahmacariyaṃ,
majjhe sitā brāhmaṇa brahmapatti.
sa V.1.198 P.1.170 tujjubhūtesu namo karohi,
tamahaṃ naraṃ dhammasārīti brūmī”ti.
evaṃ M.1.172 vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.
196. ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balībaddā naṭṭhā honti. atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi —
“na T.1.250 hi nūnimassa VAR samaṇassa, balībaddā catuddasa.
ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī.
“na hi nūnimassa samaṇassa, tilākhettasmi pāpakā.
ekapaṇṇā dupaṇṇā VAR ca, tenāyaṃ samaṇo sukhī.
“na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā.
ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.
“na hi nūnimassa samaṇassa, santhāro sattamāsiko.
uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.
“na V.1.199 hi nūnimassa samaṇassa, vidhavā satta dhītaro.
ekaputtā duputtā VAR ca, tenāyaṃ samaṇo sukhī.
“na hi nūnimassa samaṇassa, piṅgalā tilakāhatā.
sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.
“na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā.
detha dethāti codenti, tenāyaṃ samaṇo sukhī”ti.
“na M.1.173 hi mayhaṃ brāhmaṇa, balībaddā catuddasa.
ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.
“na P.1.171 hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā.
ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.
“na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā.
ussoḷhikāya naccanti, tenāhaṃ brāhmaṇā sukhī.
“na T.1.251 hi mayhaṃ brāhmaṇa, santhāro sattamāsiko.
uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.
“na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro.
ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.
“na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā.
sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.
“na V.1.200 hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā.
detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī”ti.
evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti; evameva bhotā gotamena anekapariyāyena dhammo pakāsito. esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva — yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ — brahmacariyapariyosānaṃ T.1.252 diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ M.1.174 itthattāyā”ti abbhaññāsi. aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
arahantavaggo paṭhamo.
tassuddānaṃ —
dhanañjānī ca akkosaṃ, asurindaṃ bilaṅgikaṃ.
ahiṃsakaṃ jaṭā ceva, suddhikañceva aggikā.
sundarikaṃ bahudhītarena ca te dasāti.
197. evaṃ T.1.253 V.1.201 P.1.172 me sutaṃ — ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. tena kho pana samayena kasibhāradvājassa VAR brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami.
tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. atha kho bhagavā yena parivesanā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. disvā bhagavantaṃ etadavoca — “ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi. tvampi, samaṇa, kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū”ti. “ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti. na kho mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balībadde vā, atha ca pana T.1.254 bhavaṃ gotamo evamāha — “ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti M.1.175 . atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi —
“kassako paṭijānāsi, na ca passāmi te kasiṃ.
kassako pucchito brūhi, kathaṃ jānemu taṃ kasin”ti.
“saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ.
hirī īsā mano yottaṃ, sati me phālapācanaṃ.
“kāyagutto V.1.202 vacīgutto, āhāre udare yato.
saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.
“vīriyaṃ P.1.173 me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ.
gacchati anivattantaṃ, yattha gantvā na socati.
“evamesā kasī kaṭṭhā, sā hoti amatapphalā.
etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī”ti.
“bhuñjatu bhavaṃ gotamo. kassako bhavaṃ. yañhi bhavaṃ gotamo amatapphalampi kasiṃ kasatī”ti VAR .
“gāthābhigītaṃ me abhojaneyyaṃ,
sampassataṃ brāhmaṇa nesa dhammo.
gāthābhigītaṃ panudanti buddhā,
dhamme sati brāhmaṇa vuttiresā.
“aññena T.1.255 ca kevalinaṃ mahesiṃ,
khīṇāsavaṃ kukkuccavūpasantaṃ.
annena pānena upaṭṭhahassu,
khettañhi taṃ puññapekkhassa hotī”ti.
evaṃ vutte, kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
198. sāvatthinidānaṃ. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena V.1.203 udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. atha M.1.176 kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami ... pe ... tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena P.1.174 pūretvā bhagavantaṃ etadavoca — “pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī”ti.
“punappunañceva T.1.256 vapanti bījaṃ, punappunaṃ vassati devarājā.
punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
“punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti.
punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
“punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ.
punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.
“punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ VAR haranti.
maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño”ti VAR .
evaṃ vutte, udayo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
199. sāvatthinidānaṃ T.1.257 . tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti. atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi — “iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī”ti. “evaṃ, bhante”ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. addasā kho devahito brāhmaṇo āyasmantaṃ V.1.204 upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi —
“tuṇhībhūto M.1.177 P.1.175 bhavaṃ tiṭṭhaṃ, muṇḍo saṅghāṭipāruto.
kiṃ patthayāno kiṃ esaṃ, kiṃ nu yācitumāgato”ti.
“arahaṃ sugato loke, vātehābādhiko muni.
sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
“pūjito pūjaneyyānaṃ, sakkareyyāna sakkato.
apacito apaceyyānaṃ VAR, tassa icchāmi hātave”ti.
atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi. atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ T.1.258 uṇhodakena nhāpetvā VAR uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi. atha kho bhagavato ābādho paṭippassambhi.
atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi —
“kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ.
kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā”ti.
“pubbenivāsaṃ yo vedī, saggāpāyañca passati.
atho jātikkhayaṃ patto, abhiññāvosito muni.
“ettha V.1.205 dajjā deyyadhammaṃ, ettha dinnaṃ mahapphalaṃ.
evañhi yajamānassa, evaṃ ijjhati dakkhiṇā”ti.
evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
200. sāvatthinidānaṃ M.1.178 . atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo P.1.176 VAR yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho taṃ brāhmaṇamahāsālaṃ bhagavā T.1.259 etadavoca — “kinnu tvaṃ, brāhmaṇa, lūkho lūkhapāvuraṇo”ti? “idha me, bho gotama, cattāro puttā. te maṃ dārehi saṃpuccha gharā nikkhāmentī”ti. “tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu —
“yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ.
te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.
“asantā kira maṃ jammā, tāta tātāti bhāsare.
rakkhasā puttarūpena, te jahanti vayogataṃ.
“assova jiṇṇo nibbhogo, khādanā apanīyati.
bālakānaṃ pitā thero, parāgāresu bhikkhati.
“daṇḍova kira me seyyo, yañce puttā anassavā.
caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.
“andhakāre V.1.206 pure hoti, gambhīre gādhamedhati.
daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī”ti.
atha kho so brāhmaṇamahāsālo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi —
“yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ.
te T.1.260 maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.
“asantā kira maṃ jammā, tāta tātāti bhāsare.
rakkhasā puttarūpena, te jahanti vayogataṃ.
“assova M.1.179 jiṇṇo nibbhogo, khādanā apanīyati.
bālakānaṃ pitā thero, parāgāresu bhikkhati.
“daṇḍova kira me seyyo, yañce puttā anassavā.
caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.
“andhakāre pure hoti, gambhīre gādhamedhati.
daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī”ti.
atha P.1.177 kho naṃ brāhmaṇamahāsālaṃ puttā gharaṃ netvā nhāpetvā paccekaṃ dussayugena acchādesuṃ. atha kho so brāhmaṇamahāsālo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho brāhmaṇamahāsālo bhagavantaṃ etadavoca — “mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma. paṭiggaṇhatu me bhavaṃ gotamo ācariyadhanan”ti. paṭiggahesi bhagavā anukampaṃ upādāya. atha kho so brāhmaṇamahāsālo bhagavantaṃ V.1.207 etadavoca — “abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
201. sāvatthinidānaṃ T.1.261 . tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. so neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti. tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. atha kho mānatthaddhassa brāhmaṇassa etadahosi — “ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. no ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī”ti. atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. atha kho bhagavā taṃ nālapi. atha kho mānatthaddho brāhmaṇo — ‘nāyaṃ samaṇo M.1.180 gotamo kiñci jānātī’ti tatova puna nivattitukāmo ahosi. atha P.1.178 kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi —
“na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa.
yena atthena āgacchi, tamevamanubrūhaye”ti.
atha kho mānatthaddho brāhmaṇo — “cittaṃ me samaṇo gotamo jānātī”ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni T.1.262 mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti — “mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā”ti. atha kho sā parisā abbhutacittajātā VAR ahosi — ‘acchariyaṃ vata bho, abbhutaṃ vata bho! ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī’ti. atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca — “alaṃ, brāhmaṇa V.1.208, uṭṭhehi, sake āsane nisīda. yato te mayi cittaṃ pasannan”ti. atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi —
“kesu na mānaṃ kayirātha, kesu cassa sagāravo.
kyassa apacitā assu, kyassu sādhu supūjitā”ti.
“mātari pitari cāpi, atho jeṭṭhamhi bhātari.
ācariye catutthamhi,
tesu na mānaṃ kayirātha.
tesu assa sagāravo,
tyassa apacitā assu.
tyassu sādhu supūjitā.
“arahante sītībhūte, katakicce anāsave.
nihacca mānaṃ athaddho, te namasse anuttare”ti.
evaṃ M.1.181 vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
202. sāvatthinidānaṃ T.1.263 P.1.179 . tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. atha kho paccanīkasātassa brāhmaṇassa etadahosi — “yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ VAR paccanīkāssan”ti VAR . tena kho pana samayena bhagavā abbhokāse caṅkamati. atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca — ‘bhaṇa samaṇadhamman’ti.
“na V.1.209 paccanīkasātena, suvijānaṃ subhāsitaṃ.
upakkiliṭṭhacittena, sārambhabahulena ca.
“yo ca vineyya sārambhaṃ, appasādañca cetaso.
āghātaṃ paṭinissajja, sa ve VAR jaññā subhāsitan”ti.
evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
203. ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe T.1.264 . tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. disvānassa etadahosi — “ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. ayaṃ samaṇo gotamo kiṃ kārāpento ramatī”ti? atha M.1.182 kho navakammikabhāradvājo brāhmaṇo yena bhagavā P.1.180 tenupasaṅkami. upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“ke nu kammantā karīyanti, bhikkhu sālavane tava.
yadekako araññasmiṃ, ratiṃ vindati gotamo”ti.
“na me vanasmiṃ karaṇīyamatthi,
ucchinnamūlaṃ me vanaṃ visūkaṃ.
svāhaṃ vane nibbanatho visallo,
eko rame aratiṃ vippahāyā”ti.
evaṃ V.1.210 vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
204. ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa T.1.265 sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ — “yagghe, bhavaṃ jāneyyāsi! asukasmiṃ vanasaṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā”. atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“gambhīrarūpe bahubherave vane,
suññaṃ araññaṃ vijanaṃ vigāhiya.
aniñjamānena P.1.181 ṭhitena vaggunā,
sucārurūpaṃ vata bhikkhu jhāyasi.
“na M.1.183 yattha gītaṃ napi yattha vāditaṃ,
eko araññe vanavassito muni.
accherarūpaṃ paṭibhāti maṃ idaṃ,
yadekako pītimano vane vase.
“maññāmahaṃ T.1.266 lokādhipatisahabyataṃ,
ākaṅkhamāno tidivaṃ anuttaraṃ.
kasmā V.1.211 bhavaṃ vijanamaraññamassito,
tapo idha kubbasi brahmapattiyā”ti.
“yā kāci kaṅkhā abhinandanā vā,
anekadhātūsu puthū sadāsitā.
aññāṇamūlappabhavā pajappitā,
sabbā mayā byantikatā samūlikā.
“svāhaṃ akaṅkho asito anūpayo,
sabbesu dhammesu visuddhadassano.
pappuyya sambodhimanuttaraṃ sivaṃ,
jhāyāmahaṃ brahma raho visārado”ti.
evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama abhikkantaṃ, bho gotama ... pe ... ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
205. sāvatthinidānaṃ. atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca — “ahañhi, bho T.1.267 gotama, dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. kaccāhaṃ, bho gotama, evaṃkārī kiccakārī homī”ti? “taggha tvaṃ, brāhmaṇa, evaṃkārī kiccakārī hosi. yo kho, brāhmaṇa, dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ P.1.182 pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī”ti.
“yo V.1.212 M.1.184 mātaraṃ pitaraṃ vā, macco dhammena posati.
tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā.
idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti.
evaṃ vutte, mātuposako brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
206. sāvatthinidānaṃ. atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca — “ahampi kho, bho gotama, bhikkhako, bhavampi bhikkhako, idha no kiṃ nānākaraṇan”ti?
“na tena bhikkhako hoti, yāvatā bhikkhate pare.
vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
“yodha T.1.268 puññañca pāpañca, bāhitvā brahmacariyaṃ.
saṅkhāya loke carati, sa ve bhikkhūti vuccatī”ti.
evaṃ vutte, bhikkhako brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
207. sāvatthinidānaṃ. tena kho pana samayena saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena parisuddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya V.1.213 pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ P.1.183 nisinno kho āyasmā ānando bhagavantaṃ etadavoca — “idha, bhante, saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko M.1.185, udakena suddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. sādhu, bhante, bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā”ti. adhivāsesi bhagavā tuṇhībhāvena.
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami T.1.269; upasaṅkamitvā paññatte āsane nisīdi. atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca — “saccaṃ kira tvaṃ, brāhmaṇa, udakasuddhiko, udakena suddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī”ti? “evaṃ, bho gotama”. “kiṃ pana tvaṃ, brāhmaṇa, atthavasaṃ sampassamāno udakasuddhiko, udakasuddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī”ti? “idha me, bho gotama VAR, yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāyaṃ nhānena VAR pavāhemi, yaṃ rattiṃ pāpakammaṃ kataṃ hoti taṃ pātaṃ nhānena pavāhemi. imaṃ khvāhaṃ, bho gotama, atthavasaṃ sampassamāno udakasuddhiko, udakena suddhiṃ paccemi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharāmī”ti.
“dhammo rahado brāhmaṇa sīlatittho,
anāvilo sabbhi sataṃ pasattho.
yattha have vedaguno sinātā,
anallagattāva VAR taranti pāran”ti.
evaṃ vutte, saṅgāravo brāhmaṇo bhagavantaṃ etadavoca — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama ... pe ... upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
208. evaṃ T.1.270 V.1.214 P.1.184 me sutaṃ — ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāmaṃ sakyānaṃ nigamo. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā M.1.186 pattacīvaramādāya khomadussaṃ nigamaṃ piṇḍāya pāvisi. tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṃ phusāyati. atha kho bhagavā yena sā sabhā tenupasaṅkami. addasaṃsu khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ. disvāna etadavocuṃ — “ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī”ti? atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi —
“nesā sabhā yattha na santi santo,
santo na te ye na vadanti dhammaṃ.
rāgañca dosañca pahāya mohaṃ,
dhammaṃ vadantā ca bhavanti santo”ti.
evaṃ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama; seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena T.1.271 dhammo pakāsito. ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
upāsakavaggo dutiyo.
tassuddānaṃ —
kasi udayo devahito, aññataramahāsālaṃ.
mānathaddhaṃ paccanīkaṃ, navakammikakaṭṭhahāraṃ.
mātuposakaṃ bhikkhako, saṅgāravo ca khomadussena dvādasāti.
brāhmaṇasaṃyuttaṃ samattaṃ.
209. evaṃ T.1.272 V.1.215 M.1.187 P.1.185 me sutaṃ — ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena āyasmā vaṅgīso navako hoti acirapabbajito ohiyyako vihārapālo. atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo tenupasaṅkamiṃsu vihārapekkhikāyo. atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti, taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan”ti. atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ.
vitakkā upadhāvanti, pagabbhā kaṇhato ime.
“uggaputtā T.1.273 mahissāsā, sikkhitā daḷhadhammino.
samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.
“sacepi etato VAR bhiyyo, āgamissanti itthiyo.
neva maṃ byādhayissanti VAR, dhamme samhi patiṭṭhitaṃ.
“sakkhī V.1.216 P.1.186 hi me sutaṃ etaṃ, buddhassādiccabandhuno.
nibbānagamanaṃ maggaṃ, tattha me nirato mano.
“evañce maṃ viharantaṃ, pāpima upagacchasi.
tathā maccu karissāmi, na me maggampi dakkhasī”ti.
210. ekaṃ M.1.188 samayaṃ ... pe ... āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati, sāyaṃ vā nikkhamati aparajju vā kāle. tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti; taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan”ti. atha T.1.274 kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ.
vanathaṃ na kareyya kuhiñci, nibbanatho arato sa hi bhikkhu VAR .
“yamidha pathaviñca vehāsaṃ, rūpagatañca jagatogadhaṃ.
kiñci parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
“upadhīsu janā gadhitāse VAR, diṭṭhasute paṭighe ca mute ca.
ettha vinodaya chandamanejo, yo ettha na limpati taṃ munimāhu.
“atha V.1.217 P.1.187 saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā.
na ca vaggagatassa kuhiñci, no pana duṭṭhullabhāṇī sa bhikkhu.
“dabbo cirarattasamāhito, akuhako nipako apihālu.
santaṃ T.1.275 padaṃ ajjhagamā muni paṭicca, parinibbuto kaṅkhati kālan”ti.
211. ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena M.1.189 āyasmā vaṅgīso attano paṭibhānena aññe pesale bhikkhū atimaññati. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī”ti. atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“mānaṃ pajahassu gotama, mānapathañca pajahassu.
asesaṃ mānapathasmiṃ, samucchito vippaṭisārīhuvā cirarattaṃ.
“makkhena makkhitā pajā, mānahatā nirayaṃ papatanti.
socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
“na T.1.276 hi socati bhikkhu kadāci, maggajino sammāpaṭipanno.
kittiñca sukhañca anubhoti, dhammadasoti tamāhu pahitattaṃ.
“tasmā P.1.188 akhilodha padhānavā, nīvaraṇāni pahāya visuddho.
mānañca pahāya asesaṃ, vijjāyantakaro samitāvī”ti.
212. ekaṃ V.1.218 samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena. tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi —
“kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati.
sādhu nibbāpanaṃ brūhi, anukampāya gotamā”ti.
“saññāya T.1.277 vipariyesā, cittaṃ te pariḍayhati.
nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.
“saṅkhāre parato passa, dukkhato mā ca attato.
nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.
“asubhāya M.1.190 cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
sati kāyagatā tyatthu, nibbidābahulo bha.
“animittañca bhāvehi, mānānusayamujjaha.
tato mānābhisamayā, upasanto carissasī”ti.
213. sāvatthinidānaṃ. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca viññūnaṃ. katamehi catūhi? idha, bhikkhave, bhikkhu V.1.219 subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva P.1.189 bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti. idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā —
“subhāsitaṃ T.1.278 uttamamāhu santo,
dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ.
piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,
saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti.
atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —
“tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye.
pare ca na vihiṃseyya, sā ve vācā subhāsitā.
“piyavācaṃva bhāseyya, yā vācā paṭinanditā.
yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
“saccaṃ M.1.191 ve amatā vācā, esa dhammo sanantano.
sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
“yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā.
dukkhassantakiriyāya, sā ve vācānamuttamā”ti.
214. ekaṃ T.1.279 V.1.220 samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya VAR atthassa viññāpaniyā. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho āyasmā P.1.190 sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca — “paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā”ti. “paṭibhātu taṃ, āvuso vaṅgīsā”ti. atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi —
“gambhīrapañño medhāvī, maggāmaggassa kovido.
sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
“saṃkhittenapi deseti, vitthārenapi bhāsati.
sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi VAR .
“tassa M.1.192 taṃ desayantassa, suṇanti madhuraṃ giraṃ.
sarena T.1.280 rajanīyena, savanīyena vaggunā.
udaggacittā muditā, sotaṃ odhenti bhikkhavo”ti.
215. ekaṃ V.1.221 samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto abbhokāse nisinno hoti. atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi — “handa dāni, bhikkhave, pavāremi vo. na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā”ti.
evaṃ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. bhagavā hi P.1.191, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā; ahañca kho, bhante, bhagavantaṃ pavāremi. na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti.
“na khvāhaṃ te, sāriputta, kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. paṇḍito tvaṃ, sāriputta, mahāpañño tvaṃ, sāriputta T.1.281, puthupañño tvaṃ, sāriputta, hāsapañño tvaṃ, sāriputta, javanapañño tvaṃ, sāriputta, tikkhapañño tvaṃ, sāriputta, nibbedhikapañño tvaṃ, sāriputta. seyyathāpi, sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti; evameva kho tvaṃ, sāriputta, mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesī”ti.
“no ce kira me, bhante, bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. imesaṃ pana, bhante, bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti. “imesampi khvāhaṃ, sāriputta, pañcannaṃ bhikkhusatānaṃ na M.1.193 kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā, atha itare paññāvimuttā”ti.
atha V.1.222 kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —
“ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā.
saṃyojanabandhanacchidā T.1.282, anīghā khīṇapunabbhavā isī.
“cakkavattī P.1.192 yathā rājā, amaccaparivārito.
samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
“evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ.
sāvakā payirupāsanti, tevijjā maccuhāyino.
“sabbe bhagavato puttā, palāpettha na vijjati.
taṇhāsallassa hantāraṃ, vande ādiccabandhunan”ti.
216. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
atha T.1.283 V.1.223 M.1.194 kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —
“parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati.
desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
“suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ.
sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
“nāganāmosi bhagavā, isīnaṃ isisattamo.
mahāmeghova hutvāna, sāvake abhivassati.
“divāvihārā P.1.193 nikkhamma, satthudassanakamyatā VAR .
sāvako te mahāvīra, pāde vandati vaṅgīso”ti.
“kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī”ti? ‘na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī’ti. ‘tena hi taṃ, vaṅgīsa, bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantū’ti. ‘evaṃ, bhante’ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya T.1.284 bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi —
“ummaggapathaṃ VAR mārassa abhibhuyya, carati pabhijja khilāni.
taṃ passatha bandhapamuñcakaraṃ, asitaṃ bhāgaso pavibhajaṃ.
“oghassa nittharaṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi.
tasmiñce amate akkhāte, dhammaddasā ṭhitā asaṃhīrā.
“pajjotakaro V.1.224 ativijjha VAR, sabbaṭṭhitīnaṃ atikkamamaddasa.
ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
“evaṃ M.1.195 sudesite dhamme,
ko pamādo vijānataṃ dhammaṃ VAR .
tasmā hi tassa bhagavato sāsane.
appamatto sadā namassamanusikkhe”ti.
217. ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho āyasmā aññāsikoṇḍañño VAR sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā T.1.285 bhagavato pādāni mukhena ca paricumbati, pāṇīhi P.1.194 ca parisambāhati, nāmañca sāveti — “koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā”ti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti — ‘koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā’ti. yaṃnūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi —
“buddhānubuddho so thero, koṇḍañño tibbanikkamo.
lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
“yaṃ V.1.225 sāvakena pattabbaṃ, satthusāsanakārinā.
sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
“mahānubhāvo T.1.286 tevijjo, cetopariyāyakovido.
koṇḍañño buddhadāyādo VAR, pāde vandati satthuno”ti.
218. ekaṃ M.1.196 samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati VAR vippamuttaṃ nirupadhiṃ. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
atha P.1.195 kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi —
“nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ.
sāvakā payirupāsanti, tevijjā maccuhāyino.
“te T.1.287 cetasā anupariyeti VAR, moggallāno mahiddhiko.
cittaṃ nesaṃ samannesaṃ VAR, vippamuttaṃ nirūpadhiṃ.
“evaṃ V.1.226 sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ.
anekākārasampannaṃ, payirupāsanti gotaman”ti.
219. ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. tyāssudaṃ bhagavā atirocati VAR vaṇṇena ceva yasasā ca. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho M.1.197 bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāya gāthāya abhitthaveyyan”ti.
atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāya gāthāya abhitthavi —
“cando T.1.288 P.1.196 yathā vigatavalāhake nabhe,
virocati vigatamalova bhāṇumā.
evampi aṅgīrasa tvaṃ mahāmuni,
atirocasi yasasā sabbalokan”ti.
220. ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme V.1.227 . tena kho pana samayena āyasmā vaṅgīso acirārahattappatto hutvā VAR vimuttisukhaṃ paṭisaṃvedī VAR tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ.
athaddasāma sambuddhaṃ, saddhā no upapajjatha.
“so me dhammamadesesi, khandhāyatanadhātuyo VAR .
tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.
“bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni.
bhikkhūnaṃ bhikkhunīnañca, ye niyāmagataddasā.
“svāgataṃ M.1.198 vata me āsi, mama buddhassa santike.
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ.
tevijjo iddhipattomhi, cetopariyāyakovido”ti.
vaṅgīsasaṃyuttaṃ samattaṃ.
tassuddānaṃ —
nikkhantaṃ T.1.289 arati ceva, pesalā atimaññanā.
ānandena subhāsitā, sāriputtapavāraṇā.
parosahassaṃ koṇḍañño, moggallānena gaggarā.
vaṅgīsena dvādasāti.
221. evaṃ T.1.290 V.1.228 P.1.197 M.1.199 me sutaṃ — ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —
“vivekakāmosi vanaṃ paviṭṭho,
atha te mano niccharatī bahiddhā.
jano janasmiṃ vinayassu chandaṃ,
tato sukhī hohisi vītarāgo.
“aratiṃ pajahāsi sato, bhavāsi sataṃ taṃ sārayāmase.
pātālarajo hi duttaro, mā taṃ kāmarajo avāhari.
“sakuṇo yathā paṃsukunthito VAR, vidhunaṃ pātayati sitaṃ rajaṃ.
evaṃ T.1.291 bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ rajan”ti.
atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
222. ekaṃ V.1.229 samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena P.1.198 kho pana samayena so bhikkhu divāvihāragato supati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —
“uṭṭhehi bhikkhu kiṃ sesi, ko attho supitena VAR te.
āturassa hi kā niddā, sallaviddhassa ruppato.
“yāya M.1.200 saddhāya pabbajito VAR, agārasmānagāriyaṃ.
tameva saddhaṃ brūhehi, mā niddāya vasaṃ gamī”ti.
“aniccā addhuvā kāmā, yesu mandova mucchito.
baddhesu VAR muttaṃ asitaṃ, kasmā pabbajitaṃ tape.
“chandarāgassa vinayā, avijjāsamatikkamā.
taṃ ñāṇaṃ paramodānaṃ VAR, kasmā pabbajitaṃ tape.
“chetvā T.1.292 VAR avijjaṃ vijjāya, āsavānaṃ parikkhayā.
asokaṃ anupāyāsaṃ, kasmā pabbajitaṃ tape.
“āraddhavīriyaṃ pahitattaṃ, niccaṃ daḷhaparakkamaṃ.
nibbānaṃ abhikaṅkhantaṃ, kasmā pabbajitaṃ tape”ti.
223. ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena V.1.230 kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi —
“giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ.
akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.
“suṇāti na vijānāti, āloketi na passati.
dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.
“sacepi P.1.199 dasa pajjote, dhārayissasi kassapa.
neva dakkhati rūpāni, cakkhu hissa na vijjatī”ti.
atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.
224. ekaṃ T.1.293 M.1.201 samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe. atha kho te bhikkhū vassaṃvuṭṭhā VAR temāsaccayena cārikaṃ pakkamiṃsu. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“arati viya mejja khāyati,
bahuke disvāna vivitte āsane.
te cittakathā bahussutā,
kome gotamasāvakā gatā”ti.
evaṃ vutte, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi —
“māgadhaṃ V.1.231 gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā.
magā viya asaṅgacārino, aniketā viharanti bhikkhavo”ti.
225. ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa T.1.294 anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi —
“rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya.
jhā P.1.200 gotama mā pamādo VAR, kiṃ te biḷibiḷikā karissatī”ti.
atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.
226. ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. atha kho aññatarā tāvatiṃsakāyikā devatā jālinī M.1.202 nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi —
“tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure.
tāvatiṃsesu devesu, sabbakāmasamiddhisu.
purakkhato parivuto, devakaññāhi sobhasī”ti.
“duggatā V.1.232 devakaññāyo, sakkāyasmiṃ patiṭṭhitā.
te cāpi duggatā sattā, devakaññāhi patthitā”ti.
“na T.1.295 te sukhaṃ pajānanti, ye na passanti nandanaṃ.
āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.
“na tvaṃ bāle vijānāsi, yathā arahataṃ vaco.
aniccā sabbasaṅkhārā, uppādavayadhammino.
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
“natthi dāni punāvāso, devakāyasmi jālini.
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.
227. ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā P.1.201 āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi —
“kāle pavisa nāgadatta, divā ca āgantvā ativelacārī.
saṃsaṭṭho gahaṭṭhehi, samānasukhadukkho.
“bhāyāmi nāgadattaṃ suppagabbhaṃ, kulesu vinibaddhaṃ.
mā heva maccurañño balavato, antakassa vasaṃ upesī”ti VAR .
atha M.1.203 kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.
228. ekaṃ T.1.296 V.1.233 samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī, tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —
“nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca.
janā saṅgamma mantenti, mañca tañca VAR kimantaran”ti.
“bahūhi saddā paccūhā, khamitabbā tapassinā.
na tena maṅku hotabbaṃ, na hi tena kilissati.
“yo ca saddaparittāsī, vane vātamigo yathā.
lahucittoti taṃ āhu, nāssa sampajjate vatan”ti.
229. ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena vesāliyaṃ vajjiputtako sabbaratticāro hoti. atha P.1.202 kho so bhikkhu vesāliyā tūriya-tāḷita-vādita-nigghosasaddaṃ T.1.297 sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“ekakā mayaṃ araññe viharāma,
apaviddhaṃva VAR vanasmiṃ dārukaṃ.
etādisikāya rattiyā,
ko su nāmamhehi VAR pāpiyo”ti.
atha V.1.234 kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —
“ekakova M.1.204 tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ.
tassa te bahukā pihayanti, nerayikā viya saggagāminan”ti.
atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
230. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāyabahulo viharati so aparena samayena appossukko tuṇhībhūto saṅkasāyati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ T.1.298 bhikkhuṃ gāthāya ajjhabhāsi —
“kasmā tuvaṃ dhammapadāni bhikkhu, nādhīyasi bhikkhūhi saṃvasanto.
sutvāna dhammaṃ labhatippasādaṃ, diṭṭheva dhamme labhatippasaṃsan”ti.
“ahu pure dhammapadesu chando, yāva virāgena samāgamimha.
yato P.1.203 virāgena samāgamimha, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā.
aññāya nikkhepanamāhu santo”ti.
231. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi, seyyathidaṃ V.1.235 — kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —
“ayoniso T.1.299 manasikārā, so vitakkehi khajjasi.
ayoniso VAR paṭinissajja, yoniso anucintaya.
“satthāraṃ M.1.205 dhammamārabbha, saṅghaṃ sīlāni attano.
adhigacchasi pāmojjaṃ, pītisukhamasaṃsayaṃ.
tato pāmojjabahulo, dukkhassantaṃ karissasī”ti.
atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
232. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi —
“ṭhite majjhanhike kāle, sannisīvesu VAR pakkhisu.
saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti maṃ.
“ṭhite majjhanhike kāle, sannisīvesu pakkhisu.
saṇateva brahāraññaṃ, sā rati paṭibhāti man”ti.
233. ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe uddhatā unnaḷā capalā mukharā vikiṇṇavācā P.1.204 muṭṭhassatino asampajānā asamāhitā vibbhantacittā V.1.236 pākatindriyā. atha T.1.300 kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi —
“sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā.
anicchā piṇḍamesanā, anicchā sayanāsanaṃ.
loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
“dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya.
bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
“saṅghassa M.1.206 añjaliṃ katvā, idhekacce vadāmahaṃ.
apaviddhā VAR anāthā te, yathā petā tatheva te.
“ye kho pamattā viharanti, te me sandhāya bhāsitaṃ.
ye appamattā viharanti, namo tesaṃ karomahan”ti.
atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.
234. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena T.1.301 so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —
“yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi.
ekaṅgametaṃ theyyānaṃ, gandhatthenosi mārisā”ti.
“na V.1.237 harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ.
atha kena nu vaṇṇena, gandhatthenoti vuccati.
“yvāyaṃ bhisāni khanati, puṇḍarīkāni bhañjati.
evaṃ ākiṇṇakammanto, kasmā eso na vuccatī”ti.
“ākiṇṇaluddo P.1.205 puriso, dhāticelaṃva makkhito.
tasmiṃ me vacanaṃ natthi, tvañcārahāmi vattave.
“anaṅgaṇassa posassa, niccaṃ sucigavesino.
vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī”ti.
“addhā maṃ yakkha jānāsi, atho me anukampasi.
punapi yakkha vajjāsi, yadā passasi edisan”ti.
“neva M.1.207 taṃ upajīvāma, napi te bhatakāmhase.
tvameva bhikkhu jāneyya, yena gaccheyya suggatin”ti.
atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
vanasaṃyuttaṃ samattaṃ.
tassuddānaṃ —
vivekaṃ T.1.302 upaṭṭhānañca, kassapagottena sambahulā.
ānando anuruddho ca, nāgadattañca kulagharaṇī.
vajjiputto ca vesālī, sajjhāyena ayoniso.
majjhanhikālamhi pākatindriya, padumapupphena cuddasa bhaveti.
235. evaṃ T.1.303 V.1.238 M.1.208 me sutaṃ — ekaṃ P.1.206 samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi —
“rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ.
kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmin”ti.
“paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ.
abbudā jāyate pesi, pesi nibbattatī ghano.
ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.
“yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ.
tena so tattha yāpeti, mātukucchigato naro”ti.
236. ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā T.1.304 bhagavantaṃ gāthāya ajjhabhāsi —
“sabbaganthappahīnassa V.1.239, vippamuttassa te sato.
samaṇassa na taṃ sādhu, yadaññamanusāsasī”ti VAR .
“yena kenaci vaṇṇena, saṃvāso sakka jāyati.
na taṃ arahati sappañño, manasā anukampituṃ.
“manasā ce pasannena, yadaññamanusāsati.
na tena hoti saṃyutto, yānukampā VAR anuddayā”ti.
237. ekaṃ P.1.207 samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane. tena kho pana samayena kharo ca yakkho sūcilomo M.1.209 ca yakkho bhagavato avidūre atikkamanti. atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca — “eso samaṇo”ti! “neso samaṇo, samaṇako eso”. “yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇako”ti.
atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kāyaṃ upanāmesi. atha kho bhagavā kāyaṃ apanāmesi. atha kho sūcilomo yakkho bhagavantaṃ etadavoca — “bhāyasi maṃ samaṇā”ti? “na khvāhaṃ taṃ, āvuso, bhāyāmi; api ca te samphasso pāpako”ti. “pañhaṃ taṃ, samaṇa pucchissāmi. sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu T.1.305 vā gahetvā pāragaṅgāya VAR khipissāmī”ti. “na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya; api ca tvaṃ, āvuso, puccha yadā kaṅkhasī”ti. atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi — ( ) VAR
“rāgo V.1.240 ca doso ca kutonidānā,
aratī ratī lomahaṃso kutojā.
kuto samuṭṭhāya manovitakkā,
kumārakā dhaṅkamivossajantī”ti.
“rāgo ca doso ca itonidānā,
aratī ratī lomahaṃso itojā.
ito samuṭṭhāya manovitakkā,
kumārakā dhaṅkamivossajanti.
“snehajā attasambhūtā, nigrodhasseva khandhajā.
puthū visattā kāmesu, māluvāva vitatā VAR vane.
“ye M.1.210 P.1.208 naṃ pajānanti yatonidānaṃ,
te naṃ vinodenti suṇohi yakkha.
te duttaraṃ oghamimaṃ taranti,
atiṇṇapubbaṃ apunabbhavāyā”ti.
238. ekaṃ T.1.306 samayaṃ bhagavā magadhesu viharati maṇimālike cetiye maṇibhaddassa yakkhassa bhavane. atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi —
“satīmato V.1.241 sadā bhaddaṃ, satimā sukhamedhati.
satīmato suve seyyo, verā ca parimuccatī”ti.
“satīmato sadā bhaddaṃ, satimā sukhamedhati.
satīmato suve seyyo, verā na parimuccati.
“yassa sabbamahorattaṃ VAR, ahiṃsāya rato mano.
mettaṃ so sabbabhūtesu, veraṃ tassa na kenacī”ti.
239. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarissā upāsikāya sānu nāma putto yakkhena gahito hoti. atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“cātuddasiṃ T.1.307 pañcadasiṃ, yā ca pakkhassa aṭṭhamī.
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
“uposathaṃ upavasanti, brahmacariyaṃ caranti ye.
na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ.
sā dāni ajja passāmi, yakkhā kīḷanti sānunā”ti.
“cātuddasiṃ M.1.211 pañcadasiṃ, yā ca pakkhassa aṭṭhamī.
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
uposathaṃ P.1.209 upavasanti, brahmacariyaṃ caranti ye.
“na tehi yakkhā kīḷanti, sāhu te arahataṃ sutaṃ.
sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ.
mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.
“sace V.1.242 ca VAR pāpakaṃ kammaṃ, karissasi karosi vā.
na te dukkhā pamutyatthi, uppaccāpi palāyato”ti.
“mataṃ vā amma rodanti, yo vā jīvaṃ na dissati.
jīvantaṃ amma passantī, kasmā maṃ amma rodasī”ti.
“mataṃ vā putta rodanti, yo vā jīvaṃ na dissati.
yo ca kāme cajitvāna, punarāgacchate idha.
taṃ vāpi putta rodanti, puna jīvaṃ mato hi so.
“kukkuḷā ubbhato tāta, kukkuḷaṃ VAR patitumicchasi.
narakā ubbhato tāta, narakaṃ patitumicchasi.
“abhidhāvatha T.1.308 bhaddante, kassa ujjhāpayāmase.
ādittā nīhataṃ VAR bhaṇḍaṃ, puna ḍayhitumicchasī”ti.
240. ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati. atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi —
“mā saddaṃ kari piyaṅkara, bhikkhu dhammapadāni bhāsati.
api VAR ca dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.
“pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase.
sikkhema susīlyamattano VAR, api muccema pisācayoniyā”ti.
241. ekaṃ V.1.243 M.1.212 samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena P.1.210 kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā T.1.309 samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho punabbasumātā yakkhinī puttake evaṃ tosesi —
“tuṇhī uttarike hohi, tuṇhī hohi punabbasu.
yāvāhaṃ buddhaseṭṭhassa, dhammaṃ sossāmi satthuno.
“nibbānaṃ bhagavā āha, sabbaganthappamocanaṃ.
ativelā ca me hoti, asmiṃ dhamme piyāyanā.
“piyo loke sako putto, piyo loke sako pati.
tato piyatarā mayhaṃ, assa dhammassa magganā.
“na hi putto pati vāpi, piyo dukkhā pamocaye.
yathā saddhammassavanaṃ, dukkhā moceti pāṇinaṃ.
“loke dukkhaparetasmiṃ, jarāmaraṇasaṃyute.
jarāmaraṇamokkhāya, yaṃ dhammaṃ abhisambudhaṃ.
taṃ dhammaṃ sotumicchāmi, tuṇhī hohi punabbasū”ti.
“ammā na byāharissāmi, tuṇhībhūtāyamuttarā.
dhammameva nisāmehi, saddhammassavanaṃ sukhaṃ.
saddhammassa anaññāya, ammā dukkhaṃ carāmase.
“esa V.1.244 devamanussānaṃ, sammūḷhānaṃ pabhaṅkaro.
buddho antimasārīro, dhammaṃ deseti cakkhumā”ti.
“sādhu kho paṇḍito nāma, putto jāto uresayo.
putto me buddhaseṭṭhassa, dhammaṃ suddhaṃ piyāyati.
“punabbasu T.1.310 sukhī hohi, ajjāhamhi samuggatā.
diṭṭhāni ariyasaccāni, uttarāpi suṇātu me”ti.
242. ekaṃ M.1.213 samayaṃ bhagavā rājagahe viharati sītavane. tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇīyena. assosi kho anāthapiṇḍiko gahapati — “buddho kira loke uppanno”ti. tāvadeva ca pana bhagavantaṃ dassanāya upasaṅkamitukāmo hoti. athassa P.1.211 anāthapiṇḍikassa gahapatissa etadahosi — “akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. sve dānāhaṃ kālena bhagavantaṃ dassanāya gamissāmī”ti buddhagatāya satiyā nipajji. rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātanti maññamāno. atha kho anāthapiṇḍiko gahapati yena sivathikadvāraṃ VAR tenupasaṅkami. amanussā dvāraṃ vivariṃsu. atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. atha kho sivako VAR yakkho antarahito saddamanussāvesi —
“sataṃ hatthī sataṃ assā, sataṃ assatarīrathā.
sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā.
ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.
“abhikkama T.1.311 gahapati, abhikkama gahapati.
abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
atha V.1.245 kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. dutiyampi kho sivako yakkho antarahito saddamanussāvesi —
“sataṃ M.1.214 hatthī sataṃ assā ... pe ...
kalaṃ nāgghanti soḷasiṃ.
“abhikkama gahapati, abhikkama gahapati.
abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
atha T.1.312 kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi P.1.212, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. tatiyampi kho sivako yakkho antarahito saddamanussāvesi —
“sataṃ hatthī sataṃ assā ... pe ...
kalaṃ nāgghanti soḷasiṃ.
“abhikkama gahapati, abhikkama gahapati.
abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ V.1.246 ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. atha kho anāthapiṇḍiko gahapati yena sītavanaṃ yena bhagavā tenupasaṅkami.
tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya abbhokāse caṅkamati. addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. disvāna caṅkamā orohitvā paññatte āsane nisīdi. nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca — “ehi sudattā”ti. atha kho anāthapiṇḍiko gahapati, nāmena maṃ bhagavā ālapatīti, haṭṭho udaggo tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca — “kacci, bhante, bhagavā sukhamasayitthā”ti?
“sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto.
yo na limpati kāmesu, sītibhūto nirūpadhi.
“sabbā āsattiyo chetvā, vineyya hadaye daraṃ.
upasanto sukhaṃ seti, santiṃ pappuyya cetasā”ti VAR .
243. ekaṃ M.1.215 samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti. atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya T.1.313 rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“kiṃ me katā rājagahe manussā, madhupītāva seyare.
ye sukkaṃ na payirupāsanti, desentiṃ amataṃ padaṃ.
“tañca pana appaṭivānīyaṃ, asecanakamojavaṃ.
pivanti maññe sappaññā, valāhakamiva panthagū”ti VAR .
244. ekaṃ V.1.247 samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena P.1.213 kho pana samayena aññataro upāsako sukkāya bhikkhuniyā bhojanaṃ adāsi. atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako.
yo sukkāya adāsi bhojanaṃ, sabbaganthehi vippamuttiyā”ti VAR .
245. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena aññataro upāsako cīrāya VAR bhikkhuniyā cīvaraṃ adāsi. atha T.1.314 kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“puññaṃ M.1.216 vata pasavi bahuṃ, sappañño vatāyaṃ upāsako.
yo cīrāya adāsi cīvaraṃ, sabbayogehi vippamuttiyā”ti VAR .
246. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca — “nikkhama, samaṇā”ti. “sādhāvuso”ti bhagavā nikkhami. “pavisa, samaṇā”ti. “sādhāvuso”ti bhagavā pāvisi. dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca — “nikkhama, samaṇā”ti. “sādhāvuso”ti bhagavā nikkhami. “pavisa, samaṇā”ti. “sādhāvuso”ti bhagavā pāvisi. tatiyampi P.1.214 kho āḷavako yakkho bhagavantaṃ etadavoca V.1.248 — “nikkhama, samaṇā”ti. “sādhāvuso”ti bhagavā nikkhami. “pavisa, samaṇā”ti. “sādhāvuso”ti bhagavā pāvisi. catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca — “nikkhama, samaṇā”ti. “na khvāhaṃ taṃ, āvuso, nikkhamissāmi. yaṃ te karaṇīyaṃ taṃ karohī”ti. “pañhaṃ taṃ, samaṇa, pucchissāmi. sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti. “na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake T.1.315 sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, ye me cittaṃ vā khipeyya hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. api ca tvaṃ, āvuso, puccha yadā kaṅkhasī”ti VAR .
“kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇaṃ sukhamāvahāti.
kiṃsu have sādutaraṃ rasānaṃ, kathaṃjīviṃ jīvitamāhu seṭṭhan”ti.
“saddhīdha vittaṃ purissa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti.
saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhan”ti.
“kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ.
kathaṃsu dukkhamacceti, kathaṃsu parisujjhatī”ti.
“saddhāya M.1.217 tarati oghaṃ, appamādena aṇṇavaṃ.
vīriyena dukkhamacceti, paññāya parisujjhatī”ti.
“kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ.
kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati.
asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī”ti.
“saddahāno arahataṃ, dhammaṃ nibbānapattiyā.
sussūsaṃ T.1.316 VAR labhate paññaṃ, appamatto vicakkhaṇo.
“patirūpakārī V.1.249 dhuravā, uṭṭhātā vindate dhanaṃ.
saccena P.1.215 kittiṃ pappoti, dadaṃ mittāni ganthati.
asmā lokā paraṃ lokaṃ, evaṃ pecca na socati.
“yassete caturo dhammā, saddhassa gharamesino.
saccaṃ dammo dhiti cāgo, sa ve pecca na socati.
“iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe.
yadi saccā dammā cāgā, khantyā bhiyyodha vijjatī”ti.
“kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe.
yohaṃ VAR ajja pajānāmi, yo attho samparāyiko.
“atthāya vata me buddho, vāsāyāḷavimāgamā VAR .
yohaṃ VAR ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.
“so ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ.
namassamāno sambuddhaṃ, dhammassa ca sudhammatan”ti.
yakkhasaṃyuttaṃ samattaṃ.
tassuddānaṃ —
indako sakka sūci ca, maṇibhaddo ca sānu ca.
piyaṅkara punabbasu sudatto ca, dve sukkā cīrāaḷavīti dvādasa.
247. evaṃ T.1.317 V.1.250 P.1.216 M.1.218 me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi — ‘ete, tāta suvīra, asurā deve abhiyanti. gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi VAR . dutiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi — ‘ete, tāta suvīra, asurā deve abhiyanti. gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi. tatiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi — ‘ete, tāta suvīra, asurā deve abhiyanti. gaccha, tāta suvīra, asure paccuyyāhī’ti T.1.318 . ‘evaṃ bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. atha P.1.217 kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi —
“anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati.
suvīra tattha gacchāhi, mañca tattheva pāpayā”ti.
“alasvassa V.1.251 VAR anuṭṭhātā, na ca kiccāni kāraye.
sabbakāmasamiddhassa, taṃ me sakka varaṃ disā”ti.
“yatthālaso M.1.219 anuṭṭhātā, accantaṃ sukhamedhati.
suvīra tattha gacchāhi, mañca tattheva pāpayā”ti.
“akammunā VAR devaseṭṭha, sakka vindemu yaṃ sukhaṃ.
asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā”ti.
“sace atthi akammena, koci kvaci na jīvati.
nibbānassa hi so maggo, suvīra tattha gacchāhi.
mañca tattheva pāpayā”ti.
“so hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha T.1.319 ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā”ti.
248. sāvatthiyaṃ. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. atha kho, bhikkhave, sakko devānamindo susīmaṃ VAR devaputtaṃ āmantesi — ‘ete, tāta susīma, asurā deve abhiyanti. gaccha, tāta susīma, asure paccuyyāhī’ti. ‘evaṃ bhaddantavā’ti kho, bhikkhave, susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. dutiyampi P.1.218 kho, bhikkhave, sakko V.1.252 devānamindo susīmaṃ devaputtaṃ āmantesi ... pe ... dutiyampi pamādaṃ āpādesi. tatiyampi kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ āmantesi ... pe ... tatiyampi pamādaṃ āpādesi. atha kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ gāthāya ajjhabhāsi —
“anuṭṭhahaṃ T.1.320 avāyāmaṃ, sukhaṃ yatrādhigacchati.
susīma tattha gacchāhi, mañca tattheva pāpayā”ti.
“alasvassa M.1.220 anuṭṭhātā, na ca kiccāni kāraye.
sabbakāmasamiddhassa, taṃ me sakka varaṃ disā”ti.
“yatthālaso anuṭṭhātā, accantaṃ sukhamedhati.
susīma tattha gacchāhi, mañca tattheva pāpayā”ti.
“akammunā devaseṭṭha, sakka vindemu yaṃ sukhaṃ.
asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā”ti.
“sace atthi akammena, koci kvaci na jīvati.
nibbānassa hi so maggo, susīma tattha gacchāhi.
mañca tattheva pāpayā”ti.
“so hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā”ti.
249. sāvatthiyaṃ V.1.253 . tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti T.1.321 . “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi --
‘sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya P.1.219 bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
‘no ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
‘no M.1.221 ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
‘no ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’”ti.
“taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ T.1.322 bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha VAR .
“taṃ V.1.254 kissa hetu? sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.
“ahañca kho, bhikkhave, evaṃ vadāmi — ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha — itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
“no P.1.220 ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha — ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
“no ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha — ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho M.1.222 ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. saṅghañhi vo, bhikkhave, anussarataṃ T.1.323 yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
“taṃ kissa hetu? tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī”ti. idamavoca bhagavā. idaṃ vatvāna sugato athāparaṃ etadavoca satthā —
“araññe rukkhamūle vā, suññāgāreva bhikkhavo.
anussaretha VAR sambuddhaṃ, bhayaṃ tumhāka no siyā.
“no V.1.255 ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ.
atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.
“no ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.
atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ.
“evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo.
bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī”ti.
250. sāvatthinidānaṃ. “bhūtapubbaṃ P.1.221, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. atha kho, bhikkhave, vepacitti asurindo asure āmantesi — ‘sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe asurā T.1.324 jineyyuṃ devā parājineyyuṃ VAR, yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuran’ti. sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi — ‘sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammasabhan’”ti. tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu M.1.223, asurā parājiniṃsu VAR . atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammasabhaṃ. tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānamindaṃ sudhammasabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati. atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāhi ajjhabhāsi —
“bhayā nu maghavā sakka, dubbalyā no titikkhasi.
suṇanto pharusaṃ vācaṃ, sammukhā vepacittino”ti.
“nāhaṃ V.1.256 bhayā na dubbalyā, khamāmi vepacittino.
kathañhi mādiso viññū, bālena paṭisaṃyuje”ti.
“bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako.
tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye”ti.
“etadeva T.1.325 ahaṃ maññe, bālassa paṭisedhanaṃ.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī”ti.
“etadeva titikkhāya, vajjaṃ passāmi vāsava.
yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati.
ajjhāruhati dummedho, gova bhiyyo palāyinan”ti.
“kāmaṃ P.1.222 maññatu vā mā vā, bhayā myāyaṃ titikkhati.
sadatthaparamā atthā, khantyā bhiyyo na vijjati.
“yo have balavā santo, dubbalassa titikkhati.
tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
“abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ.
balassa dhammaguttassa, paṭivattā na vijjati.
“tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati.
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“ubhinnamatthaṃ M.1.224 carati, attano ca parassa ca.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“ubhinnaṃ V.1.257 tikicchantānaṃ, attano ca parassa ca.
janā maññanti bāloti, ye dhammassa akovidā”ti.
“so hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati. idha kho taṃ, bhikkhave, sobhetha yaṃ T.1.326 tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā”ti.
251. sāvatthinidānaṃ. “bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca — ‘hotu, devānaminda, subhāsitena jayo’ti. ‘hotu, vepacitti, subhāsitena jayo’ti. atha kho, bhikkhave, devā ca asurā ca pārisajje ṭhapesuṃ — ‘ime no subhāsitadubbhāsitaṃ ājānissantī’ti. atha kho, bhikkhave, vepacittiṃ asurindo sakkaṃ devānamindaṃ etadavoca — ‘bhaṇa, devānaminda, gāthan’ti. evaṃ vutte, bhikkhave, sakko devānamindo vepacitti asurindaṃ etadavoca — ‘tumhe khvettha, vepacitti, pubbadevā. bhaṇa, vepacitti, gāthan’ti. evaṃ P.1.223 vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi —
“bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako.
tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye”ti.
“bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca — ‘bhaṇa, devānaminda, gāthan’ti. evaṃ T.1.327 vutte, bhikkhave, sakko devānamindo imaṃ gāthaṃ abhāsi —
“etadeva V.1.258 ahaṃ maññe, bālassa paṭisedhanaṃ.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī”ti.
“bhāsitāya M.1.225 kho pana, bhikkhave, sakkena devānamindena gāthāya, devā anumodiṃsu, asurā tuṇhī ahesuṃ. atha kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ etadavoca — ‘bhaṇa, vepacitti, gāthan’ti. evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi —
“etadeva titikkhāya, vajjaṃ passāmi vāsava.
yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati.
ajjhāruhati dummedho, gova bhiyyo palāyinan”ti.
“bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca — ‘bhaṇa, devānaminda, gāthan’ti. evaṃ vutte, bhikkhave, sakko devānamindo imā gāthāyo abhāsi —
“kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati.
sadatthaparamā atthā, khantyā bhiyyo na vijjati.
“yo have balavā santo, dubbalassa titikkhati.
tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
“abalaṃ T.1.328 taṃ balaṃ āhu, yassa bālabalaṃ balaṃ.
balassa dhammaguttassa, paṭivattā na vijjati.
“tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati.
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“ubhinnamatthaṃ V.1.259 carati, attano ca parassa ca.
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“ubhinnaṃ P.1.224 tikicchantānaṃ, attano ca parassa ca.
janā maññanti bāloti, ye dhammassa akovidā”ti.
“bhāsitāsu kho pana, bhikkhave, sakkena devānamindena gāthāsu, devā anumodiṃsu, asurā tuṇhī ahesuṃ. atha kho, bhikkhave, devānañca asurānañca pārisajjā etadavocuṃ — ‘bhāsitā kho vepacittinā asurindena gāthāyo. tā ca kho sadaṇḍāvacarā sasatthāvacarā, iti bhaṇḍanaṃ iti M.1.226 viggaho iti kalaho. bhāsitā kho VAR sakkena devānamindena gāthāyo. tā ca kho adaṇḍāvacarā asatthāvacarā, iti abhaṇḍanaṃ iti aviggaho iti akalaho. sakkassa devānamindassa subhāsitena jayo’ti. iti kho, bhikkhave sakkassa devānamindassa subhāsitena jayo ahosī”ti.
252. sāvatthiyaṃ. “bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu T.1.329, devā parājiniṃsu. parājitā ca kho, bhikkhave, devā apāyaṃsveva uttarenamukhā, abhiyaṃsveva ne asurā. atha kho, bhikkhave, sakko devānamindo mātali saṅgāhakaṃ gāthāya ajjhabhāsi —
“kulāvakā mātali simbalismiṃ,
īsāmukhena parivajjayassu.
kāmaṃ cajāma asuresu pāṇaṃ,
māyime dijā vikulāvakā VAR ahesun”ti.
“‘evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ paccudāvattesi. atha kho, bhikkhave, asurānaṃ etadahosi V.1.260 — ‘paccudāvatto kho dāni sakkassa devānamindassa sahassayutto ājaññaratho P.1.225 . dutiyampi kho devā asurehi saṅgāmessantīti bhītā asurapurameva pāvisiṃsu. iti kho, bhikkhave, sakkassa devānamindassa dhammena jayo ahosī’”ti.
253. sāvatthiyaṃ. “bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘yopi me assa supaccatthiko tassapāhaṃ na dubbheyyan’ti. atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya T.1.330 yena sakko devānamindo tenupasaṅkami. addasā M.1.227 kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. disvāna vepacittiṃ asurindaṃ etadavoca — ‘tiṭṭha, vepacitti, gahitosī’”ti.
“yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī”ti VAR .
“sapassu ca me, vepacitti, adubbhāyā”ti VAR .
“yaṃ musā bhaṇato pāpaṃ, yaṃ pāpaṃ ariyūpavādino.
mittadduno ca yaṃ pāpaṃ, yaṃ pāpaṃ akataññuno.
tameva pāpaṃ phusatu VAR, yo te dubbhe sujampatī”ti.
254. sāvatthiyaṃ jetavane. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi —
“vāyametheva V.1.261 puriso, yāva atthassa nipphadā.
nipphannasobhano VAR attho VAR, verocanavaco idan”ti.
“vāyametheva P.1.226 puriso, yāva atthassa nipphadā.
nipphannasobhano attho VAR, khantyā bhiyyo na vijjatī”ti.
“sabbe T.2.331 sattā atthajātā, tattha tattha yathārahaṃ.
saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ.
nipphannasobhano attho, verocanavaco idan”ti.
“sabbe sattā atthajātā, tattha tattha yathārahaṃ.
saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ.
nipphannasobhano attho, khantyā bhiyyo na vijjatī”ti.
255. sāvatthiyaṃ M.1.228 . “bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. atha kho, bhikkhave, sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu. atha kho, bhikkhave, vepacitti asurindo paṭaliyo VAR upāhanā ārohitvā khaggaṃ olaggetvā chattena dhāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami. atha kho, bhikkhave, sakko devānamindo paṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi”. atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu —
“gandho T.1.332 isīnaṃ ciradikkhitānaṃ,
kāyā cuto gacchati mālutena.
ito V.1.262 paṭikkamma sahassanetta,
gandho isīnaṃ asuci devarājā”ti.
“gandho isīnaṃ ciradikkhitānaṃ,
kāyā cuto gacchatu VAR mālutena,
sucitrapupphaṃ sirasmiṃva mālaṃ.
gandhaṃ P.1.227 etaṃ paṭikaṅkhāma bhante,
na hettha devā paṭikūlasaññino”ti.
256. sāvatthiyaṃ. “bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti. tena kho pana samayena devāsurasaṅgāmo samupabyūḷho ahosi. atha kho, bhikkhave, tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi — ‘dhammikā kho devā, adhammikā asurā. siyāpi no asurato bhayaṃ. yaṃnūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā M.1.229 abhayadakkhiṇaṃ yāceyyāmā’”ti. “atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā — seyyathāpi T.1.333 nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa sammukhe pāturahesuṃ. atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu —
“isayo sambaraṃ pattā, yācanti abhayadakkhiṇaṃ.
kāmaṃkaro hi te dātuṃ, bhayassa abhayassa vā”ti.
“isīnaṃ abhayaṃ natthi, duṭṭhānaṃ sakkasevinaṃ.
abhayaṃ yācamānānaṃ, bhayameva dadāmi vo”ti.
“abhayaṃ V.1.263 yācamānānaṃ, bhayameva dadāsi no.
paṭiggaṇhāma te etaṃ, akkhayaṃ hotu te bhayaṃ.
“yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ.
kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ.
pavuttaṃ tāta te bījaṃ, phalaṃ paccanubhossasī”ti.
“atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — sambarassa asurindassa sammukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ. atha T.1.334 P.1.228 kho, bhikkhave, sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjī”ti.
paṭhamo vaggo.
tassuddānaṃ —
suvīraṃ susīmañceva, dhajaggaṃ vepacittino.
subhāsitaṃ jayañceva, kulāvakaṃ nadubbhiyaṃ.
verocana asurindo, isayo araññakañceva.
isayo ca samuddakāti.
257. sāvatthiyaṃ T.1.335 M.1.230 . “sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni V.1.264 VAR samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. katamāni satta vatapadāni? yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ — sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“mātāpettibharaṃ T.1.336 jantuṃ, kule jeṭṭhāpacāyinaṃ.
saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ.
taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.
258. sāvatthiyaṃ P.1.229 jetavane. tatra kho bhagavā bhikkhū etadavoca — “sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
“sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure VAR dānaṃ adāsi, tasmā purindadoti vuccati.
“sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
“sakko V.1.265 M.1.231, bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
“sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
“sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
“sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.
“sakkassa T.1.337, bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. katamāni satta vatapadāni? yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ — sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“mātāpettibharaṃ P.1.230 jantuṃ, kule jeṭṭhāpacāyinaṃ.
saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ.
taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.
259. evaṃ V.1.266 me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ T.1.338 nisinno kho mahāli licchavī bhagavantaṃ etadavoca --
“diṭṭho kho M.1.232, bhante, bhagavatā sakko devānamindo”ti?
“diṭṭho kho me, mahāli, sakko devānamindo”ti.
“so hi nūna, bhante, sakkapatirūpako bhavissati. duddaso hi, bhante, sakko devānamindo”ti.
“sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.
“sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
“sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
“sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.
“sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
“sakko, mahāli, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
“sakkassa V.1.267, mahāli, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
“sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ P.1.231 rajjaṃ kāreti, tasmā devānamindoti vuccati.
“sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta T.1.339 vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. katamāni satta vatapadāni? yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ — sacepi me kodho uppajeyya, khippameva naṃ paṭivineyyan”ti. “sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni M.1.233 satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ.
saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ.
taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.
260. ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --
“bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva T.1.340 rājagahe manussadaliddo VAR ahosi manussakapaṇo V.1.268 manussavarāko. so tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. so tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ P.1.232 saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. so aññe deve atirocati vaṇṇena ceva yasasā ca. tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti — ‘acchariyaṃ vata bho, abbhutaṃ vata bho! ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. so aññe deve atirocati vaṇṇena ceva yasasā cā’”ti.
“atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi — ‘mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite M.1.234 dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. so tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ T.1.341 . so aññe deve atirocati vaṇṇena ceva yasasā cā’”ti. atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“yassa saddhā tathāgate, acalā suppatiṭṭhitā.
sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
“saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ.
adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
“tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ.
anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.
261. sāvatthiyaṃ V.1.269 jetavane. atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca — “kiṃ nu kho, bhante, bhūmirāmaṇeyyakan”ti?
“ārāmacetyā P.1.233 vanacetyā, pokkharañño sunimmitā.
manussarāmaṇeyyassa, kalaṃ nāgghanti soḷasiṃ.
“gāme vā yadi vāraññe, ninne vā yadi vā thale.
yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakan”ti.
262. ekaṃ T.1.342 samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ M.1.235 abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi —
“yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ.
karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphalan”ti.
“cattāro ca paṭipannā, cattāro ca phale ṭhitā.
esa saṅgho ujubhūto, paññāsīlasamāhito.
“yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ.
karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalan”ti.
263. sāvatthiyaṃ V.1.270 jetavane. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi —
“uṭṭhehi T.1.343 vīra vijitasaṅgāma,
pannabhāra anaṇa vicara loke.
cittañca te suvimuttaṃ,
cando yathā pannarasāya rattin”ti.
“na P.1.234 kho, devānaminda, tathāgatā evaṃ vanditabbā. evañca kho, devānaminda, tathāgatā vanditabbā —
“uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa vicara loke.
desassu bhagavā dhammaṃ,
aññātāro bhavissantī”ti.
264. sāvatthiyaṃ. tatra ... pe ... etadavoca — “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi — ‘yojehi, samma mātali, sahassayuttaṃ M.1.236 ājaññarathaṃ. uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi — ‘yutto kho te, mārisa, sahassayutto ājaññaratho. yassa dāni kālaṃ maññasī’”ti. atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto V.1.271 añjaliṃ katvā VAR sudaṃ puthuddisā namassati. atha T.1.344 kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi —
“taṃ namassanti tevijjā, sabbe bhummā ca khattiyā.
cattāro ca mahārājā, tidasā ca yasassino.
atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī”ti.
“maṃ namassanti tevijjā, sabbe bhummā ca khattiyā.
cattāro ca mahārājā, tidasā ca yasassino.
“ahañca sīlasampanne, cirarattasamāhite.
sammāpabbajite vande, brahmacariyaparāyane.
“ye gahaṭṭhā puññakarā, sīlavanto upāsakā.
dhammena dāraṃ posenti, te namassāmi mātalī”ti.
“seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi.
ahampi te namassāmi, ye namassasi vāsavā”ti.
“idaṃ vatvāna maghavā, devarājā sujampati.
puthuddisā namassitvā, pamukho rathamāruhī”ti.
265. sāvatthiyaṃ P.1.235 jetavane. “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi — ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘evaṃ bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā M.1.237 sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa T.1.345 paṭivedesi V.1.272 — ‘yutto kho te, mārisa, sahassayutto ājaññaratho. yassa dāni kālaṃ maññasī’”ti. atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi —
“yañhi devā manussā ca, taṃ namassanti vāsava.
atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī”ti.
“yo idha sammāsambuddho, asmiṃ loke sadevake.
anomanāmaṃ satthāraṃ, taṃ namassāmi mātali.
“yesaṃ rāgo ca doso ca, avijjā ca virājitā.
khīṇāsavā arahanto, te namassāmi mātali.
“ye rāgadosavinayā, avijjāsamatikkamā.
sekkhā apacayārāmā, appamattānusikkhare.
te namassāmi mātalī”ti.
“seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi.
ahampi te namassāmi, ye namassasi vāsavā”ti.
“idaṃ vatvāna maghavā, devarājā sujampati.
bhagavantaṃ namassitvā, pamukho rathamāruhī”ti.
266. sāvatthiyaṃ T.1.346 jetavane. tatra kho ... pe ... etadavoca — “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi — ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ V.1.273, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘evaṃ P.1.236 bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi — ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassa dāni kālaṃ maññasī’”ti. atha kho, bhikkhave M.1.238, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi —
“tañhi ete namasseyyuṃ, pūtidehasayā narā.
nimuggā kuṇapamhete, khuppipāsasamappitā.
“kiṃ nu tesaṃ pihayasi, anāgārāna vāsava.
ācāraṃ isinaṃ brūhi, taṃ suṇoma vaco tavā”ti.
“etaṃ tesaṃ pihayāmi, anāgārāna mātali.
yamhā gāmā pakkamanti, anapekkhā vajanti te.
“na tesaṃ koṭṭhe openti, na kumbhi VAR na kaḷopiyaṃ VAR .
paraniṭṭhitamesānā VAR, tena yāpenti subbatā.
“sumantamantino T.1.347 dhīrā, tuṇhībhūtā samañcarā.
devā viruddhā asurehi, puthu maccā ca mātali.
“aviruddhā viruddhesu, attadaṇḍesu nibbutā.
sādānesu anādānā, te namassāmi mātalī”ti.
“seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi.
ahampi te namassāmi, ye namassasi vāsavā”ti.
“idaṃ V.1.274 vatvāna maghavā, devarājā sujampati.
bhikkhusaṅghaṃ namassitvā, pamukho rathamāruhī”ti.
dutiyo vaggo.
tassuddānaṃ —
devā pana VAR tayo vuttā, daliddañca rāmaṇeyyakaṃ.
yajamānañca vandanā, tayo sakkanamassanāti.
267. sāvatthiyaṃ T.1.348 M.1.239 P.1.237 jetavane. atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi —
“kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati.
kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.
“kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.
kodhassa visamūlassa, madhuraggassa vāsava.
vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.
268. sāvatthiyaṃ V.1.275 jetavane. tatra kho ... pe ... etadavoca — “bhūtapubbaṃ, bhikkhave, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno ahosi. tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti — ‘acchariyaṃ vata bho, abbhutaṃ vata, bho! ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno’”ti! yathā T.1.349 yathā kho, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
“atha kho, bhikkhave, devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu; upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ — ‘idha te, mārisa, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno. tatra sudaṃ, mārisa, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti — acchariyaṃ vata, bho, abbhutaṃ vata, bho! ayaṃ yakkho dubbaṇṇo okoṭimako P.1.238 sakkassa devānamindassa āsane nisinnoti. yathā yathā kho, mārisa, devā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro M.1.240 ca pāsādikataro cāti. so hi nūna, mārisa, kodhabhakkho yakkho bhavissatī’”ti.
“atha kho, bhikkhave, sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena so kodhabhakkho yakkho tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāveti — ‘sakkohaṃ mārisa, devānamindo, sakkohaṃ, mārisa, devānamindo’ti. yathā yathā kho, bhikkhave, sakko devānamindo nāmaṃ sāvesi, tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca. dubbaṇṇataro ceva T.1.350 hutvā okoṭimakataro ca tatthevantaradhāyī”ti. atha kho, bhikkhave, sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi —
“na V.1.276 sūpahatacittomhi, nāvattena suvānayo.
na vo cirāhaṃ kujjhāmi, kodho mayi nāvatiṭṭhati.
“kuddhāhaṃ na pharusaṃ brūmi, na ca dhammāni kittaye.
sanniggaṇhāmi attānaṃ, sampassaṃ atthamattano”ti.
269. sāvatthiyaṃ ... pe ... bhagavā etadavoca — “bhūtapubbaṃ, bhikkhave, vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno. atha kho bhikkhave, sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako. addasā kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ dūratova āgacchantaṃ. disvāna sakkaṃ devānamindaṃ etadavoca — ‘tikiccha maṃ devānamindā’ti. ‘vācehi P.1.239 maṃ, vepacitti, sambarimāyan’ti. ‘na tāvāhaṃ vācemi, yāvāhaṃ, mārisa, asure paṭipucchāmī’”ti. “atha kho, bhikkhave, vepacitti asurindo asure paṭipucchi — ‘vācemahaṃ, mārisā, sakkaṃ devānamindaṃ sambarimāyan’ti? ‘mā kho tvaṃ, mārisa, vācesi sakkaṃ devānamindaṃ sambarimāyan’”ti. atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ gāthāya T.1.351 ajjhabhāsi —
“māyāvī M.1.241 maghavā sakka, devarāja sujampati.
upeti nirayaṃ ghoraṃ, sambarova sataṃ saman”ti.
270. sāvatthiyaṃ ... pe ... ārāme. tena kho pana samayena dve bhikkhū sampayojesuṃ. tatreko bhikkhu accasarā. atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti; so bhikkhu nappaṭiggaṇhāti. atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ — “idha, bhante, dve bhikkhū sampayojesuṃ, tatreko bhikkhu accasarā V.1.277 . atha kho so, bhante, bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti, so bhikkhu nappaṭiggaṇhātī”ti.
“dveme, bhikkhave, bālā. yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhā”ti — ime kho, bhikkhave, dve bālā. “dveme, bhikkhave, paṇḍitā. yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhā”ti — ime kho, bhikkhave, dve paṇḍitā.
“bhūtapubbaṃ T.1.352, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“kodho P.1.240 vo vasamāyātu, mā ca mittehi vo jarā.
agarahiyaṃ mā garahittha, mā ca bhāsittha pesuṇaṃ.
atha pāpajanaṃ kodho, pabbatovābhimaddatī”ti.
271. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū ... pe ... bhagavā etadavoca — “bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“mā M.1.242 vo kodho ajjhabhavi, mā ca kujjhittha kujjhataṃ.
akkodho avihiṃsā ca, ariyesu ca paṭipadā VAR .
atha pāpajanaṃ kodho, pabbatovābhimaddatī”ti.
tatiyo vaggo.
tassuddānaṃ V.1.278 —
chetvā dubbaṇṇiyamāyā, accayena akodhano.
desitaṃ buddhaseṭṭhena, idañhi sakkapañcakanti.
sakkasaṃyuttaṃ samattaṃ.
sagāthāvaggo paṭhamo.
tassuddānaṃ —
devatā T.1.353 devaputto ca, rājā māro ca bhikkhunī.
brahmā brāhmaṇa vaṅgīso, vanayakkhena vāsavoti.
sagāthāvaggasaṃyuttapāḷi niṭṭhitā.